Alone - Maya Angelou -translation

Alone

by Maya Angelou

Lying, thinking

Last night

How to find my soul a home

Where water is not thirsty

And bread loaf is not stone

I came up with one thing

And I don't believe I'm wrong

That nobody,

But nobody

Can make it out here alone.

Alone, all alone

Nobody, but nobody

Can make it out here alone.

There are some millionaires

With money they can't use

Their wives run round like banshees

Their children sing the blues

They've got expensive doctors

To cure their hearts of stone.

But nobody

No, nobody

Can make it out here alone.

Alone, all alone

Nobody, but nobody

Can make it out here alone.

Now if you listen closely

I'll tell you what I know

Storm clouds are gathering

The wind is gonna blow

The race of man is suffering

And I can hear the moan,

'Cause nobody,

But nobody

Can make it out here alone.

Alone, all alone

Nobody, but nobody

Can make it out here alone.

एकाकी (अनुवादः - जनवरी २४, २०१४)

शयाने ह्यो रात्रौ मयि समभवच्चिन्तनमिदम्

कथं प्राप्स्याम्यस्मिन् जगति तु मदीयात्मभवनम् ।

जलं यत्राशुष्कं भवति च तथा खाद्यमशिलम्

कृतो निर्धारो मे न खलु भवति भ्रान्तिरिह भोः ॥१॥

अत्रैकाकी कर्म कुर्वन् कदाचित्

नैवैकाकी ध्येयमाप्तुं समर्थः ।

नायं नायं कार्यशाली कथञ्चित्

नैवैकाकी ध्येयमाप्तुं समर्थः ॥२॥

अधीशा लक्षाणां कतिचन जनास्सन्ति भुवने

धनं लब्धं तैर्यन्न हि तदुपयोगाय भविता ।

कलत्राण्येतेषां विलपनरतान्येव सततम्

ह्यपत्यानां गानं भवति बहुधा शोककविता ॥ ३॥

महार्घा वैद्यास्सन्त्यपि च धनिकानां किल कृते

हृदां पाषाणानामुपशमनभैषज्यचतुराः ।

न खल्वत्रैकाकी जगति कुरुते कर्म सफलम्

न चैवात्रैकाकी तरति गहनक्लेशजलधिम् ॥४॥

विचिन्त्यैवं ज्ञातं यदिह मम हृच्चालकमिदम्

प्रवक्ष्याम्येकाग्राः श्रुणुत वचनं तत्त्वभरितम् ।

समागच्छन्त्यत्र प्रलयपरुषाः कालजलदाः

महाझञ्झावातः तुमुलनिनदैरत्र पवते ॥५॥

महत्क्लेशं प्राप्तं मनुजकुलमेवाद्य वहते

शृणोम्यत्रैतेषां विलपनमहो छिन्नहृदयम् ।

न खल्वत्रैकाकी जगति कुरुते कर्म सफलम्

न चैवात्रैकाकी तरति गहनक्लेशजलधिम् ॥६॥