Irene-गीतम्

ऐरीन् इत्यबला?

हं. क. रामप्रियः

क्लार्क्स् विल्, मेरिलेण्ड्

सेप्टेम्बर् १४, २०११

अट्लाण्टीयमहोदधौ समुदितो यो दाक्षिणात्यो महान्

वातो वर्तुलवर्त्मना प्रबलतां प्राप्तः कदुष्णैर्जलैः ।

गर्जन्मेघविमुक्तवृष्टिनिवहैः सन्तर्पयन् स्वं मुदा

ऐरीनित्यबलाभिधोऽपि सबलः प्राचीं तटं बाधते ॥१॥

वासन्तेषु पुनः पुनः समुदितैः राराजितः पल्लवैः

यो ग्रीष्मेषु विराजते स्म बहुभिः पर्णैर्हरिद्भिर्युतः ।

सत्कालीनसुवृष्टिसंभृततनुः वृक्षस्स दैत्याकृतिः

झञ्झावातविभग्नदीनवपुषा शेतेऽद्य पृष्ठाङ्गणे ॥२॥

मूले तु वृष्टिभिः क्लिन्नः मध्ये वातेन पीडितः ।

ऊर्ध्व उद्धूतपर्णोऽसौ भूमावत्र निपातितः ॥३॥

दैत्याकृतेरस्य विभग्नबाहोः

वारुण्यवाय्वस्त्रसुपीडितस्य ।

मध्ये मह्त्यस्सुविदीर्णशाखाः

खनन्ति भूमिं खलु शल्यतुल्याः ॥४॥

क्षाराब्धिजातवातेन पातितेऽपि महाद्रुमे ।

क्षीराब्ध्यावासकृपयाऽऽवासो मे परिपालितः ॥५॥

विद्युच्चालितहारारहेतिहस्तो भवाम्यहम् ।

भित्त्वा निपतिताश्शाखाः प्रक्षिपामि घने वने ॥६॥

भूमौ मग्नाः शल्यरूपास्तु शाखाः

नाहं शक्ष्ये चालयितुं कथञ्चित् ।

स्थास्यन्त्येताः स्तम्भरूपास्तथैव

कीटाहाराः पुष्कलास्ताश्चिराय ॥७॥

भवाब्धिमध्ये नितरां निमग्नम्

दयाब्धिपूर्णं शरणं गतं माम् ।

क्षाराब्धिजानीतमहाविनाशात्

क्षीराब्धिजानाथकृपा ह्यरक्षत् ॥८॥