If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : यद्
प्रकारः : हलन्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : सर्वनाम
विभक्तिः : सप्तमी
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
१. यद् pro.
जो, जी,जे, जे काही.
=================================
1. यद् सर्व* वि* [यज्+अदि, डित्]
संबंधबोधक सर्वनाम जो जौन सा जो कुछ, कर्तृ*, ए*व*, पुं* यः, स्त्री* या, नपुं* यत्-द्
2. इसका उपयुक्त सहसंबंधी ‘तद्’ हैयस्य बुद्धिर्वलं तस्य, परन्तु कभी कभी ‘तद्’ के स्थान पर इदम्, अदस्, या एतद् को भी प्रयुक्त किया जाता है, कभी कभी ‘यद’ शब्द अकेला ही प्रयुक्त होता है, तथा उसके सहसंबंधी सर्वनाम का ज्ञान प्रकरण से ही कर लिया जाता है, दोनों संबंधबोधक सर्वनाम बहुधा एक ही वाक्य में प्रयक्त किये जाते है-यदेव रोचते यस्मै भबेत्तत्तस्य सुन्दरम्
===================
यद् (nom. and acc. sg. n. and base in comp. of 3. य),
who, which, what, whichever, whatever, that.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
यस्मिन् काले यथोक्तात्मनि वा |
=====================