🙏This site is under construction. 🙏Please co-operate with us.🙏
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥७॥
अन्वयः-
अयम् निजः परः वा इति गणना लघुचेतसाम् उदारचरितानाम् तु वसुधा एव कुटुम्बकम् ।
अनुवादः-
सन्धिपरिचयः परो वेति
==========
१. परः + वेति = हशि च। पा.सू.६.१.११४
२. वा + इति = आद्गुणः। पा.सू.६.१.८७
=========================