🙏This site is under construction. 🙏Please co-operate with us.🙏
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥७॥
अन्वयः-
अयम् निजः परः वा इति गणना लघुचेतसाम् उदारचरितानाम् तु वसुधा एव कुटुम्बकम् ।
अनुवादः-
पदपरिचयः
==========
=========================
प्रातिपदिकम् : एव
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
एव ind.
च, असेच
====================
एव अव्य* [इ+वन्]
ठीक, बिल्कुल, सही
===================
एव ind.
so, just so, exactly so, indeed, truly, really
====================