If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : तत्र
जातिः : अव्ययम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
तत्र ind.
तेव्हा, तेथे, त्यावेळी
====================
तत्र अव्य* तत्+त्रल्
उस अवसर पर, उन परिस्थितियों में, तब, उस अवस्था में
===================
तत्र ind.
in that place, there, therein, in that case
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
तत्र तस्मिन्काले तत्रात्मनि वा |
=====================