🙏This site is under construction. 🙏Please co-operate with us.🙏
📌06👈 👉08
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥७॥
अन्वयः-
अयम् निजः परः वा इति गणना लघुचेतसाम् उदारचरितानाम् तु वसुधा एव कुटुम्बकम् ।
अनुवादः-
मराठी हिन्दी English