🙏This site is under construction. 🙏Please co-operate with us.🙏
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥७॥
अन्वयः-
अयम् निजः परः वा इति गणना लघुचेतसाम् उदारचरितानाम् तु वसुधा एव कुटुम्बकम् ।
अनुवादः-
पदपरिचयः
==========
=========================
प्रातिपदिकम् : इति
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
इति ind.
असे, अशा प्रकारे
==================
इति अव्य* अव्य* [इ+क्तिन्]
अतः, इस प्रकार, इस रीति से
===================
इति ind.
in this manner, thus.
====================