विभक्तिश्लोकाः

The following verses were composed by my brother Krishnapriyan, my sister Vijaya Venkatesh and myself during November 2007 to November 2009. They show the 8 grammatical case forms for several words. The forms depend on the ending sound (vowel or consonant) of the root word. (e.g., "i" in hari, "u" in shambhu, "k" in jalamuk etc.).

pdf version:


एते श्लोकाः अनेकानां शब्दानां विभक्तिरूपाणि दर्शयन्ति । नवेम्बर् २००७-तः सेप्टेम्बर् २००९-पर्यन्तं यदाकदाचित् मम अनुजेन, अनुजया, मया च लिखिताः ।

हरिर्हरति पापानि हरिं वन्दे जगद्गुरुम् ।

हरिणा निहता दुष्टाः हरयेऽस्तु नमोनमः ॥

हरेरेवोत्थितं सर्वं हरेर्भृत्योऽहमस्मि भोः ।

हरौ स्थितं जगत्सर्वं हरे संरक्ष मां सदा ॥

शंभुर्मारनिवारकॊ विजयतॆ शंभुं त्रिनॆत्रं भजॆ

रुद्राणी खलु शंभुना सुरमिता तस्मै नमश्शंभवॆ ।

शंभॊरुत्थितमस्ति वाङ्मयमिदं शंभॊः पदं संश्रयॆ

शंभौ तिष्ठतु मॆ मनस्त्वविरतं शंभॊ शिवं प्रापय ॥

पिता देवो वरेण्यः पितरमनुदिनं भावये भक्तिपूर्णः

मदीयं जन्म पित्रा गुरुवरपितरे सर्वदा धन्यवादाः ।

पितुः श्रेष्ठोस्ति नान्यो भवतु मम पितुः पादयुग्मे प्रणामम्

मम प्रीतिर्गरिष्ठा खलु पितरि चिरा हे पितः त्वं महात्मा ॥

जग्मतुः काननं वीरौ भ्रातरौ रामलक्ष्मणौ ।

अन्विष्यन् भ्रातरौ वीरौ जगाम भरतॊ वनं ॥

भ्रातृभ्यां सह सीतापि चचार विजनॆ वनॆ ।

भ्रातृभ्यां शबरी दत्तॆ मूलानि च फलानि च ॥

भ्रातृभ्यां निर्गता बाणाः रक्षॊगणभयङ्कराः ।

भ्रात्रॊः भृत्यं कपिश्रॆष्ठं आञ्जनॆयं स्मराम्यहं ॥

भ्रात्रॊः विभीषणॊ भक्त्या शरणागतवानभूत् ।

हॆ भ्रातरौ युवां शत्रून् हत्वा पालयतं श्रितान् ॥

दुग्धं ददाति गौर्नित्यं यन्त्ररूपी तृणाग्रभुक् ।

प्राप्तयॆ तत्तृणाग्राणां गॊपालॊ गां वनं नयॆत् ॥

गवा गॊवर्धनॊद्धारलीलालॊलस्स तुष्यति ।

तुष्टो ददाति गॊपालः गवॆ कण्डूयनानि च ॥

महाक्रूरॊ वनचरः सिंहॊ गॊर्न पलायतॆ ।

गॊर्वत्सस्सिंहभीतस्तु अंब अंबॆति रॊदिति ॥

गवि सन्ति चतुष्कानि जठराणीति विश्रुतः ।

विषाणाभ्यामहं भीतॊ हॆ गौस्त्वं तिष्ठ दूरतः ॥

रमा जनानां परिपालयित्री [रमा जगत्सर्वजनाभिरामा] रमां सदाहं परिभावयामि ।

क्षीराब्धिशायी रमया रमॆशः प्रीतॊ रमायै नम इत्युपासॆ ॥

जानाम्यहं नैव परं रमायाः श्रीविष्णुवक्षॊ निलयं रमायाः ।

प्रतिष्ठितॊ विष्णुरसौ रमायां रमॆ रमॆऽहं मनसा स्मरंस्त्वाम् ॥

मतिः स्थिरा सदा भूयात् मतिं स्थापय केशवे ।

मत्या संशुद्धया युक्तः मत्यै देहि सुशिक्षणम् (मतये देहि शिक्षणम्) ॥

मत्याः (मतेः) दुश्चिन्तनं क्षिप्त्वा मत्याः (मतेः) शुद्धिमवाप्नुहि ।

मत्यां (मतौ) संवर्धतां भक्तिः शान्ता भव सदा मते ॥

लक्ष्मीर्भाग्यकरी सदा प्रियकरी लक्ष्मीं प्रपद्ये सदा

लक्ष्म्यादिष्टमिदं समस्तभुवनं लक्ष्म्यै कृपायै नमः ।

लक्ष्म्याः नैव हि मेऽपरा प्रियतरा लक्ष्म्याश्च भृत्योऽस्म्यहम्

लक्ष्म्यां तिष्ठतु मन्मनश्चिरतरं हे लक्ष्मि मां पालय ॥

धेनुर्दुग्धं ददाति प्रियवचनगणैः पूजयामश्च धेनुम्

धेन्वा प्रीतश्च धेन्वै जनयति मधुरं वेणुनादं मुकुन्दः ।

धेनोर्जातस्तु वत्सः पिबति खलु मुदाऽऽस्वाद्य दुग्धं हि धेनोः

धेनौ प्रीतिर्जनानां भवतु जनहिते त्वं हि धन्यासि धेनो ॥

स्वलङ्कृता वधूरेषा सीता राम विराजते ।

वधूं कुरुष्व ते भार्यां पाणिं गृण्हीष्व पाणिना ॥

वध्वा सह सुसन्तुष्टो जीव त्वं शाश्वतीस्समाः ।

वध्वे शैवधनुर्भग्नं त्वया दाशरथे महत् ॥

वध्वाः परतरा नास्ति काचित् सद्गुणभूषिता ।

वध्वाः कण्ठे सुवर्णीयं माङ्गल्यं राम बध्नुहि ॥

वध्वां संवर्धतां प्रीतिः तव राम निरन्तरम् ।

हे वधो त्वं च सुप्रीता भर्तुः प्रियतमा भव ॥

भूर्भूमिरचलानन्ता रसा विश्वम्भरा स्थिरा ।

उत्तिष्ठन् शयनात् प्रातः भुवं वन्दे दिने दिने ॥

भुवा धृता जनाः सर्वे जीविनश्च चराचराः ।

तुष्टि-पुष्टि-प्रदायिन्यै भुवे तस्यै नमो नमः ॥

बाह्याकाश-विमानेन यान्ति चन्द्रमसं भुवः ।

भुवो भविष्य-क्षेमाय वयमुत्तरदायिनः ॥

पापात्मानः प्रणश्यन्ति ये भूता भुवि भारकाः ।

हे भूः वसुन्धरे देवि पादस्पर्शं क्षमस्व मे ॥

माता साक्षाद्देवी जगति महती मातरं नौमि नित्यम्

मात्रा दत्तं चास्मिन् जगति जननं मातरे धन्यवादाः ।

मातुः श्रेष्ठं नान्यत् जगति सकले मातुरस्म्येकभक्तः

मातर्येतच्चित्तं भवति चिरमहो मातरेवं विधं मे ॥

नौ नौरॆतत्त्वयादृष्टं इत्युवाच बिडालकः ।

स्थापयावॊ जलॆ नावं समुद्रतरणॊत्सुकौ॥

नावाऽवयॊर्विवाहार्थं उपयॊगॊ महान् भवॆत् ।

नावॆ वायुपटं बध्नन् उलूकॊ बहुसुन्दरः ॥

नावः फलानि मूलानि नीत्वा गच्छाव द्वीपकं ।

नावः तलॆस्ति कलशं मधुना परिपूरितम् ॥

नावि तिष्ठन्नुलूकस्स गीतं गायति सुस्वनः ।

हॆ नौरुलूकं मां चैव नय सूकरसन्निधिम् ॥

आपस्त्रीभूम्निवार्वारीत्यमरॆ द्रष्टुमर्हसि ।

वारि स्तम्भ्य जगन्नाथॊ कन्नम्बाडिजलाशयॆ ॥

बभूवामात्यमुख्यस्स पौरजानपदप्रियः ।

वारिणा सिक्तवस्त्रॆण मुखं प्रक्षालयस्व टः ॥

प्रभातॆ कूजतॆ कुक्कु वारिणॆ ग्राममन्विषन् ।

विद्युता वारिजनकॊ वारिणॊ जायतॆ खलु ॥

वारिणॊ वारणं वस्त्रं यत्करॊति तदुच्यतॆ ।

वारिवारणवस्त्रं चेत्यातपत्रॆषु युज्यतॆ ॥

रमन्तॆ रविसन्तप्ताः वनॆ वारिणि वारणाः ।

जिह्वां कपॊलॆ न्यस्तस्य श्लॊकान् वारि (वारॆ) क्षमस्व मॆ ॥

मधुरं मधु हीत्यूचुः सॆवन्तॊ मधु वानराः ।

मधुना म-म-मत्तास्स्मः मधुनॆ म-म-मङ्गलम् ॥

मधुनर्जायतॆ मॊदः मधुनः स्वादमाप्नुमः ।

मधुनि पश्य मॆ बिम्बं हॆ मधॊ (मधु) भ-भवामरः ॥

जलमुक् पास्यति जलं जलधेः अनिलीकृतम् ।

श्यामवर्णं जलमुचं पश्यामो गगने वयम् ॥

मुक्ता जलमुचा वृष्टिः आधारा सर्वजीविनाम् ।

धन्यवादा जलमुचे दीयन्ते सर्वजीविभिः ॥

तस्मात् जलमुचो मुक्तं जलं गच्छति सागरम् ।

गुणान् एवं जलमुचः गुरुभिः शिक्षितोऽस्म्यहम् ॥

चातकस्य सदा दृष्टिः जलमुच्येव वर्तते ।

देशे हे जलमुक् वृष्टिं सकाले ह्येव वर्षय ॥

भिषग्-वरो रोग-विनाश-हेतुः

गदान्वितोऽहं भिषजं नमामि ।

अनामयोऽहं भिषजा हि भूत्वा

महद्धनं तद्भिषजे ददामि ॥

स्थातुं हि वाञ्छन् भिषजोऽतिदूरे

इच्छाम्यवाप्तुं भिषजः सदाशीः ।

विज्ञापनं मे भिषजि प्रसिद्धे

"भिषक्! वर! त्वं कृपया प्रसीद" ॥

कखॆ दॆशॆ गघॆ दॆशॆ राजौ शशसतुः पुरा ।

ऊचुर्मन्त्रिजनास्सर्वॆ राजौ राजौ रणाङ्गणम् ॥

गच्छतं युध्यथां तत्र मरणाय जयाय वा ।

राट्भ्यां मन्त्रिवचः श्रुत्वा युद्धॊत्साहॊ महानभूत् ॥

राट्भ्यां मन्त्रिवचः श्रुत्वा युद्धॊत्साहॊ महानभूत् ।

राट्भ्यां तदॊत्थितं घॊषः भूम्याकाशावपूरयत् ॥

राजॊः युद्धॆ सुसंबद्धॆ हताः कॊटिजनास्तदा ।

राजोः मा न्यस विश्वासं युद्धासक्तिर्ययोस्सदा ॥

पचन् पचति भक्ष्यानि पचन्तमभिवादयॆ ।

पचताऽनुगृहीतॊस्मि पचतॆ यच्छ तण्डुलम् ॥

पचतॊऽन्नं लभस्व त्वं पचतः पश्य कौशलम् ।

पचति न्यस विश्वासं हॆ पचन् त्वं सुखी भव ॥

महान् कवी राजति कालिदासः सरस्वतीदिव्यकटाक्षपात्रः ।

सलीलशब्दार्णवसञ्चरन्तं स्मराम्यहं तं मुदया महान्तम् ।

उत्कृष्टकाव्यं महता प्रणीतं रघूत्तमाणां चरितं प्रसिद्धं ।

शिवस्य गौर्याः प्रणयं च गीतं यॆनास्ति तस्मै महतॆ नमॊस्तु ॥

यथा जलं प्रावृषि कालमॆघात् यक्षस्य गीतं महतः प्रसूतम् ।

शण्णां ऋतूणां महतः सुचित्रं पठन् रसाम्भॊनिधिमज्जितॊऽस्मि ॥

शाकुन्तलं मालविकाग्निमित्रं प्रॆक्षन्नहं चापि पुरूरवीयं ।

न्यस्यामि भक्तिं महति प्रगल्भॆ धन्यॊसि हॆ हॆ महनद्वितीय ॥

आपत्कालॆ सहचराः सुहृदः सन्ति बान्धवाः ।

सुहृदः चिन्तयन् श्रॆष्ठान् तुष्टिमाप्नॊम्यहं सदा ॥

सुहृद्भिः सह मॆ कालॊ वर्षमॆकं क्षणायतॆ ।

यदागच्छन्ति गेहं ते सुहृद्भ्यः स्वागतं कुरु ॥

सुहृद्भ्यः त्वं सुखं मॊदं लभसॆ ज्ञानमॆव च ।

सुहृदामिङ्गितं ज्ञात्वा तत्सर्वं कर्तुमर्हसि ॥

सुहृत्सु न्यस विश्वासं खलु तॆ हितचिन्तकाः ।

यावत् हे सुहृदः भूमौ स्थ तावन्नास्ति मे भयम् ॥

ककुप् सर्वोन्नतत्वेन ख्याता हैमवती भुवि ।

जना यतन्त्यनेकास्तु ककुभं ह्यारुरुक्षवः ॥

अनेकास्तेषु वर्तन्ते ककुभा सुपराजिताः ।

उद्गिरन्ति पतन्तस्ते ककुभे ते नमो नमः ॥

ककुभो निर्गता गङ्गा जन्हुना स्थगिता पुरा ।

ककुभोऽद्भिस्सुसम्पूर्णा प्रवहत्यद्य भारते ॥

तेन्सिङ्घ् नोर्के च हिलरिः महत्यां ककुभि स्थितौ ।

पश्यावामित्यब्रवीतां पश्य हे पश्य हे ककुप् ॥

राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् ।

राजानं एवम्भूतं तु नमन्ति सकलाः प्रजाः ॥

राज्ञा दत्तं पण्डितेभ्यः महद्भ्यः पारितोषकम् ।

राज्ञे विपत्तिकालेऽपि साहाय्यं ह्यानयेत्ततः ॥

राज्ञो विद्वान् परः, किन्तु स हि सर्वत्र पूज्यते ।

राज्ञः श्रेष्ठतमं कर्म प्रजा-संरक्षणं खलु ॥

राज्ञि विज्ञापनं कुर्वन् प्राज्ञो हितमुदीरयेत् ।

सुलभाः पुरुषा राजन् सततं प्रियवादिनः ॥

विद्वांसः सुलभाराध्याः विदुषः त्वं सदाश्रय ।

विद्वद्भिरधिगच्छ त्वं सुज्ञानं विघ्नतारकम् ॥

विद्वद्भ्यश्च गुरुभ्यश्च धीमद्भ्यश्च नमॊ नमः ।

विद्वद्भ्यः जायतॆ विद्या विदुषां सङ्गतं शृणु ॥

विद्वत्सु लभसॆ मॊदं हॆ विद्वांसः स्त विश्रुताः ।

नापादॆशॆ वसत्यॆकॊ लिट् द्राक्षारसकॊविदः ।

चरन्तं पथि धीमन्तं लिहं एकः कृषीवलः ॥

हॆ लिट् मम रसास्वादकक्षामागन्तुमर्हसि ।

इति प्रीत्याह्वयत् तॆन लिहाह्वानं च स्वीकृतम् ॥

कक्षॆ लिहॆ प्रयच्छत् सः द्राक्षारसमकल्मषम् ।

तत् दृष्ट्वॊत्थितमुद्गारः मधुना हर्षितात् लिहः ॥

लिहस्तयानुमॊदं सः श्रुत्वा नापाकृषीवलः ।

लिहि द्राक्षारसस्यान्तर्धानमैक्षत हर्षितः ॥

अनश्नतः क्षुध्भवति क्षुध् अश्नन् हि निवारयेत् ।

क्षुधा जनाः पीडिताश्चेत् क्षुधे किञ्चित् प्रदीयताम् ॥

क्षुधो दूरङ्गतश्चापि क्षुधः पीडां न विस्मरेत् ।

नोत्सहेऽहं क्षुधि स्थातुं हे क्षुध् कुरु पलायनम् ॥

गीर्वाक्सरस्वती वाणी गिरं शुद्धां प्रवर्धयेत् ।

गिराऽनुद्वेगकारिण्या गिरे कुरुत पूजनम् ॥

गिरस्सर्वाणि काव्यानि जातान्यों प्रथमं गिरः ।

गिरि ध्यानं स्थापयामि हे गीः त्वं रक्ष मां सदा ॥

आपः सर्वमिदं भूमौ आपः पास्यन्ति जीविनः ।

अद्भिः तृप्तो महेन्द्रस्तु अद्भ्यो दत्ते स्थलं स खे ॥

अद्भ्यो जातानि जन्तूनि वर्धन्ते खल्वपां निधौ ।

तरन्त्यप्सु झषा मीनाः हे आपः भुवि वर्षत ॥

भूर्धत्ते जडजीवानि भूं न हन्यात् महत्क्षमाम् ।

भुवा प्रचालितश्चन्द्रः भुवे दत्ते पुनः प्रभाम् ॥

भुव: एवोत्थितो मेघः भुवः प्राणनियामकम् ।

भुवि वर्षति पर्जन्यं हे भूः नौमि पुनः पुनः ॥