If you feel it is useful Please
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥
अन्वयः-
यस्मिन् सर्वाणि भूतानि आत्मा एव अभूत् तत्र विजानतः एकत्वम् अनुपश्यत: कः मोह: कः शोकः ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
जब ज्ञानीके लिए सब प्राणिजात आत्मा ही हो गए, तब एकत्व देखनेवाले उसको क्या शोक और क्या मोह (हो सकता है) !