🙏This site is under construction. 🙏Please co-operate with us.🙏
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥७॥
अन्वयः-
अयम् निजः परः वा इति गणना लघुचेतसाम् उदारचरितानाम् तु वसुधा एव कुटुम्बकम् ।
अनुवादः-
पदपरिचयः
==========
=========================
प्रातिपदिकम् : कुटुम्बक
प्रकारः : अकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : नाम
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
कुटुम्बक n.
परिवार
==================
कुटुम्बक नपुं.*
परिवार
===================
कुटुम्बक n.
a household, family
====================