🙏This site is under construction. 🙏Please co-operate with us.🙏
पदच्छेदः हशि सप्तमी-एकवचनम् , च अव्ययम्
अनुवृत्तिः उत् ६.१.१११ , अतः ६.१.११३ , रोः ६.१.११३ , अप्लुतात् ६.१.११३
अधिकारः संहितायाम् ६.१.७२
सूत्रप्रकारः विधिसूत्रम्
सूत्रार्थः
मराठी: हश् प्रत्याहारातील वर्ण समोर असतील तर अप्लुत ह्रस्व अकारापुढील 'रु' (र्) चा उकार होतो.
हिन्दी: हश् पर में रहने पर अप्लुत अकार (ह्रस्व अ) के पश्चात् 'रु'(र्) के स्थान पर उकार होता है।
English:(S.C.Vasu): The उ is the substitute of रु (the र् substitute of a final स् ८.२.६६) when it is followed by a soft consonant and preceded by an अप्लुत short अ.