If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : भूत
प्रकारः : अकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : नाम
विभक्तिः : प्रथमा
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
भूत n.
प्राणी, जीव
=================================
भूत नपुं* भू+क्त
प्राणी(कु*४/४५)(पंच*२/८७)मानव, दिव्य या अचेतन
जीवित प्राणी, जन्तु,
===================
भूत n. (cf. above)
that which is or exists, any living being (divine, human, animal, and even vegetable), the world
====================