🙏This site is under construction. 🙏Please co-operate with us.🙏
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥७॥
अन्वयः-
अयम् निजः परः वा इति गणना लघुचेतसाम् उदारचरितानाम् तु वसुधा एव कुटुम्बकम् ।
अनुवादः-
पदपरिचयः
==========
=========================
प्रातिपदिकम् : वा
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
वा ind.
किंवा, अथवा
==================
वा अव्य*
किंवा, अथवा
===================
वा ind.
or
====================