jaya oṁ viṣṇu-pāda paramahaṁsa parivrājakācārya aṣṭottara-śata śrī śrīmad a.c. bhaktivedānta svāmī mahārāja prabhupāda—kī jaya.
(All glories to the ācārya Oṁ Viṣṇu-pāda 108 Tridaṇḍī Gosvāmī A. C. Bhaktivedanta Swami Prabhupāda, who travels everywhere, preaching the glories of Hari, and who is situated on the highest platform of sannyāsa.)
jaya oṁ viṣṇu-pāda paramahaṁsa parivrājakācārya aṣṭottara-śata śrī śrīmad bhaktisiddhānta sarasvatī gosvāmī mahārāja prabhupāda—kī jaya.
(All glories to the ācārya Oṁ Viṣṇu-pāda 108 Tridaṇḍī Gosvāmī Bhaktisiddhānta Sarasvatī Prabhupāda, who travels across the earth, preaching the glories of Hari, and who is situated on the highest platform of sannyāsa.)
jaya om viṣṇu-pāda śrīla gaurakiśora dāsa bābājī mahārāja—kī jaya.
(All glories to Śrīla Gaurakiśora dāsa Bābājī.)
jaya oṁ viṣṇu-pāda śrīla saccidānanda bhaktivinoda ṭhākura—kī jaya.
(All glories to Śrīla Sac-cid-ānanda Bhaktivinoda Ṭhākura.)
jaya oṁ viṣṇu-pāda vaiṣṇava-sārvabhauma śrīla jagannātha dāsa bābājī mahārāja—kī jaya.
(All glories to Vaiṣṇava-Sārvabhauma Śrīla Jagannātha dāsa Bābājī.)
jaya śrī rūpa sanātana bhaṭṭa-raghunātha śrī jīva gopāla bhaṭṭa dāsa raghunātha ṣaḍ-gosvāmī prabhu—kī jaya.
(All glories to the six Gosvāmīs, namely, Śrī Rūpa, Sanatāna, Raghunātha Bhaṭṭa, Jīva, Gopāla Bhaṭṭa and Raghunātha Dāsa.)
nāmācārya śrīla haridāsa ṭhākura—kī jaya.
(All glories to the Nāmācārya Śrīla Haridāsa Ṭhākura.)
prem-se kaho śrī-kṛṣṇa-caitanya prabhu nityānanda śrī advaita, gadādhara, śrīvāsādi gaura-bhakta-vṛnda—kī jaya.
(Call out with love the names Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Śrī Gadādhara, Śrīvāsa and all the devotees of Lord Caitanya.)
śrī śrī rādha-kṛṣṇa, gopa-gopīnatha, śyāma-kuṇḍa, rādhā-kuṇḍa giri-govardhana—kī jaya.
(All glories to Rādhā and Kṛṣṇa, the cowherd boys and girls, the cows, Śyāma-kuṇḍa, Rādhā-kuṇḍa and Govardhana Hill.
śrī māyāpur dhāma—kī jaya.
(All glories to Śrī Māyāpur-dhāma.)
śrī vṛndāvana dhāma—kī jaya.
(All glories to Śrī Vṛndāvana-dhāma.)
śrī mathurāpuri dhāma—kī jaya.
(All glories to Śrī Mathurāpuri-dhāma.)
śrī jagannāthapuri dhāma—kī jaya.
(All glories to Śrī Jagannāthapuri-dhāma.)
gaṅgā-mayī—kī jaya.
(All glories to Gaṅgā-devī.)
yamunā-mayī—kī jaya.
(All glories to Yamunā-devī.)
bhakti-devī—kī jaya.
(All glories to Bhakti-devī.)
tulasī-devī—kī jaya.
(All glories to Tulasī-devī.)
ananta koṭi vaiṣṇava-vṛnda—kī jaya.
(All glories to the unlimited millions of Vaiṣṇavas.)
śrī hari-nāma saṅkīrtana—kī jaya.
(All glories to the congregational chanting of the holy name of Hari.)
grantha-rāja śrīmad-bhāgavatam —kī jaya.
(All glories to the king of books, Śrīmad-Bhāgavatam.)
samāveta bhakta-vṛnda—kī jaya.
(All glories to the assembled devotees.)
gaura-premānande hari-haribol.
(Chant the names Hari! Hari! in the ecstasy of Caitanya-prema.)
All glories to the assembled devotees. [three times]
All glories to Śrī Guru and Śrī Gaurāṅga.
All glories to Śrīla Prabhupāda.
Brahmā bole chatur mukhe kṛṣṇa kṛṣṇa hare hare
Mahādeva pancha mukhe rāma rāma hare hare
-Bhaktivinoda Ṭhākura
harer nāma harer nāma
harer nāmaiva kevalam
kalau nāsty eva nāsty eva
nāsty eva gatir anyathā
-Srī Caitanya Mahāprabhu
(from Brhan Naradiya Purana)
"Only the Holy Name, Only the Holy Name, Only the Holy Name, is the only way. There is no other way, no other way, no other way in this Age of Kali"