🙏This site is under construction. 🙏Please co-operate with us.🙏
अयं निजः परो वेति गणना लघुचेतसाम्।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥७॥
अन्वयः-
अयम् निजः परः वा इति गणना लघुचेतसाम् उदारचरितानाम् तु वसुधा एव कुटुम्बकम् ।
अनुवादः-
समासपरिचयः
=============
लघुचेतसाम्
=============
लघु चेतः यस्य सः, लघुचेताः, तेषाम् | बहुव्रीहिः |
===========================
पदपरिचयः
==========
=========================
प्रातिपदिकम् : लघुचेतस्
प्रकारः : सकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : षष्ठी
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
लघुचेतस् m.
हलके मन असलेला, क्षुद्र मन असलेला
==================
लघुचेतस् पुं.*
छोटें विचार करनेवाला
===================
लघु—चेतस् mfn.
little-minded, low-minded
====================