for questions/suggestions/remarks, please mail to: 108prabhupadanugas@gmail.com

THE DISCIPLIC SUCCESSION

Evaṁ paramparā-prāptam imaṁ rājarṣayo viduḥ. (Bhagavad-gīta, 4.2) This Bhagavad-gītā As It Is is received through this disciplic succession:

The Panca-Tattva: Lord Sri Caitanya Mahaprabhu and His Principal Associates 


Srī Rūpa Praṇāma

śrī-caitanya-mano-'bhīṣṭaḿ sthāpitaḿ yena bhū-tale

svayaḿ rūpaḥ kadā mahyaḿ dadāti sva-padāntikam

TRANSLATION

When will Srīla Rūpa Gosvāmī Prabhupāda, who has established within this material world the mission to fulfill the desire of Lord Caitanya, give me shelter under his lotus feet?


Mańgalācaraṇa

vande 'haḿ śrī-guroḥ śrī-yuta-pada-kamalaḿ śrī-gurun vaiṣṇavāḿś ca

śrī-rūpaḿ sāgrajātaḿ saha-gaṇa-raghunāthānvitaḿ taḿ sa jīvam

sādvaitaḿ sāvadhūtaḿ parijana-sahitaḿ kṛṣṇa-caitanya-devaḿ

śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā- śrī-viśākhānvitāḿś ca

TRANSLATION

I offer my respectful obeisances unto the lotus feet of my spiritual master and of all the other preceptors on the path of devotional service. I offer my respectful obeisances unto all the Vaiṣṇavas and unto the six Gosvāmīs, including Srīla Rūpa Gosvāmī, Srīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī, and their associates. I offer my respectful obeisances unto Advaita Acārya Prabhu, Srī Nityānanda Prabhu, Srī Caitanya Mahāprabhu, and all His devotees, headed by Srīvāsa Thākura. I then offer my respectful obeisances unto the lotus feet of Lord Kṛṣṇa, Srīmatī Rādhārānī, and all the gopīs, headed by Lalitā and Viśākhā.

kṛṣṇotkīrtana-gāna-nartana-parau premāmṛtāmbho-nidhī

dhīrādhīra-jana-priyau priya-karau nirmatsarau pūjitau

śrī-caitanya-kṛpā-bharau bhuvi bhuvo bhārāvahantārakau

vande rūpa-sanātanau raghu-yugau śrī-jīva-gopālakau 

I offer my respectful obeisances unto the six Gosvamis, namely Sri Rupa Gosvami, Sri Sanatana Gosvami, Sri Raghunatha Bhatta Gosvami, Sri Raghunatha dasa Gosvami, Sri Jiva Gosvami, and Sri Gopala Bhatta Gosvami, who are always engaged in chanting the holy name of Krsna and dancing. They are just like the ocean of love of God, and they are popular both with the gentle and with the ruffians, because they are not envious of anyone. Whatever they do, they are all-pleasing to everyone, and they are fully blessed by Lord Caitanya. Thus they are engaged in missionary activities meant to deliver all the conditioned souls in the material universe. 

Plate d

Srila Thakur Bhaktivinode

The pioneer of the program to benedict the entire world with Krsna consciousness


Śrīla Bhaktivinoda Praṇati

namo bhaktivinodāya sac-cid-ānanda-nāmine

gaura-śakti-svarūpāya rūpānuga-varāya te

TRANSLATION

I offer my respectful obeisances unto Saccidānanda Bhaktivinoda, who is transcendental energy of Caitanya Mahāprabhu. He is a strict follower of the Gosvāmīs, headed by Srīla Rūpa.

Plate c

Srila Gaura Kisora Das Babaji Maharaja

The spiritual master of Srila Bhaktsiddhanta Sarasvati Gosvami and intimate student of Srila Thakur Bhaktivinode.


Śrīla Gaurakiśora Praṇati

namo gaura-kiśorāya sākṣād-vairāgya-mūrtaye

vipralambha-rasāmbhode pādāmbujāya te namaḥ

TRANSLATION

I offer my respectful obeisances unto Gaura-kiśora dāsa Bābājī Mahārāja [the spiritual master of Srīla Bhaktisiddhānta Sarasvatī], who is renunciation personified. He is always merged in a feeling of separation and intense love of Kṛṣṇa.

Plate b

Srila Bhaktsiddhanta Sarasvati Gosvami Maharaja

The spiritual master of His Divine Grace A.C. Bhaktivedanta Swami Prabhupada and foremost scholar and devotee in the recent age.


Śrīla Bhaktisiddhānta Sarasvatī Praṇati

nama oḿ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale

śrīmate bhaktisiddhānta-sarasvatīti nāmine

TRANSLATION

I offer my respectful obeisances unto His Divine Grace Bhaktisiddhānta Sarasvatī, who is very dear to Lord Kṛṣṇa, having taken shelter at His lotus feet.

 

śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye

kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ

TRANSLATION

I offer my respectful obeisances to Srī Vārṣabhānavī-devī-dayita dāsa [another name of Srīla Bhaktisiddhānta Sarasvatī], who is favored by Srīmatī Rādhārāṇī and who is the ocean of transcendental mercy and the deliverer of the science of Kṛṣṇa.

 

mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida

śrī-gaura-karuṇā-śakti-vigrahāya namo 'stu te

TRANSLATION

I offer my respectful obeisances unto you, the personified energy of Srī Caitanya's mercy, who deliver devotional service which is enriched with conjugal love of Rādhā and Kṛṣṇa, coming exactly in the line of revelation of Srīla Rūpa Gosvāmī.


namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe

rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe

TRANSLATION

I offer my respectful obeisances unto you, who are the personified teachings of Lord Caitanya. You are the deliverer of the fallen souls. You do not tolerate any statement which is against the teachings of devotional service enunciated by Srīla Rūpa Gosvāmī.

Plate a

His Divine Grace A.C. Bhaktivedanta Swami Prabhupada

The Founder-Acarya of ISKCON and greatest exponent of Krsna consciousness in the western world.


Srī Guru Praṇāma

oḿ ajñāna-timirāndhasya jñānāñjana-śalākayā

cakṣur unmīlitaḿ yena tasmai śrī-gurave namaḥ

TRANSLATION

I offer my respectful obeisances unto my spiritual master, who has opened my eyes, which were blinded by the darkness of ignorance, with the torchlight of knowledge.


Śrīla Prabhupāda Praṇati

nama oḿ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale

śrīmate bhaktivedānta-svāmin iti nāmine

TRANSLATION

I offer my respectful obeisances unto His Divine Grace A. C. Bhaktivedanta Swami Prabhupāda, who is very dear to Lord Kṛṣṇa, having taken shelter at His lotus feet.

 

namas te sārasvate deve gaura-vāṇī-pracāriṇe

nirviśeṣa-śūnyavādi-pāścātya-deśa-tāriṇe

TRANSLATION

Our respectful obeisances are unto you, O spiritual master, servant of Sarasvatī Gosvāmī. You are kindly preaching the message of Lord Caitanyadeva and delivering the Western countries, which are filled with impersonalism and voidism.

1) Kṛṣṇa, 2) Brahmā, 3) Nārada; 4) Vyāsa, 5) Madhva, 6) Padmanābha, 7) Nṛhari, 8) Mādhava, 9) Akṣobhya, 10) Jayatīrtha, 11) Jñānasindhu, 12) Dayānidhi, 13) Vidyānidhi, 14) Rājendra, 15) Jayadharma, 16) Puruṣottama, 17) Brahmaṇyatīrtha, 18) Vyāsatīrtha, 19) Lakṣmīpati, 20) Mādhavendra Purī, 21) Īśvara Purī, (Nityānanda, Advaita), 22) Lord Caitanya, 23) Rūpa (Svarūpa, Sanātana), 24) Raghunātha, Jīva, 25) Kṛṣṇadāsa, 26) Narottama, 27) Viśvanātha, 28) (Baladeva) Jagannātha, 29) Bhaktivinode, 30) Gaurakiśora, 31) Bhaktisiddhānta Sarasvatī, 32) His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda. 

jaya oṁ viṣṇu-pāda paramahaṁsa parivrājakācārya aṣṭottara-śata śrī śrīmad a.c. bhaktivedānta svāmī mahārāja prabhupāda—kī jaya.

(All glories to the ācārya Oṁ Viṣṇu-pāda 108 Tridaṇḍī Gosvāmī A. C. Bhaktivedanta Swami Prabhupāda, who travels everywhere, preaching the glories of Hari, and who is situated on the highest platform of sannyāsa.)


jaya oṁ viṣṇu-pāda paramahaṁsa parivrājakācārya aṣṭottara-śata śrī śrīmad bhaktisiddhānta sarasvatī gosvāmī mahārāja prabhupāda—kī jaya.

(All glories to the ācārya Oṁ Viṣṇu-pāda 108 Tridaṇḍī Gosvāmī Bhaktisiddhānta Sarasvatī Prabhupāda, who travels across the earth, preaching the glories of Hari, and who is situated on the highest platform of sannyāsa.)


jaya om viṣṇu-pāda śrīla gaurakiśora dāsa bābājī mahārāja—kī jaya.

(All glories to Śrīla Gaurakiśora dāsa Bābājī.)


jaya oṁ viṣṇu-pāda śrīla saccidānanda bhaktivinoda ṭhākura—kī jaya.

(All glories to Śrīla Sac-cid-ānanda Bhaktivinoda Ṭhākura.)


jaya oṁ viṣṇu-pāda vaiṣṇava-sārvabhauma śrīla jagannātha dāsa bābājī mahārāja—kī jaya.

(All glories to Vaiṣṇava-Sārvabhauma Śrīla Jagannātha dāsa Bābājī.)


jaya śrī rūpa sanātana bhaṭṭa-raghunātha śrī jīva gopāla bhaṭṭa dāsa raghunātha ṣaḍ-gosvāmī prabhu—kī jaya.

(All glories to the six Gosvāmīs, namely, Śrī Rūpa, Sanatāna, Raghunātha Bhaṭṭa, Jīva, Gopāla Bhaṭṭa and Raghunātha Dāsa.)


nāmācārya śrīla haridāsa ṭhākura—kī jaya.

(All glories to the Nāmācārya Śrīla Haridāsa Ṭhākura.)


prem-se kaho śrī-kṛṣṇa-caitanya prabhu nityānanda śrī advaita, gadādhara, śrīvāsādi gaura-bhakta-vṛnda—kī jaya.

(Call out with love the names Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Śrī Gadādhara, Śrīvāsa and all the devotees of Lord Caitanya.)


śrī śrī rādha-kṛṣṇa, gopa-gopīnatha, śyāma-kuṇḍa, rādhā-kuṇḍa giri-govardhana—kī jaya.

(All glories to Rādhā and Kṛṣṇa, the cowherd boys and girls, the cows, Śyāma-kuṇḍa, Rādhā-kuṇḍa and Govardhana Hill.


śrī māyāpur dhāma—kī jaya.

(All glories to Śrī Māyāpur-dhāma.)


śrī vṛndāvana dhāma—kī jaya.

(All glories to Śrī Vṛndāvana-dhāma.)


śrī mathurāpuri dhāma—kī jaya.

(All glories to Śrī Mathurāpuri-dhāma.)


śrī jagannāthapuri dhāma—kī jaya.

(All glories to Śrī Jagannāthapuri-dhāma.)


gaṅgā-mayī—kī jaya.

(All glories to Gaṅgā-devī.)


yamunā-mayī—kī jaya.

(All glories to Yamunā-devī.)


bhakti-devī—kī jaya.

(All glories to Bhakti-devī.)


tulasī-devī—kī jaya.

(All glories to Tulasī-devī.)


ananta koṭi vaiṣṇava-vṛnda—kī jaya.

(All glories to the unlimited millions of Vaiṣṇavas.)


śrī hari-nāma saṅkīrtana—kī jaya.

(All glories to the congregational chanting of the holy name of Hari.)


grantha-rāja śrīmad-bhāgavatam —kī jaya.

(All glories to the king of books, Śrīmad-Bhāgavatam.)


samāveta bhakta-vṛnda—kī jaya.

(All glories to the assembled devotees.)


gaura-premānande hari-haribol.

(Chant the names Hari! Hari! in the ecstasy of Caitanya-prema.)


All glories to the assembled devotees. [three times]


All glories to Śrī Guru and Śrī Gaurāṅga.


All glories to Śrīla Prabhupāda.


Brahmā bole chatur mukhe kṛṣṇa kṛṣṇa hare hare 

Mahādeva pancha mukhe rāma rāma hare hare

-Bhaktivinoda Ṭhākura


harer nāma harer nāma

harer nāmaiva kevalam

kalau nāsty eva nāsty eva

nāsty eva gatir anyathā

-Srī Caitanya Mahāprabhu

(from Brhan Naradiya Purana)

"Only the Holy Name, Only the Holy Name, Only the Holy Name, is the only way. There is no other way, no other way, no other way in this Age of Kali"