These Navagraha Mantra are taking from a presentation shared by Pt. Sanjay Rath in Sohamsa yahoo groups. The PPT is given below.
Āditya - Sun
ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा॥
om hsauḥ śrīṁ āṁ grahādhirājāya ādityāya svāhā
Chandra - Moon ॐ श्रीं क्रीं ह्रां चं चन्द्राय नमः॥
om śrīṁ krīṁ hrāṁ caṁ candrāya namaḥ
Bhauma - Mars
ऐं ह्सौः श्रीं द्रां कं ग्रहाधिपतये भौमाय स्वाहा॥
aiṁ hsauḥ śrīṁ drāṁ kaṁ grahādhipataye bhaumāya svāhā
Budha - Mercury
ॐ ह्रां क्रीं टं ग्रहनाथाय बुधाय स्वाहा॥
om hrāṁ krīṁ ṭaṁ grahanāthāya budhāya svāhā
Bṛhaspati - Jupiter
ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं ग्रहाधिपतये बृहस्पतये ब्रीं ठः ऐं ठः श्रीं ठः स्वाहा॥
om hrīṁ śrīṁ khrīṁ aiṁ glauṁ grahādhipataye bṛhaspataye brīṁ ṭhaḥ aiṁ ṭhaḥ śrīṁ ṭhaḥ svāhā
Śukra - Venus
ॐ ऐं जं गं ग्रहेश्वराय शुक्राय नमः॥
om aiṁ jaṁ gaṁ graheśvarāya śukrāya namaḥ
Śani - Saturn
ॐ ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐं सः स्वाहा॥
om hrīṁ śrīṁ grahacakravartine śanaiścarāya klīṁ aiṁ saḥ svāhā
Rāhu – Head Node
ॐ क्रीं क्रीं हूँ हूँ टं टङ्कधारिणे राहवे रं ह्रीं श्रीं भैं स्वाहा॥
om krīṁ krīṁ hūṁ hūṁ ṭaṁ ṭaṅkadhāriṇe rāhave raṁ hrīṁ śrīṁ bhaiṁ svāhā
Ketu – Tail Node
ॐ ह्रीं क्रूं क्रूररूपिणे केतवे ऐं सौः स्वाहा॥
om hrīṁ krūṁ krūrarūpiṇe ketave aiṁ sauḥ svāhā