Solitary Reaper

अत्र विख्यातस्य आङ्ग्लकवेः Wordsworth-महाशयस्य प्र्ख्यातकवितायाः संस्कृतानुवादं लिखितवान् ।

रामप्रियः - अक्टोबर् १०, २०१३

Wordsworth's Solitary Reaper

BEHOLD her, single in the field,

Yon solitary Highland Lass!

Reaping and singing by herself;

Stop here, or gently pass!

Alone she cuts and binds the grain, 5

And sings a melancholy strain;

O listen! for the Vale profound

Is overflowing with the sound.

No Nightingale did ever chaunt

More welcome notes to weary bands 10

Of travelers in some shady haunt,

Among Arabian sands:

A voice so thrilling ne'er was heard

In spring-time from the Cuckoo-bird,

Breaking the silence of the seas 15

Among the farthest Hebrides.

Will no one tell me what she sings?—

Perhaps the plaintive numbers flow

For old, unhappy, far-off things,

And battles long ago: 20

Or is it some more humble lay,

Familiar matter of to-day?

Some natural sorrow, loss, or pain,

That has been, and may be again?

Whate'er the theme, the Maiden sang 25

As if her song could have no ending;

I saw her singing at her work,

And o'er the sickle bending;—

I listen'd, motionless and still;

And, as I mounted up the hill, 30

The music in my heart I bore,

Long after it was heard no more.

एकाकिनी लवित्री

एकाकिनीं पश्यत तत्र बालां क्षेत्रस्थितामुन्नतदेशजाताम् ।

लवित्रहस्तां प्रियगानमग्नाम् अत्र स्त वा मन्दमितः प्रयात ॥१॥

विच्छेत्ति बध्नाति च धान्यगुच्छान् गायत्यपीयं च विषादगीतम् ।

भो: श्रूयतां कन्दरमत्र गाढम् आप्लावितं शब्दमयं विशालम् ॥२॥

न कश्चिदासीत् प्रियगीतपक्षी यो गीतवान् श्राव्यतरं कदाचित् ।

श्रान्तप्रवासिश्रवणाय भूमौ छायासु तास्वारबसैकतासु ॥३॥ (आरब = Arab)

न कश्चिदासीत् खलु कोकिलोऽत्र यो गीतवान् स्वादुतरं वसन्ते ।

विच्छिद्य निःशब्दसमुद्रभावं द्वीपेषु दूरस्थितहेब्रिडीषु ॥४॥ (हेब्रिडीषु = in Hebrides)

किं गायतीत्येव न वक्ति कश्चित् किं काङ्क्षते वा किमु गीतभावः ।

भवेत् पुरा दुःखमयं तु किञ्चित् शोकं च दद्युस्समराः पुराणाः ॥५॥

अन्यद्भवेदत्यतनं तु किञ्चित् सुज्ञातदैनन्दिननिर्विशेषम् ।

आर्तिश्च हानिर्व्यसनं च किञ्चित् पूर्वानुभूतं च पुनर्भवेद्वा ॥६॥

जानामि नास्याः किल गानसारं परन्त्वनन्तं खलु गीतमेतत् ।

अपश्यमेनां तु लवित्रहस्तां स्वकार्यनम्रामपि गानमग्नाम् ॥७॥

शृण्वन् स्थितोऽहं ह्यचलस्स्थिरश्च ततो यदारुह्य गिरिं त्वगच्छम् ।

हृदि स्थितं गानमिदं चिराय न श्रूयते यद्यपि बालिकायाः ॥८॥