If you feel it is useful Please
==========
=========================
धातुः : अस् [असँ भुवि]
गणः : २ [अदादि]
पदम् : परस्मैपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
जातिः : क्रियापदम्
लकारः : लुङ्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
भू vt.1.P.
असणे, होणे.
==========================
भू भ्वा*पर*आ*विरलभवति,भूत
होना, घटित होना
===================
भू cl. 1. P.
to become, be.
====================