अथ संज्ञाप्रकरणम्
हलन्त्यम्॥ लसक_१ = पा_१,३.३॥
उपदेशे ऽन्त्यं हलित्स्यात्। उपदेश आद्योच्चारणम्। सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र॥
अदर्शनं लोपः॥ लसक_२ = पा_१,१.६०॥
प्रसक्तस्यादर्शनं लोपसंज्ञं स्यात्।
तस्य लोपः॥ लसक_३ = पा_१,३.९॥
तस्येतो लोपः स्यात्। णादयो ऽणाद्यर्थाः।
आदिरन्त्येन सहेता॥ लसक_४ = पा_१,१.७१॥
अन्त्येनेता सहति आदिर्मध्यगानां स्वस्य च संज्ञा स्यात् यथाणिति अ इ उ वर्णानां संज्ञा। एवमच् हल् अलित्यादयः॥
ऊकालो ऽज्झ्रस्वदीर्घप्लुतः॥ लसक_५ = पा_१,२.२७॥
उश्च ऊश्च ऊ३श्च वः॑ वां कालो यस्य सो ऽच् क्रमाद् ह्रस्वदीर्घप्लुतसंज्ञः स्यात्। स प्रत्येकमुदात्तादि भेदेन त्रिधा।
उच्चैरुदात्तः॥ लसक_६ = पा_१,२.२९॥
नीचैरनुदात्तः॥ लसक_७ = पा_१,२.३०॥
समाहारः स्वरतिः॥ लसक_८ = पा_१,२.३१॥
स नवविधो ऽपि प्रत्येकमनुनासिकत्वाननुनासिकत्वाभ्यां द्विधा॥
मुखनासिकावचनो ऽनुनासिकः॥ लसक_९ = पा_१,२.८॥
मुखसहतिनासिकयोच्चार्यमाणो वर्णो ऽनुनासिकसंज्ञः स्यात्। तदित्थम् - अ इ उ ऋ एषां वर्णानां प्रत्येकमष्टादश भेदाः। ऌवर्णस्य द्वादश, तस्य दीर्घाभावात्। एचामपि द्वादश, तेषां ह्रस्वाभावात्॥
तुल्यास्यप्रयत्नं सवर्णम्॥ लसक_१० = पा_१,१.८॥
ताल्वादिस्थानमाभ्यन्तरप्रयत्नश्चेत्येतद्द्वयं यस्य येन तुल्यं तन्मिथः सवर्णसंज्ञं स्यात्। (ऋऌवर्णयोर्मिथः सावर्ण्यं वाच्यम्)। अकुहविसर्जनीयानां कण्ठः। इचुयशानां तालु। ऋटुरषाणां मूर्धा। ऌतुलसानां दन्ताः। उपूपध्मानीयानामोष्ठौ। ञमङणनानां नासिका च। एदैतोः कण्ठ तालु। ओदौतोः कण्ठोष्टम्। वकारस्य दन्तोष्ठम्। जिह्वामूलीयस्य जिह्वामूलम्। नासिकानुस्वारस्य। यत्नो द्विधा - आभ्यन्तरो बाह्यश्च। आद्यः पञ्चधा - स्पृष्टेषत्स्पृष्टेषद्विवृतविवृतसंवृत भेदात्। तत्र स्पृष्टं प्रयतनं स्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम्। ईषद्विवृतमूष्मणाम्। विवृतं स्वराणाम्। ह्रस्वस्यावर्णस्य प्रयोगे संवृतम्। प्रक्रियादशायां तु विवृतमेव। बाह्यप्रयत्नस्त्वेकादशधा - विवारः संवारः श्वासो नादो घोषो ऽघोषो ऽल्पप्राणोमहाप्राण उदात्तो ऽनुदात्तः स्वरतिश्चेति। खरो विवाराः श्वासा अघोषाश्च। हशः संवारा नादा घोषाश्च। वर्गाणां प्रथमतृतीयपञ्चमा यणश्चाल्पप्राणाः। वर्गाणां द्वितीयचतुर्थौ शलश्च महाप्राणाः। कादयो मावसानाः स्पर्शाः। यणो ऽन्तःस्थाः। शल ऊष्माणः। अचः स्वराः। -क-ख इति कखाभ्यां प्रगर्धविसर्गसदृशो जिह्वामूलीयः। -प-फ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः। अं अः इत्यचः परावनुस्वारविसर्गौ॥
अणुदित्सवर्णस्य चाप्रत्ययः॥ लसक_११ = पा_१,१.६९॥
प्रतीयते विधीयत इति प्रत्ययः। अविधीयमानो ऽणुदिच्च सवर्णस्य संज्ञा स्यात्। अत्रैवाण् परेण णकारेण। कु चु टु तु पु एते उदितः। तदेवम् - अ इत्यष्टादशानां संज्ञा। तथेकारोकारौ। ऋकारस्त्रिंशतः। एवं ऌकारो ऽपि। एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन यवला द्विधा॑ तेनाननुनासिकास्ते द्वयोर्द्वयोस्संज्ञा।
परः संनिकर्षः संहता॥ लसक_१२ = पा_१,१.१०९॥
विर्णानामतिशयितः संनिधिः संहतासिंज्ञः स्यात्॥
हलो ऽनन्तराः संयोगः॥ लसक_१३ = पा_१,१.७॥
अज्भिरव्यवहता हलिः संयोगसंज्ञाः स्युः॥
सुप्तिङन्तं पदम्॥ लसक_१४ = पा_१,४.१४॥
सुबन्तं तिङन्तं च पदसंज्ञं स्यात्॥
इति संज्ञाप्रकरणम्
अथाच्सन्धिः
इको यणचि॥ लसक_१५ = पा_६,१.७७॥
इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥
तस्मिन्निति निर्दिष्टे पूर्वस्य॥ लसक_१६ = पा_१,१.६६॥
सप्तमीनिर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहतिस्य पूर्वस्य बोध्यम्॥
स्थाने ऽन्तरतमः॥ लसक_१७ = पा_१,१.५०॥
प्रसङ्गे सति सदृशतम आदेशः स्यात्। सुध्य् उपास्य इति जाते॥
अनचि च॥ लसक_१८ = पा_८,४.४७॥
अचः परस्य यरो द्वे वा स्तो न त्वचि। इति धकारस्य द्वित्वेन सुध्ध्य् उपास्य इति जाते॥
झलां जश् झशि॥ लसक_१९ = पा_८,४.५३॥
स्पष्टम्। इति पूर्वधकारस्य दकारः॥
संयोगान्तस्य लोपः॥ लसक_२० = पा_८,२.२३॥
संयोगान्तं यत्पदं तदन्तस्य लोपः स्यात्॥
अलो ऽन्त्यस्य॥ लसक_२१ = पा_१,१.५२॥
षष्ठीनिर्दिष्टाऽन्त्यस्याल आदेशः स्यात्। इति यलोपे प्राप्ते - (यणः प्रतिषेधो वाच्यः)। सुद्ध्युपास्यः। मद्धरिः। धात्रशः। लाकृतिः॥
एचो ऽयवायावः॥ लसक_२२ = पा_६,१.७८॥
एचः क्रमादय् अव् आय् आव् एते स्युरचि॥
यथासंख्यमनुदेशः समानाम्॥ लसक_२३ = पा_१,३.१०॥
समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः॥
वान्तो यि प्रत्यये॥ लसक_२४ = पा_६,१.७९॥
यकारादौ प्रत्यये परे ओदौतोरव् आव् एतौ स्तः। गव्यम्। नाव्यम्। (अध्वपरमाणे चि)। गव्यूतिः॥
अदेङ् गुणः॥ लसक_२५ = पा_१,१.२॥
अत् एङ् च गुणसंज्ञः स्यात्॥
तपरस्तत्कालस्य॥ लसक_२६ = पा_१,१.७०॥
तः परो यस्मात्स च तात्परश्चोच्चार्यमाणसमकालस्यैव संज्ञा स्यात्॥
आद्गुणः॥ लसक_२७ = पा_६,१.८७॥
अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात्। उपेन्द्रः। गङ्गोदकम्॥
07:53 PM
उपदेशे ऽजनुनासिक इत्॥ लसक_२८ = पा_१,३.२॥
उपदेशे ऽनुनासिको ऽजित्संज्ञः स्यात्। प्रतिज्ञानुनासिक्याः पाणिनीयाः। लण्सूत्रस्थावर्णेन सहोच्चार्यमाणो रेफो रलयोः संज्ञा॥
उरण् रपरः॥ लसक_२९ = पा_१,१.५१॥
ऋ इति त्रिंशतः संज्ञेत्युक्तम्। तत्स्थाने यो ऽण् स रपरः सन्नेव प्रवर्तते। कृष्णर्द्धिः। तवल्कारः॥
लोपः शाकल्यस्य॥ लसक_३० = पा_८,३.१९॥
अवर्णपूर्वयोः पदान्तयोर्यवयोर्लोपो वाशि परे॥
पूर्वत्रासिद्धम्॥ लसक_३१ = पा_८,२.१॥
सपादसप्ताध्यायीं प्रति त्रिपाद्यसिद्धा, त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्। हर इह, हरयिह। विष्ण इह, विष्णविह॥
वृद्धिरादैच्॥ लसक_३२ = पा_१,१.१॥
आदैच्च वृद्धिसंज्ञः स्यात्॥
वृद्धिरेचि॥ लसक_३३ = पा_६,१.८८॥
आदेचि परे वृद्धिरेकादेशः स्यात्। गुणापवादः। कृष्णैकत्वम्। गङ्गौघः। देवैश्वर्यम्। कृष्णौत्कण्ठ्यम्॥
एत्येधत्यूठ्सु॥ लसक_३४ = पा_६,१.८९॥
अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात्। उपैति। उपैधते। प्रष्ठौहः। एजाद्योः किम् ? उपेतः। मा भवान्प्रेदिधत्। (अक्षादूहन्यामुपिसंख्यानम्)। अक्षौहणी सेना। (प्रादूहोढोढ्येषैष्येषु)। प्रौहः। प्रौढः। प्रौढिः। प्रैषः। प्रैष्यः। (ऋते च तृतीयासमासे)। सुखेन ऋतः सुखार्तः। तृतीयेति किम् ? परमर्तः। (प्रवत्सतरकम्बलवसनार्णदशानामृणे)। प्रार्णम्, वत्सतर्राणम्, इत्यादि॥
उपसर्गाः क्रियायोगे॥ लसक_३५ = पा_१,४.५९॥
प्रादयः क्रियायोगे उपसर्गसंज्ञाः स्युः। प्र परा अप सम् अनु अव निस् निर दुस् दुर वि आङ् नि अधि अपि अति सु उत् अभि प्रति पर उपि - एते प्रादयः॥
भूवादयो धातवः॥ लसक_३६ = पा_१,३.१॥
क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः॥
उपसर्गादृति धातौ॥ लसक_३७ = पा_६,१.९१॥
अवर्णान्तादुपसर्गाद्दकारादौ धातौ परे वृद्धिरेकादेशः स्यात्। प्रार्च्छति॥
एङि पररूपम्॥ लसक_३८ = पा_६,१.९४॥
आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात्। प्रेजते। उपोषति॥
अचो ऽन्त्यादि टि॥ लसक_३९ = पा_१,१.६४॥
अचां मध्ये यो ऽन्त्यः स आदिर्यस्य तट् टिसंज्ञं स्यात्। (शकन्ध्वादिषु पररूपं वाच्यम्)। तच्च टेः। शकन्धुः। कर्कन्धुः मनीषा। आकृतिगणो ऽयम्। मार्त्तण्डः॥
ओमाङोश्च॥ लसक_४० = पा_६,१.९५॥
ओमि आङि चात्परे पररूपमेकादेशः स्यात्। शिवायोंं नमः। शिव एहि॥
अन्तादिवच्च॥ लसक_४१ = पा_६,१.८५॥
यो ऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥
अकः सवर्णे दीर्घः॥ लसक_४२ = पा_६,१.१०१॥
अकः सवर्णे ऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारः। श्रीशिः। विष्णूदयः। होतॄकारः॥
एङः पदान्तादति॥ लसक_४३ = पा_६,१.१०९॥
पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णो ऽव॥
सर्वत्र विभाषाः गोः॥ लसक_४४ = पा_६,१.१२२॥
लोके वेदे चैङन्तस्य गोरति वा प्रकृतिभावः पदान्ते। गोअग्रम्, गो ऽग्रम्। एङन्तस्य किम् ? चित्रग्वग्रम्। पदान्ते किम्? गोः॥
अनेकाल् शित्सर्वस्य॥ लसक_४५ = पा_१,१.५५॥
इति प्राप्ते॥
ङिच्च॥ लसक_४६ = पा_१,१.५३॥
ङिदनेकालप्यन्त्यस्ययैव स्यात्॥
अवङ् स्फोटायनस्य॥ लसक_४७ = पा_६,१.१३३॥
पदान्ते एङन्तस्य गोरवङ् वाचि। गवाग्रम्, गो ऽग्रम्। पदान्ते किम् ? गवि॥
इन्द्रे च॥ लसक_४८ = पा_६,१.१२४॥
गोरवङ् स्यादिन्द्रे। गवेन्द्रः॥
दूराद्धूते च॥ लसक_४९ = पा_८,२.८४॥
दूरात्सम्बोधने वाक्यस्य टेः प्लुतो वा॥
प्लुतप्रगृह्या अचि नित्यम्॥ लसक_५० = पा_६,१.१२५॥
एते ऽचि प्रकृत्या स्युः। आगच्छ कृष्ण ३ अत्र गौश्चरति॥
ईदूदेद् द्विवचनं प्रगृह्यम्॥ लसक_५१ = पा_१,१.११॥
ईदूदेदन्तं द्विवचनं प्रगृह्यं स्यात्। हरी एतौ। विष्णू इमौ। गङ्गे अमू॥
अदसो मात्॥ लसक_५२ = पा_१,१.१२॥
अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम् ? अमुके ऽत्र॥
चादयो ऽसत्वे॥ लसक_५३ = पा_१,४.५७॥
अद्रव्यार्थाश्चादयो निपाताः स्युः॥
प्रादयः॥ लसक_५४ = पा_१,४.५८॥
एते ऽपि तथा॥
निपात एकाजनाङ्॥ लसक_५५ = पा_१,१.१४॥
एको ऽज् निपात आङ्वर्जः प्रगृह्यः स्यात्। इ इन्द्रः। उ उमेशः। ऽवाक्यस्मरणयोरङित्॑ आ एवं नु मन्यसे। आ एवं किल तत्। अन्यत्र ङित् ॑ आ ईषदुष्णम् ओष्णम्॥
ओत्॥ लसक_५६ = पा_१,१.१५॥
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥
सम्बुद्धौ शाकल्यस्येतावनार्षे॥ लसक_५७ = पा_१,१.१६॥
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्यो ऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥
मय उञो वो वा॥ लसक_५८ = पा_८,३.३३॥
मयः परस्य उञो वो वाचि। किम्वुक्तम्, किमु उक्तम्॥
इको ऽसवर्णे शाकल्यस्य ह्रस्वश्च॥ लसक_५९ = पा_६,१.१२७॥
पदान्ता इको ह्रस्वा वा स्युरसवर्णे ऽचि। ह्रस्वविधिसामर्थ्यान्न स्वरसन्धिः। चक्रि अत्र, चक्रय्त्र। पदान्ता इति किम् ? गौर्यौ -.
अचो रहाभ्यां द्वे॥ लसक_६० = पा_८,४.४६॥
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। गौर्य्यौ। (न समासे)। वाप्यश्वः॥
ऋत्यकः॥ लसक_६१ = पा_६,१.१२८॥
ऋति परे पदान्ता अकः प्राग्वद्वा। ब्रह्म ऋषिः, ब्रह्मर्षिः। पदान्ताः किम् ? आर्छत्॥
07:53 PM
इत्यच्सन्धिः
अथ हल् सन्धिः
स्तोः श्चुना श्चुः॥ लसक_६२ = पा_८,४.४०॥
सकारतवर्गयोः शकारचवर्गाभ्यां योगे शकारचवर्गौ स्तः। रामश्शेते। रामश्चिनोति। सच्चित्। शार्ङ्गिञ्जय॥
शात्॥ लसक_६३ = पा_८,४.४४॥
शात्परस्य तवर्गस्य चुत्वं न स्यात्। विश्नः। प्रश्नः॥
ष्टुना ष्टुः॥ लसक_६४ = पा_८,४.४१॥
स्तोः ष्टुना योगे ष्टुः स्यात्। रामष्षष्ठः। रामष्टीकते। पेष्टा। तट्टीका। चक्रिण्ढौकसे॥
न पदान्ताट्टोरनाम्॥ लसक_६५ = पा_८,४.४२॥
पदान्ताट्टवर्गात्परस्यानामः स्तोः ष्टुर्न स्यात्। षट् सन्तः। षट् ते। पदान्तात्किम् ? ईट्टे। टोः किम् ? सर्पिष्टमम्। (अनाम्नवतिनगरीणामिति वाच्यम्)। षण्णवतिः। षण्णगर्य्यः॥
तोः षि॥ लसक_६६ = पा_८,४.४३॥
न ष्टुत्वम्। सन्षष्ठः॥
झलां जशो ऽन्ते॥ लसक_६७ = पा_८,२.३९॥
पदान्ते झलां जशः स्युः। वागीशः॥
यरो ऽनुनासिके ऽनुनासिको वा॥ लसक_६८ = पा_८,४.४५॥
यरः पदान्तस्यानुनासिके परे ऽनुनासिको वा स्यात्। एतन्मुरारिः, एतद् मुरारिः। (प्रत्यये भाषायां नित्यम्)। तन्मात्रम्।
चिन्मयम्॥
तोर्लि॥ लसक_६९ = पा_८,४.६०॥
तवर्गस्य लकारे परे परसवर्णः। तवर्गस्य लकारे परे परसवर्णः। तल्लयः। विद्वांल्लिखति। नस्यानुनासिको लः।
उदः स्थास्तम्भोः पूर्वस्य॥ लसक_७० = पा_८,४.४१॥
उदः परयोः स्थास्तम्भोः पूर्वसवर्णः॥
तस्मादित्युत्तरस्य॥ लसक_७१ = पा_१,१.६७॥
पञ्चमीनिर्देशेन क्रियमाणं कार्यं वर्णान्तरेणाव्यवहितस्य परस्य ज्ञेयम्॥
आदेः परस्य॥ लसक_७२ = पा_१,१.५४॥
परस्य यद्विहितं तत्तस्यादेर्बोध्यम्। इति सस्य थः॥
झरो झरि सवर्णे॥ लसक_७३ = पा_८,४.६५॥
हलः परस्य झरो वा लोपः सवर्णे झरि॥
खरि च॥ लसक_७४ = पा_८,४.५५॥
खरि झलां चरः। इत्युदो दस्य तः। उत्थानम्। उत्तम्भनम्॥
झयो हो ऽन्यतरस्याम्॥ लसक_७५ = पा_८,४.६२॥
झयः परस्य हस्य वा पूर्वसवर्णः। नादस्य घोषस्य संवारस्य महाप्राणस्य तादृशो वर्गचतुर्थः। वाग्घरिः, वाघरिः॥
शश्छो ऽटि॥ लसक_७६ = पा_८,४.६३॥
झयः परस्य शस्य छो वाटि। तद् शिव इत्यत्र दस्य श्चुत्वेन जकारे कृते खरि चेति जकारस्य चकारः। तच्छिवः, तच्शिवः। (छत्वममीति वाच्यम्) तच्छ्लोकेन॥
मो ऽनुस्वारः॥ लसक_७७ = पा_८,३.२३॥
मान्तस्य पदस्यानुस्वारो हलि। हरिं वन्दे॥
नश्चापदान्तस्य झलि॥ लसक_७८ = पा_८,३.२४॥
नस्य मस्य चापदान्तस्य झल्यनुस्वारः। यशांसि। आक्रंस्यते। झलि किम् ? मन्यते॥
अनुस्वारस्य ययि परसवर्णः॥ लसक_७९ = पा_८,४.५८॥
स्पष्टम्। शान्तः॥
वा पदान्तस्य॥ लसक_८० = पा_८,४.५९॥
त्वङ्करोषि, त्वं करोषि॥
मो राजि समः क्वौ॥ लसक_८१ = पा_८,३.२५॥
क्विबन्ते राजतौ परे समो मस्य म एव स्यात्। सम्राट्॥
हे मपरे वा॥ लसक_८२ = पा_८,३.२६॥
मपरे हकारे परे मस्य मो वा। किम् ह्मलयति, किं ह्मलयति। (यवलपरे यवला वा)/ किंय्ह्यः, किं ह्यः। किंव्ह्वलयति, किं ह्वलयति। किंल् ह्लादयति, किं ह्लादयति॥
नपरे नः॥ लसक_८३ = पा_८,३.२७॥
नपरे हकारे मस्य नो वा। किन् ह्नुते, किं ह्नुते॥
आद्यन्तौ टकितौ॥ लसक_८४ = पा_१,१.४६॥
टित्कितौ यस्योक्तौ तस्य क्रमादाद्यन्तावयवौ स्तः॥
ङ्णोः कुक्टुक् शरि॥ लसक_८५ = पा_८,३.२८॥
वा स्तः। (चयो द्वितीयाः शरि पौष्करसादेरिति वाच्यम्)। प्राङ्ख् षष्ठः, प्राङ्क्षष्ठः, प्राङ् षष्ठः। सुगण्ठ् षष्ठः सुगण्ट् षष्ठः, सुगण् षष्ठः॥
डः सि धुट्॥ लसक_८६ = पा_८,३.२९॥
डात्परस्य सस्य धुड्वा। षट्त्सन्तः, षट् सन्तः॥
नस्च॥ लसक_८७ = पा_८,३.३०॥
नान्तात्परस्य सस्य धुड्वा। सन्त्सः, सन्सः॥
शि तुक्॥ लसक_८८ = पा_८,३.३१॥
पदान्तस्य नस्य शे परे तुग्वा। सञ्छम्भुः, सञ्च्छम्भुः, सञ्च्शम्भुः, सञ्शम्भुः॥
ङमो ह्रस्वादचि ङमुण् नित्यम्॥ लसक_८९ = पा_८,३.३२॥
ह्रस्वात्परे यो ङम् तदन्तं यत्पदं तस्मात्परस्याचो ङमुट्। प्रत्यङ्ङात्मा। सुगण्णीशः। सन्नच्युतः॥
समः सुटि॥ लसक_९० = पा_८,३.५॥
समो रुः सुटि॥
अत्रानुनासिकः पूर्वस्य तुवा॥ लसक_९१ = पा_८,३.२॥
अत्र रुप्रकरणे रोः पूर्वस्यानुनासिको वा॥
अनुनासिकात्परो ऽनुस्वारः॥ लसक_९२ = पा_८,३.४॥
अनुनासिकं विहाय रोः पूर्वस्मात्परो ऽनुस्वारागमः॥
खरवसानयोर्विसर्जनीयः॥ लसक_९३ = पा_८,३.१५॥
खरि अवसाने च पदान्तसाय रेफस्य विसर्गः। (संपुंकानां सो वक्तव्यः)। संस्स्कर्ता, संस्स्कर्ता॥
पुमः खय्यम्परे॥ लसक_९४ = पा_८,३.६॥
अम्परे खयि पुमो रुः। पुंस्कोकिलः, पुंस्कोकिलः॥
नश्छव्यप्रशान्॥ लसक_९५ = पा_८,३.७॥
अम्परे छवि नान्तस्य पदस्यरुः॑ न तु प्रशान्शब्दस्य॥
विसर्जनीयस्य सः॥ लसक_९६ = पा_८,३.३४॥
खरि। चक्रिंस्त्रायस्व, चक्रिंस्त्रायस्व। अप्रशान् किम् ? प्रशान्तनोति। पदस्येति किम् ? हन्ति॥
नॄन् पे॥ लसक_९७ = पा_८,३.१०॥
नॄनित्यस्य रुर्वा पे॥
कुप्वोः एक एपौ च॥ लसक_९८ = पा_८,३.३७॥
कवर्गे पवर्गे च विसर्गस्य एक एपौ स्तः, चाद्विसर्गः। नॄं पाहि, नॄंः पाहि, नॄंः पाहि। नॄन् पाहि॥
तस्य परमाम्रेडितम्॥ लसक_९९ = पा_८,१.२॥
द्विरुक्तस्य परमाम्रेडितम् स्यात्॥
07:53 PM
कानाम्रेडिते॥ लसक_१०० = पा_८,३.१२॥
कान्नकारस्य रुः स्यादाम्रेडिते। कांस्कान्, कांस्कान्॥
छे च॥ लसक_१०१ = पा_६,१.७३॥
ह्रस्वस्य छे तुक्। शिवच्छाया॥
पदान्ताद्वा॥ लसक_१०२ = पा_६,१.७९॥
दीर्घात् पदान्तात् छे तुग्वा। लक्ष्मीच्छाया, लक्ष्मी छाया॥
इति हल्सन्धिः।
अथ विसर्गसन्धिः
विसर्जनीयस्य सः॥ लसक_१०३ = पा_८,३.३४॥
खरि। विष्णुस्त्राता॥
वा शरि॥ लसक_१०४ = पा_८,३.३६॥
शरि विसर्गस्य विसर्गो वा। हरिः शेते, हरिश्शेते॥
समजुषो रुः॥ लसक_१०५ = पा_८,२.६६॥
पदान्तस्य सस्य सजुषश्च रुः स्यात्॥
अतो रोरप्लुतादप्लुतादप्लुते॥ लसक_१०६ = पा_६,१.११३॥
अप्लुतादतः परस्य रोरुः स्यादप्लुते ऽति। शिवोर्ऽच्यः॥
हशि च॥ लसक_१०७ = पा_६,१.११४॥
तथा। शिवो वन्द्यः॥
भो भगो अघो अपूर्वस्य यो ऽशि॥ लसक_१०८ = पा_८,३.१७॥
एतत्पूर्वस्य रोर्यादेशो ऽशि। देवा इह, देवायिह। भोस् भगोस् अघोस् इति सान्ता निपाताः। तेषां रोर्यत्वे कृते॥
हलि सर्वेषाम्॥ लसक_१०९ = पा_८,३.२२॥
भोभगोअघोअपूर्वस्य यस्य लोपः स्याद्धलि। भो देवाः। भगो नमस्ते। अघो याहि॥
रो ऽसुपि॥ लसक_११० = पा_८,२.६९॥
अह्नो रेफादेशो न तु सुपि। अहरहः। अहर्गणः॥
रो रि॥ लसक_१११ = पा_८,३.१४॥
रेफस्य रेफे परे लोपः॥
ढ्रलोपे पूर्वस्य दीर्घो ऽणः॥ लसक_११२ = पा_६,३.१११॥
ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः। पुना रमते। हरी रम्यः। शम्भू राजते। अणः किम् ? तृढः। वृढः। मनस् रथ इत्यत्र रुत्वे कृते हशि चेत्युत्वे रोरीति लोपे च प्राप्ते॥
विप्रतिषेधे परं कार्यम्॥ लसक_११३ = पा_१,४.२॥
तुल्यबलविरोधे परं कार्यं स्यात्। इति लोपे प्राप्ते। पूर्वत्रासिद्धमिति रोरीत्यस्यासिद्धत्वादुत्वमेव। मनोरथः॥
एतत्तदोः सुलोपो ऽकोरनञ्समासे हलि॥ लसक_११४ = पा_६,१.१३२॥
अककारयोरेतत्तदोर्यः सुस्तस्य लोपो हलि न तु नञ्समासे। एष विष्णुः। स शम्भुः। अकोः किम् ? एषको रुद्रः। अनञ्समासे किम् ? असः शिवः। हलि किम् ? एषो ऽत्र॥
सो ऽचि लोपे चेत्पादपूरणम्॥ लसक_११५ = पा_६,१.१३४॥
स इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्य्येत। सेमामविड्ढि प्रभृतिम्। सैष दाशरथी रामः॥
इति विसर्गसन्धिः॥
इति पञ्चसन्धिप्रकरणम्।
अथ षड्लिङ्गेषु अजन्तपुंल्लिङ्गाः
अर्थवदधातुरप्रत्ययः प्रातिपदिकम्॥ लसक_११६ = पा_१,२.४५॥
धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञं स्यात्॥
कृत्तद्धितसमासाश्च॥ लसक_११७ = पा_१,२.४६॥
कृत्तद्धितान्तौ समासाश्च तथा स्युः॥
स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् लसक_११८ = पा_४,१.२॥
सु औ जस् इति प्रथमा। अम् औट् शस् इति द्वितीया। टा भ्याम् भिस् इति तृतीया। ङे भ्याम् भ्यस् इति चतुर्थी। ङसि भ्याम् भ्यस् इति पञ्चमी। ङस् ओस् आम् इति षष्ठी। ङि ओस् सुप् इति सप्तमी॥
ङ्याप्प्रातिपदिकात्॥ लसक_११९ = पा_४,१.१॥
प्रत्ययः॥ लसक_१२० = पा_३,१.१॥
परश्च॥ लसक_१२१ = पा_३,१.२॥
इत्यधिकृत्य। ङ्यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः॥
सुपः॥ लसक_१२२ = पा_१,४.१०३॥
सुपस्त्रीणि त्रीणि वचनान्येकश एकवचनद्विवचनबहुवचनसंज्ञानि स्युः॥
द्व्येकयोर्द्विवचनैकवचने॥ लसक_१२३ = पा_१,४.२२॥
द्वित्वैकत्वयोरेते स्तः॥
विरामो ऽवसानम्॥ लसक_१२४ = पा_१,४.११०॥
वर्णानामभावो ऽवसानसंज्ञः स्यात्। रुत्वविसर्गौ। रामः॥
सरूपाणामेकशेष एकविभक्तौ॥ लसक_१२५ = पा_१,२.६४॥
एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते॥
प्रथमयोः पूर्वसवर्णः॥ लसक_१२६ = पा_६,१.१०२॥
अकः प्रथमाद्वितीययोरचि पूर्वसवर्णदीर्घ एकादेशः स्यात्। इति प्राप्ते॥
नादिचि॥ लसक_१२७ = पा_६,१.१०४॥
आदिचि न पूर्वसवर्णदीर्घः। वृद्धिरेचि। रामौ॥
बहुषु बहुवचनम्॥ लसक_१२८ = पा_१,४.२१॥
बहुत्वविवक्षायां बहुवचनं स्यात्॥
चुटू॥ लसक_१२९ = पा_१,३.७॥
प्रत्ययाद्यौ चुटू इतौ स्तः॥
विभक्तिश्च॥ लसक_१३० = पा_१,४.१०४॥
सुप्तिङौ विभक्तिसंज्ञौ स्तः॥
न विभक्तौ तुस्माः॥ लसक_१३१ = पा_१,३.४॥
विभक्तिस्थास्तवर्गसमा नेतः। इति सस्य नेत्त्वम्। रामाः॥
एकवचनं सम्बुद्धिः॥ लसक_१३२ = पा_२,३.४९॥
सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥
यस्मात्प्रत्ययविधिस्तदादि प्रत्यये ऽङ्गम्॥ लसक_१३३ = पा_१,४.१३॥
यः प्रत्ययो यस्मात् क्रियते तदादिशब्दस्वरूपं तस्मिन्नङ्गं स्यात्॥
एङ्ह्रस्वात्सम्बुद्धेः॥ लसक_१३४ = पा_६,१.६९॥
एङन्ताद्ध्रस्वान्ताच्चाङ्गाद्धल्लुप्यते सम्बुद्धेश्चेत्। हे राम। हे रामौ। हे रामाः॥
अमि पूर्वः॥ लसक_१३५ = पा_६,१.१०७॥
अको ऽम्यचि पूर्वरूपमेकादेशः। रामम्। रामौ॥
लशक्वतद्धिते॥ लसक_१३६ = पा_१,३.८॥
तद्धितवर्जप्रत्ययाद्या लशकवर्गा इतः स्युः॥
तस्माच्छसो नः पुंसि॥ लसक_१३७ = पा_६,१.१०३॥
पूर्वसवर्णदीर्घात्परो यः शसः सस्तस्य नः स्यात्पुंसि॥
07:53 PM
अट्कुप्वाङ्नुम्व्यवाये ऽपि॥ लसक_१३८ = पा_८,४.२॥
अट् कवर्गः पवर्गः आङ् नुम् एतैर्व्यस्तैर्यथासंभवं मिलितैश्च व्यवधाने ऽपि रषाभ्यां परस्य नस्य णः समानपदे। इति प्राप्ते॥
पदान्तस्य॥ लसक_१३९ = पा_८,४.३७॥
नस्य णो न। रामान्॥
टाङसिङसामिनात्स्याः॥ लसक_१४० = पा_७,१.१२॥
अदन्ताट्टादीनामिनादयः स्युः। णत्वम्। रामेण॥
सुपि च॥ लसक_१४१ = पा_७,३.१०२॥
यञादौ सुपि अतो ऽङ्गस्य दीर्घः। रामाभ्याम्॥
अतो भिस ऐस्॥ लसक_१४२ = पा_७,१.९॥
अनेकाल्शित्सर्वस्य। रामैर्ः॥
ङेयः॥ लसक_१४३ = पा_७,१.१३॥
अतो ऽङ्गात्परस्य ङेयदिशः॥
स्थानिवदादेशो ऽनल्विधौ॥ लसक_१४४ = पा_१,१.५६॥
आदेशः स्थानिवत्स्यान्न तु स्थान्यलाश्रयविधौ। इति स्थानिवत्त्वात् सुपि चेति दीर्घः। रामाय। रामाभ्याम्॥
बहुवचने झल्येत्॥ लसक_१४५ = पा_७,३.१०३॥
झलादौ बहुवचने सुप्यतो ऽङ्गस्यैकारः। रामेभ्यः। सुपि किम् ? पचध्वम्॥
वावसाने॥ लसक_१४६ = पा_८,४.५६॥
अवसाने झलां चरो वा। रामात्, रामाद्। रामाभ्याम्। रामेभ्यः। रामस्य॥
ओसि च॥ लसक_१४७ = पा_७,३.१०४॥
अतो ऽङ्गस्यैकारः। रामयोः॥
ह्रस्वनद्यापो नुट्॥ लसक_१४८ = पा_७,१.५४॥
ह्रस्वान्तान्नद्यन्तादाबन्ताच्चाङ्गात्परस्यामो नुडागमः॥
नामि॥ लसक_१४९ = पा_६,४.३॥
अजन्ताङ्गस्य दीर्घः। रामाणाम्। रामे। रामयोः। सुपि - एत्त्वे कृते॥
आदेशप्रत्यययोः॥ लसक_१५० = पा_८,३.५९॥
इण्कुभ्यां परस्यापदान्तस्यादेशस्य प्रत्ययावयवस्य यः सस्तस्य मूर्धन्यादेशः। ईषद्विवृतस्य सस्य तादृश एव षः। रामेषु। एवं कृष्णादयो ऽप्यदन्ताः॥
सर्वादीनि सर्वनामानि॥ लसक_१५१ = पा_१,१.२७॥
सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरं बहिर्योगोपसंव्यानयोः। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम्॥
जसः शी॥ लसक_१५२ = पा_७,१.१७॥
अदन्तात्सर्वनाम्नो जसः शी स्यात्। अनेकाल्त्वात्सर्वादेशः। सर्वे॥
सर्वनाम्नः स्मै॥ लसक_१५३ = पा_७,१.१४॥
अतः सर्वनाम्नो डेः स्मै। सर्वस्मै॥
ङसिङ्योः स्मात्स्मिनौ॥ लसक_१५४ = पा_७,१.१५॥
अतः सर्वनाम्न एतयोरेतौ स्तः। सर्वस्मात्॥
आमि सर्वनाम्नः सुट्॥ लसक_१५५ = पा_७,१.५२॥
अवर्णान्तात्परस्य सर्वनाम्नो विहितस्यामः सुडागमः। एत्वषत्वे। सर्वेषाम्। सर्वस्मिन्। शेषं रामवत्। एवं विश्वादयो ऽप्यदन्ताः॥ उभशब्दो नित्यं द्विवचनान्तः। उभौ २। उभाभ्याम् ३। उभयोः २। तस्येह पाठो ऽकजर्थः। उभयशब्दस्य द्विवचनं नास्ति। उभयः। उभये। उभयम्। उभयान्। उभयेन। उभयैः। उभयस्मै। उभयेभ्यः। उभयस्मात्। उभयेभ्यः। उभयस्य। उभयेषाम्। उभयस्मिन्। उभयेषु॥ डतरडतमौ प्रत्ययौ, प्रत्ययग्रहणे तदन्तग्रहणमिति तदन्ता ग्राह्याः॥ नेम इत्यर्धे॥ समः सर्वपर्याय स्तुल्यपर्यायस्तु न, यथासंख्यमनुदेशः समानामिति ज्ञापकात्॥
पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्॥ लसक_१५६ = पा_१,१.३४॥
एतेषां व्यवस्थायामसंज्ञायां च सर्वनामसंज्ञा गणसूत्रात्सर्वत्र या प्राप्ता सा जसि वा स्यात्। पूर्वे, पूर्वाः। असंज्ञायां किम् ? उत्तराः कुरवः। स्वाभिधेयापेक्षावधिनियमो व्यवस्था। व्यवस्थायां किम् ? दक्षिणा गाथकाः, कुशला इत्यर्थः॥
स्वमज्ञातिधनाख्यायाम्॥ लसक_१५७ = पा_१,१.३५॥
ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः॑ आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः॑ ज्ञातयोर्ऽथा वा॥
अन्तरं बहिर्योगोपसंव्यानयोः॥ लसक_१५८ = पा_१,४.३६॥
बाह्ये परिधानीये चार्थे ऽन्तरशब्दस्य प्राप्ता संज्ञा जसि वा। अन्तरे, अन्तरा वा गृहाः॑ बाह्या इत्यर्थः। अन्तरे, अन्तरा वा शाटकाः॑ परिधानीया इत्यर्थः॥
पूर्वादिभ्यो नवभ्यो वा॥ लसक_१५९ = पा_७,१.१६॥
एभ्यो ङसिङ्योः स्मात्स्मिनौ वा स्तः। पूर्वस्मात्, पूर्वात्। पूर्वस्मिन्, पूर्वे। एवं परादीनाम्। शेषं सर्ववत्॥
प्रथमचरमतयाल्पार्द्धकतिपयनेमाश्च॥ लसक_१६० = पा_१,१.३३॥
एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥ तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥ नेमे, नेमाः। शेषं सर्ववत्॥ (तीयस्य ङित्सु वा)। द्वितीयस्मै, द्वितीयायेत्यादि। एवं तृतीयः॥ निर्जरः॥
जराया जरसन्यतरस्याम्॥ लसक_१६१ = पा_७,२.१०१॥
अजादौ विभक्तौ। (प.) पदाङ्गाधिकारे तस्य च तदन्तस्य च। (प.) निर्दिश्यमानस्यादेशा भवन्ति। (प.) एकदेशविकृतमनन्यवत्, इति जरशब्दस्य जरस्। निर्जरसौ। निर्जरस इत्यादि। पक्षे हलादौ च रामवत्॥ विश्वपाः॥
दीर्घाज्जसि च॥ लसक_१६२ = पा_६,१.१०५॥
दीर्घाज्जसि इचि च परे पूर्वसवर्णदीर्घो न स्यात्। विश्वपौ। विश्वपाः। हे विश्वपाः। विश्वपाम्। विश्वपौ॥
सुडनपुंसकस्य॥ लसक_१६३ = पा_१,१.४३॥
स्वादिपञ्चवचनानि सर्वनामस्थानसंज्ञानि स्युरक्लीबस्य॥
स्वादिष्वसर्वनामस्थाने॥ लसक_१६४ = पा_१,४.१७॥
कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं पदं स्यात्॥
07:53 PM
यचि भम्॥ लसक_१६५ = पा_१,४.१८॥
यादिष्वजादिषु च कप्प्रत्ययावधिषु स्वादिष्वसर्वनामस्थानेषु पूर्वं भसंज्ञं स्यात्॥
आकडारादेका संज्ञा॥ लसक_१६६ = पा_१,४.१॥
इत ऊर्ध्वं कडाराः कर्मधारय इत्यतः प्रागेकस्यैकैव संज्ञा ज्ञेया। या परानवकाशा च॥
आतो धातोः॥ लसक_१६७ = पा_६,४.१४०॥
आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोपः। अलो ऽन्त्यस्य। विश्वपः। विश्वपा। विश्वपाभ्यामित्यादि। एवं शङ्खध्मादयः। धातोः किम् ? हाहान्॥ हरिः। हरी॥
जसि च॥ लसक_१६८ = पा_७,३.१०९॥
ह्रस्वान्तस्याङ्गस्य गुणः। हरयः॥
ह्रस्वस्य गुणः॥ लसक_१६९ = पा_७,३.१०८॥
सम्बुद्धौ। हे हरे। हरिम्। हरी। हरीन्॥
शेषो घ्यसखि॥ लसक_१७० = पा_१,४.७॥
शेष इति स्पष्टार्थम्। ह्रस्वौ याविदुतौ तदन्तं सखिवर्जं घिसंज्ञम्॥
आङो नास्त्रियाम्॥ लसक_१७१ = पा_७,३.१२०॥
घेः परस्याङो ना स्यादस्त्रियाम्। आङिति टासंज्ञा। हरिणा। हरिभ्याम्। हरिभिः॥
घेर्ङिति॥ लसक_१७२ = पा_७,३.१११॥
घिसंज्ञस्य ङिति सुपि गुणः। हरये। हरिभ्याम्। हरिभ्यः॥
ङसिङसोश्च॥ लसक_१७३ = पा_६,१.११०॥
एङो ङसिङसोरति पूर्वरूपमेकादेशः। हरेः २। हर्योः २। हरीणाम्॥
अच्च घेः॥ लसक_१७४ = पा_७,३.११९॥
इदुद्भ्यामुत्तरस्य ङेरौत्, घेरच्च। हरौ। हरिषु। एवं कव्यादयः॥
अनङ् सौ॥ लसक_१७५ = पा_७,१.९३॥
सख्युरङ्गस्यानङादेशो ऽसम्बुद्धौ सौ॥
अलो ऽन्त्यात्पूर्व उपधा॥ लसक_१७६ = पा_१,१.६५॥
अन्त्यादलः पूर्वो वर्ण उपधासंज्ञः॥
सर्वनामस्थाने चासम्बुद्धौ॥ लसक_१७७ = पा_६,४.८॥
नान्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने॥
अपृक्त एकाल् प्रत्ययः॥ लसक_१७८ = पा_१,२.४१॥
एकाल् प्रत्ययो यः सो ऽपृक्तसंज्ञः स्यात्॥
हल्ङ्याब्भ्यो दीर्घात्सुतिस्यपृक्तं हल्॥ लसक_१७९ = पा_६,१.६८॥
हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं सुतिसीत्येतदपृक्तं हल् लुप्यते॥
नलोपः प्रातिपदिकान्तस्य॥ लसक_१८० = पा_८,२.७॥
प्रातिपदिकसंज्ञकं यत्पदं तदन्तस्य नस्य लोपः। सखा॥
सख्युरसंबुद्धौ॥ लसक_१८१ = पा_७,१.९२॥
सख्युरङ्गात्परं संबुद्धिवर्जं सर्वनामस्थानं णिद्वत्स्यात्॥
अचो ञ्णिति॥ लसक_१८२ = पा_७,२.११५॥
अजन्ताङ्गस्य वृद्धिर्ञिति णिति च परे। सखायौ। सखायः। हे सखे। सखायम्। सखायौ। सखीन्। सख्या। सख्ये॥
ख्यत्यात्परस्य॥ लसक_१८३ = पा_६,१.११२॥
खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत उः। सख्युः॥
औत्॥ लसक_१८४ = पा_७,३.११८॥
इतः परस्य ङेरौत्। सख्यौ। शेषं हरिवत्॥
पतिः समास एव॥ लसक_१८५ = पा_१,४.८॥
घिसंज्ञः। पत्युः २। पत्यौ। शेषं हरिवत्। समासे तु भूपतये। कतिशब्दो नित्यं बहुवचनान्तः॥
बहुगणवतुडति संख्या॥ लसक_१८६ = पा_१,१.२३॥
डति च॥ लसक_१८७ = पा_१,१.२५॥
डत्यन्ता संख्या षट्संज्ञा स्यात्॥
षड्भ्यो लुक्॥ लसक_१८८ = पा_७,१.२२॥
जश्शसोः॥
प्रत्ययस्य लुक्श्लुलुपः॥ लसक_१८९ = पा_१,१.६१॥
लुक्श्लुलुप्शब्दैः कृतं प्रत्ययादर्शनं क्रमात्तत्तत्संज्ञं स्यात्॥
प्रत्ययलोपे प्रत्ययलक्षणम्॥ लसक_१९० = पा_१,१.६२॥
प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्। इति जसि चेति गुणे प्राप्ते॥
न लुमताङ्गस्य॥ लसक_१९१ = पा_१,१.६३॥
लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्। कति २। कतिभिः। कतिभ्यः २। कतीनाम्। कतिषु। युष्मदस्मत्षट्संज्ञकास्त्रिषु सरूपाः॥ त्रिशब्दो नित्यं बहुवचनान्तः। त्रयः। त्रीन्। त्रिभिः। त्रिभ्यः २॥
त्रेस्त्रयः॥ लसक_१९२ = पा_७,१.५३॥
त्रिशब्दस्य त्रयादेशः स्यादामि। त्रयाणाम्। त्रिषु। गौणत्वे ऽपि प्रियत्रयाणाम्॥
त्यदादीनामः॥ लसक_१९३ = पा_७,२.१०२॥
एषामकारो विभक्तौ। (द्विपर्य्यन्तानामेवेष्टिः)। द्वौ २। द्वाभ्याम् ३। द्वयोः २॥ पाति लोकमिति पपीः सूर्यः॥
दीर्घाज्जसि च॥ लसक_१९४ = पा_६,१.१०५॥
पप्यौ २। पप्यः। हे पपीः। पपीम्। पपीन्। पप्या। पपीभ्याम् ३। पपीभिः। पप्ये। पपीभ्यः २। पप्यः २। पप्योः। दीर्घत्वान्न नुट्, पप्याम्। ङौ तु सवर्णदीर्घः, पपी। पप्योः। पपीषु। एवं वातप्रम्यादयः॥ बह्व्यः श्रेयस्यो यस्य स बहुश्रेयसी॥
यू स्त्र्याख्यौ नदी॥ लसक_१९५ = पा_१,४.३॥
ईदूदन्तौ नित्यस्त्रीलिङ्गौ नदीसंज्ञौ स्तः। (प्रथमलिङ्गग्रहणं च)। पूर्वं स्त्र्याख्यस्योपसर्जनत्वे ऽपि नदीत्वं वक्तव्यमित्यर्थः॥
अम्बार्थनद्योर्ह्रस्वः॥ लसक_१९६ = पा_७,३.१०७॥
सम्बुद्धौ। हे बहुश्रेयसि॥
आण्नद्याः॥ लसक_१९७ = पा_७,३.११२॥
नद्यन्तात्परेषां ङितामाडागमः॥
आटश्च॥ लसक_१९८ = पा_६,१.९०॥
आटो ऽचि परे वृद्धिरेकादेशः। बहुश्रेयस्यै। बहुश्रेयस्याः। बहुश्रेयसीनाम्॥
ङेराम्नद्याम्नीभ्यः॥ लसक_१९९ = पा_७,३.११७॥
नद्यन्तादाबन्तान्नीशब्दाच्च परस्य ङेराम्। बहुश्रेयस्याम्। शेषं पपीवत्॥ अङ्यन्तत्वान्न सुलोपः। अतिलक्ष्मीः। शेषं बहुश्रेयसीवत्॥ प्रधीः॥
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ॥ लसक_२०० = पा_६,४.७७॥
श्नु प्रत्ययान्तस्येवर्णोवर्णान्तस्य धातोर्भ्रू इत्यस्य चाङ्गस्य चेयङुवङौ स्तो ऽजादौ प्रत्यये परे। इति प्राप्ते॥
07:53 PM
एरनेकाचो ऽसंयोगपूर्वस्य॥ लसक_२०१ = पा_६,४.८२॥
धात्ववयवसंयोगपूर्वो न भवति य इवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यणजादौ प्रत्यये। प्रध्यौ। प्रध्यः। प्रध्यम्। प्रध्यौ। प्रध्यः। प्रध्यि। शेषं पपीवत्। एवं ग्रामणीः। ङौ तु ग्रामण्याम्॥ अनेकाचः किम् ? नीः। नियौ। नियः। अमि शसि च परत्वादियङ्, नियम्। ङेराम्॑ नियाम्॥ असंयोगपूर्वस्य किम् ? सुश्रियौ। यवक्रियौ॥
गतिश्च॥ लसक_२०२ = पा_१,४.६०॥
प्रादयः क्रियायोगे गतिसंज्ञाः स्युः। (गतिकारकेतरपूर्वपदस्य यण् नेष्यते)। शुद्धधियौ॥
न भूसुधियोः॥ लसक_२०३ = पा_६,४.८५॥
एतयोरचि सुपि यण्न। सुधियौ। सुधिय इत्यादि॥ सुखमिच्छतीति सुखीः। सुतीः। सुख्यौ। सुत्यौ। सुख्युः। सुत्युः। शेषं प्रधीवत्। शम्भुर्हरिवत्। एवं भान्वादयः॥
तृज्वत्क्रोष्टुः॥ लसक_२०४ = पा_६,१.९५॥
असम्बुद्धौ सर्वनामस्थाने परे। क्रोष्टुशब्दस्य स्थाने क्रोष्टृशब्दः प्रयोक्तव्य इत्यर्थः॥
ऋतो ङिसर्वनामस्थानयोः॥ लसक_२०५ = पा_७,१.११०॥
ऋतो ऽङ्गस्य गुणो ङौ सर्वनामस्थाने च। इति प्राप्ते -- .
ऋदुशनस्पुरुदंसो ऽनेहसां च॥ लसक_२०६ = पा_७,१.९४॥
ऋदन्तानाम् उशनसादीनाम् च अनङ् स्यात् असंबुद्धौ सौ॥
अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम्॥ लसक_२०७ = पा_६,४.११॥
अबादीनाम् उपधाया दीर्घः असंबुद्धौ सर्वनामस्थाने। क्रोष्टा। क्रोष्टारौ। क्रोष्टारः। क्रोष्टून्॥
विभाषा तृतीयादिष्वचि॥ लसक_२०८ = पा_७,१.९७॥
अजादिषु तृतीयादिषु क्रोष्टुर्वा तृज्वत्। क्रोष्ट्रा। क्रोष्ट्रे॥
ऋत उत्॥ लसक_२०९ = पा_६,१.१११॥
ऋतो ङसिङसोरति उदेकादेशः। रपरः॥
रात्सस्य॥ लसक_२१० = पा_८,२.२४॥
रेफात्संयोगान्तस्य सस्यैव लोपो नान्यस्य। रस्य विसर्गः। क्रोष्टुः २। क्रोष्ट्रोः २। (नुमचिरतृज्वद्भावेभ्यो नुट् पूर्वविप्रतिषेधेन)। क्रोष्टूनाम्। क्रोष्टरि। पक्षे हलादौ च शम्भुवत्॥ हूहूः। हूह्वौ। हूह्वः। हूहूम् इत्यादि॥ अतिचमूशब्दे तु नदीकार्य्यं विशेषः। हे अतिचमु। अतिचम्वै। अतिचम्वाः। अतिचमूनाम्॥ खलपूः॥
ओः सुपि॥ लसक_२११ = पा_६,४.८३॥
धात्ववयवसंयोगपूर्वो न भवति य उवर्णस्तदन्तो यो धातुस्तदन्तस्यानेकाचो ऽङ्गस्य यण् स्यादचि सुपि। खलप्वौ। खलप्वः। एवं सुल्वादयः॥ स्वभूः। स्वभुवौ। स्वभुवः॥ वर्षाभूः॥
वर्षाभ्वश्च॥ लसक_२१२ = पा_६,४.८४॥
अस्य यण् स्यादचि सुपि। वर्षाभ्वावित्यादि॥ दृन्भूः। (दृन्करपुनः पूर्वस्य भुवो यण् वक्तव्यः)। दृन्भ्वौ। एवं करभूः॥ धाता। हे धातः। धातारौ। धातारः। (ऋवर्णान्नस्य णत्वं वाच्यम्)। धातॄणाम्। एवं नप्त्रादयः॥ नप्त्रादिग्रहणं व्युत्पत्तिपक्षे नियमार्थम्। तेनेह न। पिता। पितरौ। पितरः। पितरम्। शेषं धातृवत्। एवं जामात्रादयः॥ ना। नरौ॥
नृ च॥ लसक_२१३ = पा_६,४.६॥
अस्य नामि वा धीर्घः। नृणाम्। नॄणाम्॥
गोतो णित्॥ लसक_२१४ = पा_७,१.९०॥
ओकाराद्विहितं सर्वनामस्थानं णिद्वत्। गौः। गावौ। गावः॥
औतो ऽम्शसोः॥ लसक_२१५ = पा_६,१.९३॥
ओतो ऽम्शसोरचि आकार एकादेशः। गाम्। गावौ। गाः। गवा। गवे। गोः। इत्यादि॥
रायो हलि॥ लसक_२१६ = पा_७,२.८५॥
अस्याकारादेशो हलि विभक्तौ। राः। रायौ। रायः। राम्यामित्यादि॥ ग्लौः। ग्लावौ। ग्लावः। ग्लौभ्यामित्यादि॥
इत्यजन्तपुंल्लिङ्गाः।
अथाजन्तस्त्रीलिङ्गाः
रमा।
औङ आपः॥ लसक_२१७ = पा_७,१.१८॥
आबन्तादङ्गात्परस्ययौङः शी स्यात्। औङित्यौकारविभक्तेः संज्ञा। रमे। रमाः॥
सम्बुद्धौ च॥ लसक_२१८ = पा_७,३.१०६॥
आप एकारः स्यात्सम्बुद्धौ। एङ्ह्रस्वादिति संबुद्धिलोपः। हे रमे। हे रमे। हे रमाः। रमाम्। रमे। रमाः॥
आङि चापः॥ लसक_२१९ = पा_७,३.१०५॥
आङि ओसि चाप एकारः। रमया। रमाभ्याम्। रमाभिः॥
याडापः॥ लसक_२२० = पा_७,३.११३॥
आपो ङितो याट्। वृद्धिः। रमायै। रमाभ्याम्। रमाभ्यः। रमायाः। रमयोः। रमाणाम्। रमायाम्। रमासु। एवं दुर्गाम्बिकादयः॥
सर्वनाम्नः स्याड्ढ्रस्वश्च॥ लसक_२२१ = पा_७,३.११४॥
आबन्तात्सर्वनाम्नो ङितः स्याट् स्यादापश्च ह्रस्वः। सर्वस्यै। सर्वस्याः। सर्वासाम्। सर्वस्याम्। शेषं रमावत्॥ एवं विश्वादय आबन्ताः॥
विभाषा दिक्समासे बहुव्रीहौ॥ लसक_२२२ = पा_१,१.२८॥
सर्वनामता वा। उत्तरपूर्वस्यै, उत्तरपूर्वायै। तीयस्येति वा सर्वनामसंज्ञा। द्वितीयस्यै, द्वितीयायै॥ एवं तृतीया॥ अम्बार्थेति ह्रस्वः। हे अम्ब। हे अक्क। हे अल्ल॥ जरा। जरसौ इत्यादि। पक्षे रमावत्॥ गोपाः, विश्वपावत्॥ मतीः। मत्या॥
ङिति ह्रस्वश्च॥ लसक_२२३ = पा_१,४.६॥
इयङुवङ्स्थानौ स्त्रीशब्दभिन्नौ नित्यस्त्रीलिङ्गावीदूतौ, ह्रस्वौ चेवर्णोवर्णौ, स्त्रियां वा नदीसंज्ञौ स्तो ङिति। मत्यै, मतये। मत्याः २। मतेः २॥
इदुद्भ्याम्॥ लसक_२२४ = पा_७,३.११७॥
इदुद्भ्यां नदीसंज्ञकाभ्यां परस्य ङेराम्। मत्याम्, मतौ। शेषं हरिवत्॥ एवं बुद्ध्यादयः॥
त्रिचतुरोः स्त्रियां तिसृचतसृ॥ लसक_२२५ = पा_७,२.९९॥
स्त्रीलिङ्गयोरेतौ स्तो विभक्तौ॥
07:53 PM
अचि र ऋतः॥ लसक_२२६ = पा_७,२.१००॥
तिसृ चतसृ एतयोरृकारस्य रेफादेशः स्यादचि। गुणदीर्घोत्वानामपवादः। तिस्रः। तिसृभ्यः। तिसृभ्यः। आमि नुट्॥
न तिसृचतसृ॥ लसक_२२७ = पा_६,४.४॥
एतयोर्नामि दीर्घो न। तिसृणाम्। तिसृषु॥ द्वे। द्वे। द्वाभ्याम्। द्वाभ्याम्। द्वाभ्याम्। द्वयोः। द्वयोः॥ गौरी। गौर्य्यौ। गौर्य्यः। हे गौरि। गौर्य्यै इत्यादि। एवं नद्यादयः॥ लक्ष्मीः। शेषं गौरीवत्॥ एवं तरीतन्त्र्यादयः॥ स्त्री। हे स्त्रि॥
स्त्रियाः॥ लसक_२२८ = पा_६,४.७९॥
अस्येयङ् स्यादजादौ प्रत्यये परे। स्त्रियौ। स्त्रियः॥
वाम्शसोः॥ लसक_२२९ = पा_६,४.८०॥
अमि शसि च स्त्रिया इयङ् वा स्यात्। स्त्रियम्, स्त्रीम्। स्त्रियः, स्त्रीः। स्त्रिया। स्त्रियै। स्त्रियाः। परत्वान्नुट्। स्त्रीणाम्। स्त्रीषु॥ श्रीः। श्रियौ। श्रियाः॥
नेयङुवङ्स्थानावस्त्री॥ लसक_२३० = पा_१,४.४॥
इयङुवङोः स्थितिर्ययोस्तावीदूतौ नदीसंज्ञौ न स्तो न तु स्त्री। हे श्रीः। श्रियै, श्रिये। श्रियाः, श्रियः॥
वामि॥ लसक_२३१ = पा_१,४.५॥
इयङुवङ्स्थानौ स्त्र्याख्यौ यू आमि वा नदीसंज्ञौ स्तो न तु स्त्री। श्रीणाम्, श्रियाम्। श्रियि, श्रियाम्॥ धेनुर्मतिवत्॥
स्त्रियां च॥ लसक_२३२ = पा_७,१.९६॥
स्त्रीवाची क्रोष्टुशब्दस्तृजन्तवद्रूपं लभते॥
ऋन्नेभ्यो ङीप्॥ लसक_२३३ = पा_४,१.५॥
ऋदन्तेभ्यो नान्तेभ्यश्च स्त्रियां ङीप्। क्रोष्ट्री गौरीवत्॥ भ्रूः श्रीवत्॥ स्वयम्भूः पुंवत्॥
न षट्स्वस्रादिभ्यः॥ लसक_२३४ = पा_४,१.१०॥
ङीप्टापौ न स्तः॥
स्वसा तिस्रश्चतस्रश्च ननान्दा दुहिता तथा।
याता मातेति सप्तैते स्वस्रादय उदाहृताः॥
स्वसा। स्वसारौ॥ माता पितृवत्। शसि मातॄः॥ द्यौर्गोवत्॥ राः पुंवत्॥ नौर्ग्लौवत्॥
इत्यजन्तस्त्रीलिङ्गाः
अथाजन्तनपुंसकलिङ्गाः
अतो ऽम्॥ लसक_२३५ = पा_७,१.२४॥
अतो ऽङ्गात् क्लीबात्स्वमोरम्। अमि पूर्वः। ज्ञानम्। एङ्ह्रस्वादिति हल्लोपः। हे ज्ञान//
नपुंसकाच्च॥ लसक_२३६ = पा_७,१.१९॥
क्लीबादौङः शी स्यात्। भसंज्ञायाम्॥
यस्येति च॥ लसक_२३७ = पा_६,४.१४८॥
कडारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः। इत्यल्लोपे प्राप्ते (औङः श्यां प्रतिषेधो वाच्यः)। ज्ञाने॥
जश्शसोः शिः॥ लसक_२३८ = पा_७,१.२०॥
क्लीबादनयोः शिः स्यात्॥
शि सर्वनामस्थानम्॥ लसक_२३९ = पा_१,१.४२॥
शि इत्येतदुक्तसंज्ञं स्यात्॥
नपुंसकस्य झलचः॥ लसक_२४० = पा_७,१.७२॥
झलन्तस्याजन्तस्य च क्लीबस्य नुम् स्यात् सर्वनामस्थाने॥
मिदचो ऽन्त्यात्परः॥ लसक_२४१ = पा_१,१.४७॥
अचां मध्ये यो ऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्। उपधादीर्घः। ज्ञानानि। पुनस्तद्वत्। शेषं पुंवत्॥ एवं धन वन फलादयः॥
अद्ड्डतरादिभ्यः पञ्चभ्यः॥ लसक_२४२ = पा_७,१.२५॥
एभ्यः क्लीबेभ्यः स्वमोः अद्डादेशः स्यात्॥
टेः॥ लसक_२४३ = पा_६,४.१४३॥
डिति भस्य टेर्लोपः। कतरत्, कतरद्। कतरे। कतराणि। हे कतरत्। शेषं पुंवत्॥ एवं कतमत्। इतरत्। अन्यत्। अन्यतरत्। अन्यतमस्य त्वन्यतममित्येव। (एकतरात्प्रतिषेधो वक्तव्यः)/ एकतरम्॥
ह्रस्वो नपुंसके प्रातिपदिकस्य॥ लसक_२४४ = पा_१,३.४७॥
अजन्तस्येत्येव। श्रीपं ज्ञानवत्॥
स्वमोर्नपुंसकात्॥ लसक_२४५ = पा_७,१.२३॥
लुक् स्यात्। वारि॥
इको ऽचि विभक्तौ॥ लसक_२४६ = पा_७,१.७३॥
इगन्तस्य क्लीबस्य नुमचि विभक्तौ। वारिणी। वारीणि। न लुमतेत्यस्यानित्यत्वात्पक्षे संबुद्धिनिमित्तो गुणः। हे वारे, हे वारि। घेर्ङितीति गुणे प्राप्ते (वृद्ध्यौत्त्वतृज्वद्भावगुणेभ्यो नुम् पूर्वविप्रतिषेधेन)। वारिणे। वारिणः। वारिणोः। नुमचिरेति नुट्। वारीणाम्। वारिणि। हलादौ हरिवत्॥
अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः॥ लसक_२४७ = पा_७,१.७५॥
एषामनङ् स्याट्टादावचि॥
अल्लोपो ऽनः॥ लसक_२४८ = पा_६,४.१३४॥
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपः। दध्ना। दध्ने। दध्नः। दध्नः। दध्नोः। दध्नोः॥
विभाषा ङिश्योः॥ लसक_२४९ = पा_६,४.१३६॥
अङ्गावयवो ऽसर्वनामस्थानयजादिस्वादिपरो यो ऽन् तस्याकारस्य लोपो वा स्याङत् ङिश्योः परयोः। दध्नि, दधनि। शेषं वारिवत्॥ एवमस्थिसक्थ्यक्षि॥ सुधि। सुधिनी। सुधीनि। हे सुधे, हे सुधि॥
तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य॥ लसक_२५० = पा_७,१.७४॥
प्रवृत्तिनिमित्तैक्ये भाषितपुंस्कमिगन्तं क्लीबं पुंवद्वा टादावचि। सुधिया, सुधिनेत्यादि॥ मधु। मधुनी। मधूनि। हे मधो, हे मधु॥ सुलु। सुलुनी। सुलूनि। सुलुनेत्यादि॥ धातृ। धातृणी। धातॄणि। हे धातः, हे धातृ। धातॄणाम्॥ एवं ज्ञात्रादयः॥
एच इग्घ्रस्वादेशे॥ लसक_२५१ = पा_१,१.४८॥
आदिश्यमानेषु ह्रस्वेषु एच इगेव स्यात्। प्रद्यु। प्रद्युनी। प्रद्यूनि। प्रद्युनेत्यादि॥ प्ररि। प्ररिणी। प्ररीणि। प्ररिणा। एकदेशविकृतमनन्यवत्। प्रराभ्याम्। प्ररीणाम्॥ सुनु। सुनुनी। सुनूनि। सुनुनेत्यादि॥
इत्यजन्तनपुंसकलिङ्गाः।
अथ हलन्त पुंल्लिङ्गाः
हो ढः॥ लसक_२५२ = पा_८,२.३१॥
हस्य ढः स्याज्झलि पदान्ते च। लिट्, लिड्। लिहौ। लिहः। लिड्भ्याम्। लिट्त्सु, लिट्सु॥
07:53 PM
दादेर्धातोर्घः॥ लसक_२५३ = पा_८,२.३२॥
झलि पदान्ते चोपदेशे दादेर्धातेर्हस्य घः॥
एकाचो बशो भष् झषन्तस्य स्ध्वोः॥ लसक_२५४ = पा_८,२.३७॥
धात्ववयवस्यैकाचो झषन्तस्य बशो भष् से ध्वे पदान्ते च। धुक्, धुग्। दुहौ। दुहः। धुग्भ्याम्। धुक्षु॥
वा द्रुहमुहष्णुहष्णिहाम्॥ लसक_२५५ = पा_८,२.३३॥
एषां हस्य वा घो झलि पदान्ते च। ध्रुक्, ध्रुग्, ध्रुट्, ध्रुड्। द्रुहौ। द्रुहः। ध्रुग्भ्याम्, ध्रुड्भ्याम्। ध्रुक्षु, ध्रुट्त्सु, ध्रुट्सु॥ एवं मुक्, मुग् इत्यादि॥
धात्वादेः षः सः॥ लसक_२५६ = पा_६,१.६४॥
स्नुक्, स्नुग्, स्नुट्, स्नुड्। एवं स्निक्, स्निग्, स्निट्, स्निड्॥ विश्ववाट्, विश्ववाड्। विश्ववाहौ। विश्ववाहः। विश्ववाहम्। विश्ववाहौ॥
इग्यणः संप्रसारणम्॥ लसक_२५७ = पा_१,१.४५॥
यणः स्थाने प्रयुज्यमानो य इक् स संप्रसारणसंज्ञः स्यात्॥
वाह ऊठ्॥ लसक_२५८ = पा_६,४.१३२॥
भस्य वाहः संप्रसारणमूठ्॥
संप्रसारणाच्च॥ लसक_२५९ = पा_६,१.१०८॥
संप्रसारणादचि पूर्वरूपमेकादेशः। एत्येधत्यूठ्स्विति वृद्धिः। विश्वौहः, इत्यादि॥
चतुरनडुहोरामुदात्तः॥ लसक_२६० = पा_७,१.९८॥
अनयोराम् स्यात्सर्वनामस्थाने परे॥
सावनडुहः॥ लसक_२६१ = पा_७,१.८२॥
अस्य नुम् स्यात् सौ परे। अनड्वान्॥
अम् संबुद्धौ॥ लसक_२६२ = पा_७,१.९९॥
हे अनड्वन्। हे अनड्वाहौ। हे अनड्वाहः। अनडुहः। अनडुहा॥
वसुस्रंसुध्वंस्वनडुहां दः॥ लसक_२६३ = पा_८,२.७२॥
सान्तवस्वन्तस्य स्रंसादेश्च दः स्यात्पदान्ते। अनडुद्भ्यामित्यादि॥ सान्तेति किम् ? विद्वान्। पदान्ते किम् ? स्रस्तम्।
ध्वस्तम्॥
सहेः साडः सः॥ लसक_२६४ = पा_८,३.५६॥
साडरूपस्य सहेः सस्य मूर्धन्यादेशः। तुराषाट्, तुराषाड्। तुरासाहौ। तुरासाहः। तुराषाड्भ्यामित्यादि॥
दिव औत्॥ लसक_२६५ = पा_७,१.८४॥
दिविति प्रातिपदिकस्यौत्स्यात्सौ। सुद्यौः। सुदिवौ॥
दिव उत्॥ लसक_२६६ = पा_६,१.१३१॥
दिवो ऽन्तादेश उकारः स्यात् पदान्ते। सुद्युभ्यामित्यादि॥ चत्वारः। चतुरः। चतुर्भिः। चतुर्भ्यः॥
षट्चतुर्भ्यश्च॥ लसक_२६७ = पा_७,१.५५॥
एभ्य आमो नुडागमः॥
रषाभ्यां नो णः समानपदे॥ लसक_२६८ = पा_८,४.१॥
अचो रहाभ्यां द्वे॥ लसक_२६९ = पा_८,४.४६॥
अचः पराभ्यां रेफहकाराभ्यां परस्य यरो द्वे वा स्तः। चतुर्ण्णाम्, चतुर्णाम्॥
रोः सुपि॥ लसक_२७० = पा_८,३.१६॥
रोरेव विसर्गः सुपि। षत्वम्। षस्य द्वित्वे प्राप्ते॥
शरो ऽचि॥ लसक_२७१ = पा_८,४.४९॥
अचि परे शरो न द्वे स्तः। चतुर्षु॥
मो नो धातोः॥ लसक_२७२ = पा_८,२.६४॥
धातोर्मस्य नः पदान्ते। प्रशान्॥
किमः कः॥ लसक_२७३ = पा_७,२.१०३॥
किमः कः स्याद्विभक्तौ। कः। कौ। के इत्यादि। शेषं सर्ववत्॥
इदमो मः॥ लसक_२७४ = पा_७,२.१०८॥
सौ। त्यदाद्यत्वापवादः॥
इदो ऽय् पुंसि॥ लसक_२७५ = पा_७,२.१११॥
इदम इदो ऽय् सौ पुंसि। अयम्। त्यदाद्यत्वे॥
अतो गुणे॥ लसक_२७६ = पा_६,१.९७॥
अपदान्तादतो गुणे पररूपमेकादेशः॥
दश्च॥ लसक_२७७ = पा_७,२.१०९॥
इदमो दस्य मः स्याद्विभक्तौ। इमौ। इमे। त्यदादेः सम्बोधनं नास्तीत्युत्सर्गः॥
अनाप्यकः॥ लसक_२७८ = पा_७,२.११२॥
अककारस्येदम इदो ऽनापि विभक्तौ। आबिति प्रत्याहारः। अनेन॥
हलि लोपः॥ लसक_२७९ = पा_७,२.११३॥
अककारस्येदम इदो लोप आपि हलादौ। नानर्थके ऽलो ऽन्त्यविधिरनभ्यासविकारे॥
आद्यन्तवदेकस्मिन्॥ लसक_२८० = पा_१,१.२१॥
एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेति दीर्घः। आभ्याम्॥
नेदमदसोरकोः॥ लसक_२८१ = पा_७,१.११॥
अककारयोरिदमदसोर्भिस ऐस् न। एभिः। अस्मै। एभ्यः। अस्मात्। अस्य। अनयोः। एषाम्। अस्मिन्। अनयोः। एषु॥
द्वितीयाटौस्स्वेनः॥ लसक_२८२ = पा_२,४.३४॥
इदमेतदोरन्वादेशे। किञ्चित्कार्यं विधातुमुपात्तस्य कार्यान्तरं विधातुं पुनरुपादानमन्वादेशः। यथा - अनेन व्याकरणमधीत मेनं छन्दो ऽध्यापयेति। अनयोः पवित्रं कुलमेनयोः प्रभूतं स्वामिति॥ एनम्। एनौ। एनान्। एनेन। एनयोः। एनयोः॥ राजा॥
न ङिसम्बुद्ध्योः॥ लसक_२८३ = पा_८,२.८॥
नस्य लोपो न ङौ सम्बुद्धौ च। हे राजन्। (ङावुत्तरपदे प्रतिषेधो वक्तव्यः)। ब्रह्मनिष्ठः। राजानौ। राजानः। राज्ञः॥
नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति॥ लसक_२८४ = पा_८,२.२॥
सुब्विधौ स्वरविधौ संज्ञाविधौ कृति तुग्विधौ च नलोपो ऽसिद्धो नान्यत्र - राजाश्व इत्यादौ। इत्यसिद्धत्वादात्वमेत्त्वमैस्त्वं च न। राजभ्याम्। राजभिः। राज्ञि, राजनि। राजसु॥ यज्वा। यज्वानौ। यज्वानः॥
न संयोगाद्वमन्तात्॥ लसक_२८५ = पा_६,४.१३७॥
वमन्तसंयोगादनो ऽकारस्य लोपो न। यज्वनः। यज्वा। यज्वभ्याम्॥ ब्रह्मणः। ब्रह्मणा॥
इन्हन्पूषार्यम्णां शौ॥ लसक_२८६ = पा_६,४.१२॥
एषां शावेवोपधाया दीर्घो नान्यत्र। इति निषेधे प्राप्ते - .
सौ च॥ लसक_२८७ = पा_६,४.१३॥
इन्नादीनामुपधाया दीर्घो ऽसंबुद्धौ सौ। वृत्रहा। हे वृत्रहन्॥
एकाजुत्तरपदे णः॥ लसक_२८८ = पा_८,४.१२॥
एकाजुत्तपरदं यस्य तस्मिन्समासे पूर्वपदस्थान्निमित्तात्परस्य प्रतिपदिकान्तनुम्विभक्तिस्थस्य नस्य णः। वृत्रहणौ॥
07:53 PM
हो हन्तेर्ञ्णिन्नेषु॥ लसक_२८९ = पा_७,३.५४॥
ञिति णिति प्रत्यये नकारे च परे हन्तेर्हकारस्य कुत्वम्। वृत्रघ्नः इत्यादि। एवं शार्ङ्गिन्, यशस्विन्, अर्यमन्, पूषन्॥
मघवा बहुलम्॥ लसक_२९० = पा_६,४.१२८॥
मघवन्शब्दस्य वा तृ इत्यन्तादेशः। ऋ इत्॥
उगिदचां सर्वनामस्थाने ऽधातोः॥ लसक_२९१ = पा_७,१.७०॥
अधातोरुगितो नलोपिनो ऽञ्चतेश्च नुम् स्यात्सर्वनामस्थाने परे। मघवान्। मघवन्तौ। मघवन्तः। हे मघवन्। मघवद्भ्याम्। तृत्वाभावे मघवा। सुटि राजवत्॥
श्वयुवमघोनामतद्धिते॥ लसक_२९२ = पा_६,४.१३३॥
अन्नन्तानां भानामेषामतद्धिते संप्रसारणम्। मघोनः। मघवभ्याम्। एवं श्वन्, युवन्॥
न संप्रसारणे संप्रसारणम्॥ लसक_२९३ = पा_६,१.३७॥
संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न स्यात्। इति यकारस्य नेत्वम्। अत एव ज्ञापकादन्त्यस्य यणः पूर्वं संप्रसारणम्। यूनः। यूना। युवभ्याम् इत्यादि॥ अर्वा। हे अर्वन्॥
अर्वणस्त्रसावनञः॥ लसक_२९४ = पा_६,४.१२७॥
नञा रहितस्यार्वन्नित्यस्याङ्गस्य तृ इत्यन्तादेशो न तु सौ। अर्वन्तौ। अर्वन्तः। अर्वद्भ्यामित्यादि॥
पथिमथ्यृभुक्षामात्॥ लसक_२९५ = पा_७,१.८५॥
एषामाकारो ऽन्तादेशः स्यात् सौ परे॥
इतो ऽत्सर्वनामस्थाने॥ लसक_२९६ = पा_७,१.८६॥
पथ्यादेरिकारस्याकारः स्यात्सर्वनामस्थाने परे॥
थो न्थः॥ लसक_२९७ = पा_७,१.८७॥
पथिमथोस्थस्य न्थादेशः सर्वनामस्थाने। पन्थाः। पन्थानौ। पन्थानः॥
भस्य टेर्लोपः॥ लसक_२९८ = पा_७,१.८८॥
भस्य पथ्यादेष्टेर्लोपः। पथः। पथा। पथिभ्याम्॥ एवं मथिन्, ऋभुक्षिन्॥
ष्णान्ता षट्॥ लसक_२९९ = पा_१,१.२४॥
षान्ता नान्ता च संख्या षट्संज्ञा स्यात्। पञ्चन्शब्दो नित्यं बहुवचनान्तः। पञ्च। पञ्च। पञ्चभिः। पञ्चभ्यः। पञ्चभ्यः।
नुट्॥
नोपधायाः॥ लसक_३०० = पा_६,४.७॥
नान्तस्योपधाया दीर्घो नामि। पञ्चानाम्। पञ्चसु॥
अष्टन आ विभक्तौ॥ लसक_३०१ = पा_७,२.८४॥
हलादौ वा स्यात्॥
अष्टाभ्य औश्॥ लसक_३०२ = पा_७,१.२१॥
कृताकारादष्टनो जश्शसोरौश्। अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जश्शसोर्विषये आत्वं ज्ञापयति। अष्टौ। अष्टौ। अष्टाभिः। अष्टाभ्यः। अष्टाभ्यः। अष्टानाम्। अष्टासु। आत्वाभावे अष्ट, पञ्चवत्॥
ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च॥ लसक_३०३ = पा_३,२.५९॥
एभ्यः क्विन्, अञ्चेः सुप्युपपदे, युजिक्रुञ्चोः, केवलयोः, क्रुञ्चेर्नलोपाभावश्च निपात्यते। कनावितौ॥
कृदतिङ्॥ लसक_३०४ = पा_३,१.९३॥
अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात्॥
वेरपृक्तस्य॥ लसक_३०५ = पा_६,१.६७॥
अपृक्तस्य वस्य लोपः॥
क्विन्प्रत्ययस्य कुः॥ लसक_३०६ = पा_८,२.६२॥
क्विन्प्रत्ययो यस्मात्तस्य कवर्गो ऽन्तादेशः पदान्ते। अस्यासिद्धत्वाच्चोः कुरिति कुत्वम्। ऋत्विक्, ऋत्विग्। ऋत्विजौ।
ऋत्विग्भ्याम्॥
युजेरसमासे॥ लसक_३०७ = पा_७,३.७१॥
युजेः सर्वनामस्थाने नुम् स्यादसमासे। सुलोपः। संयोगान्तलोपः। कुत्वेन नस्य ङः। युङ्। अनुस्वारपरसवर्णौ। युञ्जौ। युञ्जः। युग्भ्याम्॥
चोः कुः॥ लसक_३०८ = पा_८,२.३०॥
चवर्गस्य कवर्गः स्याज्झलि पदान्ते च। सुयुक्, सुयुग्। सुयुजौ। सुयुग्भ्याम्॥ खन्। खञ्जौ। खन्भ्याम्॥
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः॥ लसक_३०९ = पा_८,२.३६॥
झलि पदान्ते च। जश्त्वचर्त्वे। राट्, राड्। राजौ। राजः। राड्भ्याम्॥ एवं विभ्राट्, देवेट्, विश्वसृट्॥ (परौ व्रजेः षः पदान्ते)। परावुपपदे व्रजेः क्विप् स्याद्दीर्घश्च पदान्ते षत्वमपि। परिव्राट्। परिव्राजौ॥
विश्वस्य वसुराटोः॥ लसक_३१० = पा_६,३.१२८॥
विश्वशब्दस्य दीर्घो ऽन्तादेशः स्याद्सौ राट्शब्दे च परे। विश्वराट्, विश्वराड्। विश्वराजौ। विश्वराड्भ्याम्॥
स्कोः संयोगाद्योरन्ते च॥ लसक_३११ = पा_८,२.२९॥
पदान्ते झलि च यः संयोगस्तदाद्योः स्कोर्लोपः। भृट्। सस्य श्चुत्वेन सः। झलां जश् झशि इति शस्य जः। भृज्जौ। भृड्भ्याम्॥ त्यदाद्यत्वं पररूपत्वं च॥
तदोः सः सावनन्त्ययोः॥ लसक_३१२ = पा_७,२.१०६॥
त्यदादीनां तकारदकारयोरनन्त्ययोः सः स्यात्सौ। स्यः। त्यौ। त्ये॥ सः। तौ। ते॥ यः। यौ। ये॥ एषः। एतौ। एते॥
ङेप्रथमयोरम्॥ लसक_३१३ = पा_७,१.२८॥
युष्मदस्मद्भ्यां परस्य ङे इत्येतस्य प्रथमाद्वितीययोश्चामादेशः॥
त्वाहौ सौ॥ लसक_३१४ = पा_७,२.९४॥
अनयोर्मपर्यन्तस्य त्वाहौ आदेशौ स्तः॥
शेषे लोपः॥ लसक_३१५ = पा_७,२.९०॥
एतयोष्टिलोपः। त्वम्। अहम्॥
युवावौ द्विवचने॥ लसक_३१६ = पा_७,२.८२॥
द्वयोरुक्तावनयोर्मपर्यन्तस्य युवावौ स्तो विभक्तौ॥
प्रथमायाश्च द्विवचने भाषायाम्॥ लसक_३१७ = पा_७,२.८८॥
औङ्येतयोरात्वं लोके। युवाम्। आवाम्॥
यूयवयौ जसि॥ लसक_३१८ = पा_७,२.९३॥
अनयोर्मपर्यन्तस्य। यूयम्। वयम्॥
त्वमावेकवचने॥ लसक_३१९ = पा_७,२.९७॥
एकस्योक्तावनयोर्मपर्यन्तस्य त्वमौ स्तो विभक्तौ॥
द्वितीयायाञ्च॥ लसक_३२० = पा_७,२.८७॥
अनयोरात्स्यात्। त्वाम्। माम्॥
शसो न॥ लसक_३२१ = पा_७,१.२९॥
आभ्यां शसो नः स्यात्। अमो ऽपवादः। आदेः परस्य। संयोगान्तलोपः। युष्मान्। अस्मान्॥
07:53 PM
यो ऽचि॥ लसक_३२२ = पा_७,२.८९॥
अनयोर्यकारादेशः स्यादनादेशे ऽजादौ परतः। त्वया। मया॥
युष्मदस्मदोरनादेशे॥ लसक_३२३ = पा_७,२.८६॥
अनयोरात्स्यादनादेशे हलादौ विभक्तौ। युवाभ्याम्। आवाभ्याम्। युष्माभिः। अस्माभिः॥
तुभ्यमह्यौ ङयि॥ लसक_३२४ = पा_७,२.९५॥
अनयोर्मपर्यन्तस्य। टिलोपः। तुभ्यम्। मह्यम्॥
भ्यसो ऽभ्यम्॥ लसक_३२५ = पा_७,१.३०॥
आभ्यां परस्य। युष्मभ्यम्। अस्मभ्यम्॥
एकवचनस्य च॥ लसक_३२६ = पा_७,१.३२॥
आभ्यां ङसेरत्। त्वत्। मत्॥
पञ्चम्या अत्॥ लसक_३२७ = पा_७,१.३१॥
आभ्यां पञ्चम्यां भ्यसो ऽत्स्यात्। युष्मत्। अस्मत्॥
तवममौ ङसि॥ लसक_३२८ = पा_७,२.९६॥
अनयोर्मपर्यन्तस्य तवममौ स्तो ङसि॥
युष्मदस्मद्भ्यां ङसो ऽश्॥ लसक_३२९ = पा_७,१.२७॥
तव। मम। युवयोः। आवयोः॥
साम आकम्॥ लसक_३३० = पा_७,१.३३॥
आभ्यां परस्य साम आकं स्यात्। युष्माकम्। अस्माकम्। त्वयि। मयि। युवयोः। आवयोः। युष्मासु। अस्मासु॥
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ॥ लसक_३३१ = पा_८,१.२०॥
पदात्परयोरपादादौ स्थितयोः षष्ठ्यादिविशिष्टयोर्वां नौ इत्यादेशौ स्तः॥
बहुवचनस्य वस्नसौ॥ लसक_३३२ = पा_८,१.२१॥
उक्तविधयोरनयोः षष्ठ्यादिबहुवचनान्तयोर्वस्नसौ स्तः॥
तेमयावेकवचनस्य॥ लसक_३३३ = पा_८,१.२२॥
उक्तविधयोरनयोष्षष्ठीचतुर्थ्येकवचनान्तयोस्ते मे एतौ स्तः॥
त्वामौ द्वितीयायाः॥ लसक_३३४ = पा_८,१.२३॥
द्वितीयैकवचनान्तयोस्त्वा मा इत्यादेशौ स्तः॥
श्रीशस्तवावतु मापीह दत्तात्ते मे ऽपि शर्म सः। स्वामी ते मे ऽपि स हरिः पातु वामपि नौ विभुः॥
सुखं वां नौ ददात्वीशः पतिर्वामपि नौ हरिः। सो ऽव्याद्वो नः शिवं वो नो दद्यात् सेव्यो ऽत्र वः स नः॥
(एकवाक्ये युष्मदस्मदादेशा वक्तव्याः)। एकतिङ् वाक्यम्। ओदनं पच तव भविष्यति। (एते वान्नावादयो ऽनन्वादेशे वा वक्तव्याः)। अन्वादेशे तु नित्यं स्युः। धाता ते भक्तो ऽस्ति, धाता तव भक्तो ऽस्ति वा। तस्मै ते नम इत्येव॥ सुपात्, सुपाद्॥ सुपदौ॥
पादः पत्॥ लसक_३३५ = पा_६,४.१३०॥
पाच्छब्दान्तं यदङ्गं भं तदवयवस्य पाच्छब्दस्य पदादेशः॥ सुपदः। सुपदा। सुपाद्भ्याम्॥ अग्निमत्, अग्निमद्। अग्निमथौ। अग्निमथः॥
अनिदितां हल उपधायाः क्ङिति॥ लसक_३३६ = पा_६,४.२४॥
हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति। नुम्। संयोगान्तस्य लोपः। नस्य कुत्वेन ङः। प्राङ्। प्राञ्चौ। प्राञ्चः॥
अचः॥ लसक_३३७ = पा_६,४.१३८॥
लुप्तनकारस्याञ्चतेर्भस्याकारस्य लोपः॥
चौ॥ लसक_३३८ = पा_६,३.१३८॥
लुप्ताकारनकारे ऽञ्चतौ परे पूर्वस्याणो दीर्गः। प्राचः। प्राचा। प्राग्भ्याम्॥ प्रत्यङ्। प्रत्यञ्चौ। प्रतीचः। प्रत्यग्भ्याम्॥ उदङ्। उदञ्चौ॥
उद ईत्॥ लसक_३३९ = पा_६,४.१३९॥
उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेर्भस्याकारस्य ईत्। उदीचः। उदीचा। उदग्भ्याम्। ,
समः समि॥ लसक_३४० = पा_६,३.९३॥
वप्रत्ययान्ते ऽञ्चतौ। सम्यङ्। सम्यञ्चौ। समीचः। सम्यग्भ्याम्॥ ,
सहस्य सध्रिः॥ लसक_३४१ = पा_६,३.९५॥
तथा। सध्र्यङ्॥ ,
तिरसस्तिर्यलोपे॥ लसक_३४२ = पा_६,३.९४॥
अलुप्ताकारे ऽञ्चतौ वप्रत्ययान्ते तिरसस्तिर्यादेशः। तिर्यङ्। तिर्यञ्चौ। तिरश्चः। तिर्यग्भ्याम्॥ ,
नाञ्चेः पूजायाम्॥ लसक_३४३ = पा_६,४.३०॥
पूजार्थस्याञ्चतेरुपधाया नस्य लोपो न। प्राङ्। प्राञ्चौ। नलोपाभावादलोपो न। प्राञ्चः। प्राङ्भ्याम्। प्राङ्क्षु॥ एवं पूजार्थे प्रत्यङ्ङादयः॥ क्रुङ्। क्रुञ्चौ। क्रुङ्भ्याम्॥ पयोमुक्, पयोमुग्। पयोमुचौ। पयोमुग्भ्याम्॥ उगित्त्वान्नुमि - ,
सान्तमहतः संयोगस्य॥ लसक_३४४ = पा_६,४.१०॥
सान्तसंयोगस्य महतश्च यो नकारस्तस्योपधाया दीर्घो ऽसम्बुद्धौ सर्वनामस्थाने। महान्। महान्तौ। महान्तः। हे महन्। महद्भ्याम्॥ ,
अत्वसन्तस्य चाधातोः॥ लसक_३४५ = पा_६,४.१४॥
अत्वन्तस्योपधाया दीर्घो धातुभिन्नासन्तस्य चासम्बुद्धौ सौ परे। उगित्तवान्नुम्। धीमान्। धीमन्तौ। धीमन्तः। हे धीमन् शसादौ महद्वत्॥ भातेर्डवतुः। डित्त्वसामर्थ्यादभस्यापि टेर्लोपः। भवान्। भवान्तौ। भवन्तः। शत्रन्तस्य भवन्॥ ,
उभे अभ्यस्तम्॥ लसक_३४६ = पा_६,१.५॥
षाष्ठद्वित्वप्रकरणे ये द्वे विहिते ते उभे समुदिते अभ्यस्तसंज्ञे स्तः॥ ,
नाभ्यस्ताच्छतुः॥ लसक_३४७ = पा_७,१.७८॥
अभ्यस्तात्परस्य शतुर्नुम् न। ददत्, ददद्। ददतौ। ददतः॥ ,
जक्षित्यादयः षट्॥ लसक_३४८ = पा_६,१.६॥
षड्धातवो ऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः। जक्षत्, जक्षद्। जक्षतौ। जक्षतः॥ एवं जाग्रत्। दरिद्रत्। शासत्। चकासत्॥ गुप्, गुब्। गुपौ। गुपः। गुब्भ्याम्॥ ,
त्यदादिषु दृशो ऽनालोचने कञ्च॥ लसक_३४९ = पा_३,२.६०॥
त्यदादिषूपपदेष्वज्ञानार्थाद्दृशेः कञ् स्यात्। चात् क्विन्॥ ,
आ सर्वनाम्नः॥ लसक_३५० = पा_६,३.९१॥
सर्वनाम्न आकारो ऽन्तादेशः स्याद्दृग्दृशवतुषु। तादृक्, तादृग्। तादृशौ। तादृशः। तादृग्भ्याम्॥ व्रश्चेति षः। जश्त्वचर्त्वे। विट्, विड्। विशौ। विशः। विड्भ्याम्॥ ,
नशेर्वा॥ लसक_३५१ = पा_८,२.६३॥
नशेः कवर्गो ऽन्तादेशो वा पदान्ते। नक्, नग्॑ नट्, नड्। नशौ। नशः। नग्भ्याम्, नड्भ्याम्॥ ,
07:53 PM
स्पृशो ऽनुदके क्विन्॥ लसक_३५२ = पा_३,२.५८॥
अनुदके सुप्युपपदे स्पृशेः क्विन्। घृतस्पृक्, घृतस्पृग्। घृतस्पृशौ। घृतस्पृशः॥ दधृक्, दधृग्। दधृषौ। दधृग्भ्याम्॥ रत्नमुषौ। रत्नमुड्भ्याम्॥ षट्, षड्। षड्भिः। षङ्भ्यः। षण्णाम्। षट्सु॥ रुत्वं प्रति षत्वस्यासिद्धत्वससजुषो रुरिति रुत्वर्म्॥ ,
वोरुपधाया दीर्घ इकः॥ लसक_३५३ = पा_८,२.७६॥
रेफवान्तयोर्धात्वोरुपधाया इको दीर्घः पदान्ते। पिपठीः। पिपठिषौ। पिपठीर्भ्याम्॥ ,
नुम्विसर्जनीयशर्व्यवाये ऽपि॥ लसक_३५४ = पा_८,३.५८॥
एतैः प्रत्येकं व्यवधाने ऽपि इण्कुभ्यां परस्य सस्य मूर्धन्यादेशः। ष्टुत्वेन पूर्वस्य षः। पिपठीष्षु, पिपठीःषु॥ चिकीः। चिकीर्षौ। चिकीर्भ्याम्। चिकीर्षु॥ विद्वान्। विद्वांसौ। हे विद्वन्॥ ,
वसोः सम्प्रसारणम्॥ लसक_३५५ = पा_६,४.१३१॥
वस्वन्तस्य भस्य सम्प्रसारणं स्यात्। विदुषः। वसुस्रंस्विति दः। विद्वद्भ्याम्॥
पुंसो ऽसुङ्॥ लसक_३५६ = पा_७,१.८९॥
सर्वनामस्थाने विवक्षिते पुंसो ऽसुङ् स्यात्। पुमान्। हे पुमन्। पुमांसौ। पुंसः। पुम्भ्याम्। पुंसु॥ ऋदुशनेत्यनङ्। उशना। उशनसौ। (अस्य संबुद्धौ वानङ्, नलोपश्च वा वाच्यः)। हे उशन, हेउशनन्, हेउशनः। हे उशनसौ। उशनोभ्याम्। उशनस्सु॥ अनेहा। अनेहसौ। हे अनेहः॥ वेधाः। वेधसौ। हे वेधः। वेधोभ्याम्॥
अदस औ सुलोपश्च॥ लसक_३५७ = पा_७,२.१०७॥
अदस औकारो ऽन्तादेशः स्यात्सौ परे सुलोपश्च। तदोरिति सः। असौ। त्यदाद्यत्वम्। वृद्धिः॥
अदसो ऽसेर्दादु दो मः॥ लसक_३५८ = पा_८,२.८०॥
अदसो ऽसान्तस्य दात्परस्य उदूतौ स्तो दस्य मश्च। आन्तरतम्याद्ध्स्वस्य उः, दीर्घस्य ऊः। अमू। जसः शी। गुणः॥
एत ईद्बहुवचने॥ लसक_३५९ = पा_८,२.८१॥
अदसो दात्परस्यैत ईद्दस्य च मो बह्वर्थोक्तौ। अमी। पूर्वत्रासिद्धमिति विभक्तिकार्यं प्राक् पश्चादुत्वमत्वे। अमुम्। अमू। अमून्। मुत्वे कृते घिसंज्ञायां नाभावः॥
न मु ने॥ लसक_३६० = पा_८,२.३॥
नाभावे कर्तव्ये कृते च मुभावो नासिद्धः। अमुना। अमूभ्याम् ३। अमीभिः। अमुष्मै। अमीभ्यः २। अमुष्मात्। अमुष्य। अमुयोः २। अमीषाम्। अमुष्मिन्। अमीषु॥
इति हलन्त पुंल्लिङ्गाः॥
अथ हलन्तस्त्रीलिङ्गाः
नहो धः॥ लसक_३६१ = पा_८,२.३४॥
नहो हस्य धः स्याज्झलि पदान्ते च॥
नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ॥ लसक_३६२ = पा_६,३.११६॥
क्विबन्तेषु पूर्वपदस्य दीर्घः। उपानत्, उपानद्। उपानहौ। उपानत्सु॥ क्विन्नन्तत्वात् कुत्वेन घः। उष्णिक्, उष्णिग्। उष्णिहौ। उष्णिग्भ्याम्॥ द्यौः। दिवौ। दिवः। द्युभ्याम्॥ गीः। गिरौ। गिरः॥ एवं पूः॥ चतस्रः। चतसृणाम्॥ का। के। काः। सर्वावत्॥
यः सौ॥ लसक_३६३ = पा_७,२.११०॥
इदमो दस्य यः इयम्। त्यदाद्यत्वम्। पररूपत्वम्। टाप्। दश्चेति मः। इमे। इमाः। इमाम्। अनया। हलि लोपः। आभ्याम्। आभिः। अस्यै। अस्याः। अनयोः। आसाम्। अस्याम्। आसु॥ त्यदाद्यत्वम्। टाप्। स्या। त्ये। त्याः॥ एवं तद्, एतद्॥ वाक्, वाग्। वाचौ। वाग्भ्याम्। वाक्षु॥ अप्शब्दो नित्यं बहुवचनान्तः। अप्तृन्निति दीर्घः। आपः। अपः॥
अपो भि॥ लसक_३६४ = पा_७,४.४८॥
अपस्तकारो भादौ प्रत्यये। अद्भिः। अद्भ्यः। अद्भ्यः। अपाम्। अप्सु॥ दिक्, दिश्। दिशौ। दिशः। दिग्भ्याम्॥ त्यदादिष्विति दृशेः क्विन्विधानादन्यत्रापि कुत्वम्। दृक्, दृग्। दृशौ। दृग्भ्याम्॥ त्विट्, त्विड्। त्विषौ। त्विड्भ्याम्॥ ससजुषो रुरिति रुत्वम्। सजूः। सजुषौ। सजूर्भ्याम्॥ आशीः। आशिषौ। आशीर्भ्याम्॥ असौ। उत्वमत्वे। अमू। अमूः। अमुया। अमूभ्याम् ३। अमूभिः। अमुष्यै। अमूभ्यः २। अमुष्याः। अमुयोः २। अमूषाम्। अमुष्याम्। अमूषु॥
इति हलन्तस्त्रीलिङ्गाः।
अथ हलन्तनपुंसकलिङ्गाः
स्वमोर्लुक्। दत्वम्। स्वनडुत्, स्वनडुद्। स्वनडुही। चतुरनडुहोरित्याम्। स्वनड्वांहि। पुनस्तद्वत्। शेषं पुंवत्॥ वाः। वारी। वारि। वार्भ्याम्॥ चत्वारि॥ किम्। के। कानि॥ इदम्। इमे। इमानि॥ (अन्वादेशे नपुंसके वा एनद्वक्तव्यः)। एनत्। एने। एनानि। एनेन। एनयोः॥ अहः। विभाषा ङिश्योः। अह्नी, अहनी। अहानि॥
अहन्॥ लसक_३६५ = पा_८,२.८६॥
अहन्नित्यस्य रुः पदान्ते। अहोभ्याम्॥ दण्डि। दण्डिनी। दण्डीनि। दण्डिना। दण्डिभ्याम्॥ सुपथि। टेर्लोपः। सुपथी। सुपन्थानि॥ ऊर्क, ऊर्ग। ऊर्जी। ऊन्र्जि। नरजानां संयोगः। तत्। ते। तानि॥ यत्। ये। यानि॥ एतत्। एते। एतानि॥ गवाक्, गवाग्। गोची। गवाञ्चि। पुनस्तद्वत्। गोचा। गवाग्भ्याम्॥ शकृत्। शकृती। शकृन्ति॥ ददत्॥
वा नपुंसकस्य॥ लसक_३६६ = पा_७,१.७९॥
अभ्यस्तात्परो यः शता तदन्तस्य क्लीबस्य वा नुम् सर्वनामस्थाने। ददन्ति, ददति॥ तुदत्॥
आच्छीनद्ययोर्नुम्॥ लसक_३६७ = पा_७,१.८०॥
अवर्णान्तादङ्गात्परो यः शतुरवयस्तदन्तस्य नुम् वा शीनद्योः। तुदन्ती, तुदती। तुदन्ति॥
07:53 PM
शप्श्यनोर्नित्यम्॥ लसक_३६८ = पा_७,१.८१॥
शप्श्यनोरात्परो यः शतुरवयवस्तदन्तस्य नित्यं नुम् शीनद्योः। पचन्ती। पचन्ति। दीव्यत्। दीव्यन्ती। दीव्यन्ति॥ धनुः। धनुषी। सान्तेति दीर्घः। नुम्विसर्जनीयेति षः। धनुषि। धनुषा। धनुर्भ्याम्। एवं चक्षुर्हविरादयः॥ पयः। पयसी। पयांसि। पयसा। पयाभ्याम्॥ सुपुम्। सुपुंसी। सुपुमांसि॥ अदः। विभक्तिकार्यम्। उत्वमत्वे। अमू। अमूनि। शेषं पुंवत्॥ ,
इति हलन्तनपुंसकलिङ्गाः।
इति षड्लिङ्गप्रकरणम्।
अथाव्ययानि
स्वरादिनिपातमव्ययम्॥ लसक_३६९ = पा_१,१.३७॥
स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः। स्वर्। अन्तर्। प्रातर्। पुनर्। सनुतर्। उच्चैस्। नीचैस्। शनैस्। ऋधक्। ऋते। युगपत्। आरात्। पृथक्। ह्यस्। श्वस्। दिवा। रात्रौ। सायम्। चिरम्। मनाक्। ईषत्। जोषम्। तूष्णीम्। बहिस्। अवस्। समया। निकषा। स्वयम्। वृथा। नक्तम्। नञ्। हेतौ। इद्धा। अद्धा। सामि। वत्। ब्राह्मणवत्। क्षत्रियवत्॥ सना। सनत्। सनात्। उपधा। तिरस्। अन्तरा। अन्तरेण। ज्योक्। कम्। षम्। सहसा। विना। नाना। स्वस्ति। स्वधा। अलम्। वषट्। श्रौषट्। वौषट्। अन्यत्। अस्ति। उपांशु। क्षमा। विहायसा। दोषा। मृषा। मिथ्या। मुधा। पुरा। मिथो। मिथस्। प्रायस्। मुहुस्। प्रवाहुकम्, प्रवाहिका। आर्यहलम्। अभीक्ष्णम्। साकम्। सार्धम्। नमस्। हिरुक्। धिक्। अथ। अम्। आम्। प्रताम्। प्रशान्। प्रतान्। मा। माङ्। आकृतिगणो ऽयम्॥
च। वा। ह। अह। एव। एवम्। नूनम्। शश्वत्। युगपत्। भूयस्। कूपत्। कुवित्। नेत्। चेत्। चण्। कच्चित्। यत्र। नह। हन्त। माकिः। माकिम्। नकिः। नकिम्। माङ्। नञ्। यावत्। तावत्। त्वे। द्वै। त्वै। रै। श्रौषट्। वौषट्। स्वाहा। स्वधा। वषट्। तुम्। तथाहि। खलु। किल। अथो। अथ। सुष्ठु। स्म। आदह। (उपसर्गविभक्तिस्वरप्रतिरूपकाश्च)/ अवदत्तम्। अहंयुः। अस्तिक्षीरा। अ। आ। इ। ई। उ। ऊ। ए। ऐ। ओ। औ। पशु। शुकम्। यथाकथाच। पाट्। प्याट्। अङ्ग। है। हे। भोः। अये। द्य। विषु। एकपदे। युत्। आतः। चादिरप्याकृतिगणः॥
तसिलादयः प्राक् पाशपः। शस्प्रभृतयः प्राक् समासान्तेभ्यः। अम्। आम्। कृत्वोर्थाः। तसिवती। नानाञौ। एतदन्तमप्यव्ययम्॥
कृन्मेजन्तः॥ लसक_३७० = पा_१,१.३९॥
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्। स्मारं स्मारम्। जीवसे। पिबध्यै॥
क्त्वातोसुन्कसुनः॥ लसक_३७१ = पा_१,१.४०॥
एतदन्तमव्ययम्। कृत्वा। उदेतोः। विसृपः॥
अव्ययीभावश्च॥ लसक_३७२ = पा_१,१.४१॥
अधिहरि॥
अव्ययादाप्सुपः॥ लसक_३७३ = पा_२,४.८२॥
अव्ययाद्विहितस्यापः सुपश्च लुक्। तत्र शालायाम्॥
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।&न्ब्स्प्॑वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥
वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः। आपं चैव हलन्तानां यथा वाचा निशा दिशा॥
वगाहः, अवगाहः। पिधानम्, अपिधानम्॥
इत्यव्ययानि॥
अथ तिङन्ते भ्वादयः
लट्, लिट्, लुट्, ऌट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, ऌङ्। एषु पञ्चमो लकारश्छन्दोमात्रगोचरः॥
लः कर्मणि च भावे चाकर्मकेभ्यः॥ लसक_३७५ = पा_३,४.६९॥
लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च॥
वर्तमाने लट्॥ लसक_३७६ = पा_३,२.१२३॥
वर्तमान क्रिया वृत्तेर्धातोर्लट् स्यात्। अटावितौ। उच्चारण सामर्थ्याल्लस्य नेत्वम्। भू सत्तायाम्॥ १॥ कर्तृ विवक्षायां भू ल् इति स्थिते --- .
तिप्तस्झिसिप्थस्थमिब्वस्मस्ताताञ्झथासाथाम्ध्वमिड्वहिमहिङ्॥ लसक_३७७ = पा_३,४.७८॥
एते ऽष्टादश लादेशाः स्युः॥
लः परस्मैपदम्॥ लसक_३७८ = पा_१,४.९९॥
लादेशाः परस्मैपद संज्ञाः स्युः॥
तङानावात्मनेपदम्॥ लसक_३७९ = पा_१,४.१००॥
तङ् प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः। पूर्व संज्ञापवादः॥
अनुदात्तङित आत्मनेपदम्॥ लसक_३८० = पा_१,३.१२॥
अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात्॥
स्वरितञितः कर्त्रभिप्राये क्रियाफले॥ लसक_३८१ = पा_१,३.७२॥
स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले॥
शेषात्कर्तरि परस्मैपदम्॥ लसक_३८२ = पा_१,३.७८॥
आत्मनेपद निमित्त हीनाद्धातोः कर्तरि परस्मैपदं स्यात्॥
तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः॥ लसक_३८३ = पा_१,४.१०१॥
तिङ उभयोः पदयोस्त्रिकाः क्रमादेतत्संज्ञाः स्युः॥
तान्येकवचनद्विवचनबहुवचनान्येकशः॥ लसक_३८४ = पा_१,४.१०२॥
लब्ध प्रथमादि संज्ञानि तिङस्त्रीणि त्रीणि प्रत्येकमेकवचनादि संज्ञानि स्युः॥
युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः॥ लसक_३८५ = पा_१,४.१०५॥
तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमाने ऽप्रयुज्यमाने च मध्यमः॥
अस्मद्युत्तमः॥ लसक_३८६ = पा_१,४.१०७॥
तथाभूते ऽस्मद्युत्तमः॥
शेषे प्रथमः॥ लसक_३८७ = पा_१,४.१०८॥
मध्यमोत्तमयोरविषये प्रथमः स्यात्। भू ति इति जाते॥
तिङ् शित्सार्वधातुकम्॥ लसक_३८८ = पा_३,४.११३॥
तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः॥
कर्तरि शप्॥ लसक_३८९ = पा_३,१.६८॥
कर्त्रर्थे सार्वधातुके परे धातोः शप्॥
सार्वधातुकार्धधातुकयोः॥ लसक_३९० = पा_७,३.८४॥
अनयोः परयोरिगन्ताङ्गस्य गुणः। अवादेशः। भवति। भवतः॥
07:53 PM
झो ऽन्तः॥ लसक_३९१ = पा_७,१.३॥
प्रत्ययावयवस्य झस्यान्तादेशः। अतो गुणे। भवन्ति। भवसि। भवथः। भवथ॥
अतो दीर्घो यञि॥ लसक_३९२ = पा_७,३.१०१॥
अतो ऽङ्गस्य दीर्घो यञादौ सार्वधातुके। भवामि। भवावः। भवामः। स भवति। तौ भवतः। ते भवन्ति। त्वं भवसि। युवां भवथः। यूयं भवथ। अहं भवामि। आवां भवावः। वयं भवामः॥
परोक्षे लिट्॥ लसक_३९३ = पा_३,२.११५॥
भूतानद्यतन परोक्षार्थवृत्तेर् धातोर्लिट् स्यात्। लस्य तिबादयः।
परस्मैपदानां णलतुसुस्थलथुसणल्वमाः॥ लसक_३९४ = पा_३,४.८२॥
लिटस्तिबादीनां नवानां णलादयः स्युः। भू अ इति स्थिते -- .
भुवो वुग्लुङ्लिटोः॥ लसक_३९५ = पा_६,४.८८॥
भुवो वुगागमः स्यात् लुङ्लिटोरचि॥
लिटि धातोरनभ्यासस्य॥ लसक_३९६ = पा_६,१.८॥
लिटि परे ऽनभ्यासधात्ववयस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य। भूव् भूव् अ इति स्थिते -- .
पूर्वो ऽभ्यासः॥ लसक_३९७ = पा_६,१.४॥
अत्र ये द्वे विहिते तयोः पूर्वो ऽभ्याससंज्ञः स्यात्॥
हलादिः शेषः॥ लसक_३९८ = पा_७,४.६०॥
अभ्यासस्यादिर्हल् शिष्यते अन्ये हलो लुप्यन्ते। इति वलोपः॥
ह्रस्वः॥ लसक_३९९ = पा_७,४.५९॥
अभ्यासत्याचो ह्रस्वः स्यात्॥
भवतेरः॥ लसक_४०० = पा_७,४.७३॥
भवतेरभ्यासोकारस्य अः स्याल्लिटि॥
अभ्यासे चर्च॥ लसक_४०१ = पा_८,४.५४॥
अभ्यासे झलां चरः स्युर्जशश्च। झशां जशः खयां चर इति विवेकः। बभूव। बभुवतुः। बभूवुः॥
लिट् च॥ लसक_४०२ = पा_३,४.११५॥
लिडादेशस्तिङ्ङार्धधातुकसंज्ञः॥
आर्धधातुकस्येड्वलादेः॥ लसक_४०३ = पा_७,२.३५॥
वलादेरार्धधातुरस्येडागमः स्यात्। बभूविथ। बभूवथुः। बभूव। बभूव। बभूविव। बभूविम।
अनद्यतने लुट्॥ लसक_४०४ = पा_३,३.१५॥
भविष्यत्यनद्यतनेर्ऽथे धातोर्लुट् स्यात्॥
स्यतासी ऌलुटोः॥ लसक_४०५ = पा_३,१.३३॥
धातोः स्य तासि एतौ प्रत्ययौ स्तो ऌलुटोः परतः। शबाद्यपवादः। ऌ इति ऌङॢटोर्ग्रहणम्।
आर्धधातुकं शेषः॥ लसक_४०६ = पा_२,४.११४॥
तिङ्शिद्भ्यो ऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात्। इट्॥
लुटः प्रथमस्य डारौरसः॥ लसक_४०७ = पा_२,४.८५॥
डा रौ रस् एते क्रमात्स्युः। डित्वसामर्थ्यादभस्यापि टेर्लोपः। भविता॥
तासस्त्योर्लोपः॥ लसक_४०८ = पा_७,४.५०॥
तासेरस्तेश्च सस्य लोपस्स्यात् सादौ प्रत्यये परे।
रि च॥ लसक_४०९ = पा_७,४.५१॥
रादौ प्रत्यये तथा। भवितारौ। भवितारः। भवितासि। भवितास्थः। भवितास्थ। भवितास्मि। भवितास्वः। भवितास्मः/
ऌट् शेषे च॥ लसक_४१० = पा_३,३.१३॥
भविष्यदर्थाद्धातोरॢट् क्रियार्थायां क्रियायां सत्यामसत्यां वा। स् य इट्। भविष्यति। भविष्यतः। भविष्यन्ति। भविष्यसि। भविष्यथः। भविष्यथ। भविष्यामि। भविष्यावः। भविष्यामः/
लोट् च॥ लसक_४११ = पा_३,३.१६२॥
विध्याद्यर्थेषु धातोर्लोट्॥
आशिषि लिङ्लोटौ॥ लसक_४१२ = पा_३,३.१७३॥
एरुः॥ लसक_४१३ = पा_३,४.८६॥
लोट इकारस्य उः। भवतु॥
तुह्योस्तातङ्ङाशिष्यन्यतरस्याम्॥ लसक_४१४ = पा_७,१.३५॥
आशिषि तुह्योस्तातङ् वा। परत्वात्सर्वादेशः। भवतात्॥
लोटो लङ्वत्॥ लसक_४१५ = पा_३,४.८५॥
लोटस्तामादयस्सलोपश्च॥
तस्थस्थमिपां तांतंतामः॥ लसक_४१६ = पा_३,४.१०१॥
ङितश्चतुर्णां तामादयः क्रमात्स्युः। भवताम्। भवन्तु॥
सेर्ह्यपिच्च॥ लसक_४१७ = पा_३,४.८७॥
लोटः सेर्हिः सो ऽपिच्च॥
अतो हेः॥ लसक_४१८ = पा_६,४.१०५॥
अतः परस्य हेर्लुक्। भव। भवतात्। भवतम्। भवत।
मेर्निः॥ लसक_४१९ = पा_३,४.८९॥
लोटो मेर्निः स्यात्॥
आडुत्तमस्य पिच्च॥ लसक_४२० = पा_३,४.९२॥
लोडुत्तमस्याट् स्यात् पिच्च। हिन्योरुत्वं न, इकारोच्चारण सामर्थ्यात्॥
ते प्राग्धातोः॥ लसक_४२१ = पा_१,४.८०॥
ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः॥
आनि लोट्॥ लसक_४२२ = पा_८,४.१६॥
उपसर्गसिथान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात्। प्रभवाणि / (दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः)/ दुःस्थितिः। दुर्भवानि/ (अन्तश्शब्दस्याङ्कि विधिणत्वेषूपसर्गत्वं वाच्यम्)/ अन्तर्भवाणि॥
नित्यं ङितः॥ लसक_४२३ = पा_३,४.९९॥
सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः। अलो ऽन्त्यस्येति सलोपः। भवाव। भवाम।
अनद्यतने लङ्॥ लसक_४२४ = पा_३,२.१११॥
अनद्यतन भूतार्थ वृत्तेर् धातोर् लङ् स्यात्॥
लुङ्लङॢङ्क्ष्वडुदात्तः॥ लसक_४२५ = पा_६,४.७१॥
एष्वङ्गस्याट्॥
इतश्च॥ लसक_४२६ = पा_३,४.१००॥
ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः। अभवत्। अभवताम्। अभवन्। अभवः। अभवतम्। अभवत। अभवम्। अभवाव। अभवाम॥
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्॥ लसक_४२७ = पा_३,३.१६१॥
एष्वर्थेषु धातोर्लिङ्॥
यासुट् परस्मैपदेषूदात्तो ङिच्च॥ लसक_४२८ = पा_३,४.१०३॥
लिङः परस्मैपदानां यासुडागमो ङिच्च॥
लिङः सलोपो ऽनन्त्यस्य॥ लसक_४२९ = पा_७,२.७९॥
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः। इति प्राप्ते -- .
अतो येयः॥ लसक_४३० = पा_७,२.८०॥
अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय्। गुणः॥
लोपो व्योर्वलि॥ लसक_४३१ = पा_६,१.६६॥
भवेत्। भवेताम्।
07:53 PM
झेर्जुस्॥ लसक_४३२ = पा_३,४.१०८॥
लिङो झेर्जुस् स्यात्। भवेयुः। भवेः। भवेतम्। भवेत। भवेयम्। भवेव। भवेम॥
लिङाशिषि॥ लसक_४३३ = पा_३,४.११६॥
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्॥
किदाशिषि॥ लसक_४३४ = पा_३,४.१०४॥
आशिषि लिङो यासुट् कित्। स्कोः संयोगाद्योरिति सलोपः॥
क्ङिति च॥ लसक_४३५ = पा_१,१.५॥
गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः। भूयात्। भूयास्ताम्। भूयासुः। भूयाः। भूयास्तम्। भूयास्त। भूयासम्। भूयास्व। भूयास्म।
लुङ्॥ लसक_४३६ = पा_३,२.११०॥
भूतार्थे धातोर्लुङ् स्यात्॥
माङि लुङ्॥ लसक_४३७ = पा_३,३.१७५॥
सर्वलकारापवादः॥
स्मोत्तरे लङ् च॥ लसक_४३८ = पा_३,३.१७६॥
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ्॥
च्लि लुङि॥ लसक_४३९ = पा_३,१.४३॥
शबाद्यपवादः॥
च्लेः सिच्॥ लसक_४४० = पा_३,१.४४॥
इचावितौ॥
गातिस्थापाभूभ्यः सिचः परस्मैपदेषु॥ लसक_४४१ = पा_२,४.७७॥
एभ्यः सिचो लुक् स्यात्। गापाविहेणादेशपिबती गृह्यते॥
भूसुवोस्तिङि॥ लसक_४४२ = पा_७,३.८८॥
भू सू एतयोः सार्वधातुके तिङि परे गुणो न। अभूत्। अभूताम्। अभूवन्। अभूः। अभूतम्। अभूत। अभूवम्। अभूव। अभूम।
न माङ्योगे॥ लसक_४४३ = पा_६,४.७४॥
अडाटौ न स्तः। मा भवान् भूत्। मा स्म भवत्। मा स्म भूत्॥
लिङ्निमित्ते ऌङ् क्रियातिपत्तौ॥ लसक_४४४ = पा_३,३.१३९॥
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे ऌङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम्। अभविष्यत्। अभविष्यताम्। अभविष्यन्। अभविष्यः। अभविष्यतम्। अभविष्यत। अभविष्यम्। अभविष्याव। अभविष्याम। सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत्, इत्यादि ज्ञेयम्॥ अत सातत्यगमने॥ २॥ अतति॥
अत आदेः॥ लसक_४४५ = पा_६,४.७०॥
अभ्यासस्यादेरतो दीर्घः स्यात्। आत। आततुः। आतुः। आतिथ। आतथुः। आत। आत। आतिव। आतिम। अतिता। अतिष्यति। अततु॥
आडजादीनाम्॥ लसक_४४६ = पा_६,४.७२॥
अजादेरङ्गस्याट् लुङ्लङॢङ्क्षु। आतत्। अतेत्। अत्यात्। अत्यास्ताम्। लुङि सिचि इडागमे कृते --- .
अस्तिसिचो ऽपृक्ते॥ लसक_४४७ = पा_७,३.९६॥
विद्यमानात् सिचो ऽस्तेश्च परस्यापृक्तस्य हल ईडागमः॥
इट ईटि॥ लसक_४४८ = पा_८,२.२८॥
इटः परस्य सस्य लोपः स्यादीटि परे। (सिज्लोप एकादेशे सिद्धो वाच्यः)। आतीत्। आतिष्टाम्॥
सिजभ्यस्तविदिभ्यश्च॥ लसक_४४९ = पा_३,४.१०९॥
सिचो ऽभ्यस्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस्। आतिषुः। आतीः। आतिष्टम्। आतिष्ट। आतिषम्। आतिष्व। आतिष्म। आतिष्यत्॥ षिध गत्याम्॥ ३॥
ह्रस्वं लघु॥ लसक_४५० = पा_१,४.१०॥
संयोगे गरु॥ लसक_४५१ = पा_१,४.११॥
संयोगे परे ह्रस्वं गुरु स्यात्॥
दीर्घं च॥ लसक_४५२ = पा_१,४.१२॥
गुरु स्यात्॥
पुगन्तलघूपधस्य च॥ लसक_४५३ = पा_७,३.८६॥
पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः सार्वधातुकार्धधातुकयोः। धात्वादेरिति सः। सेधति। षत्वम्। सिषेध॥
असंयोगाल्लिट् कित्॥ लसक_४५४ = पा_१,२.५॥
असंयोगात्परो ऽपिल्लिट् कित् स्यात्। सिषिधतुः। सिषिधुः। सिषेधिथ। सिषिधथुः। सिषिध। सिषेध। सिषिधिव। सिषिधिम। सेधिता। सेधिष्यति। सेधतु। असेधत्। सेधेत्। सिध्यात्। असेधीत्। असेधिष्यत्। एवम् -- चिती संज्ञाने॥ ४॥ शुच शोके॥ ५॥ गद व्यक्तायां वाचि॥ ६॥ गदति॥
नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यति चिनोतिदेग्धिषु च॥ लसक_४५५ = पा_८,४.१७॥
उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णो गदादिषु परेषु। प्रणिगदति॥
कुहोश्चुः॥ लसक_४५६ = पा_७,४.६२॥
अभ्यासकवर्गहकारयोश्चवर्गादेशः॥
अत अपधायाः॥ लसक_४५७ = पा_७,२.११६॥
उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे। जगाद। जगदतुः। जगदुः। जगदिथ। जगदथुः। जगद॥
णलुत्तमो वा॥ लसक_४५८ = पा_७,१.९१॥
उत्तमो णल् वा णित्स्यात्। जगाद, जगद। जगदिव। जगदिम। गदिता। गदिष्यति। गदतु। अगदत्। गदेत्। गद्यात्॥
अतो हलादेर्लघोः॥ लसक_४५९ = पा_७,२.७॥
हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि। अगादीत्, अगदीत्। अगदिष्यत्॥ णद अव्यक्ते शब्दे॥ ७॥
णो नः॥ लसक_४६० = पा_६,१.६५॥
धात्वादेर्णस्य नः। णोपदेशास्त्वनर्द्नाटिनाथ्नाध्नन्दनक्कनॄनृतः॥
उपसर्गादसमासे ऽपि णोपदेशस्य॥ लसक_४६१ = पा_८,४.१४॥
उपसर्गस्थान्निमित्तात्परस्य धातोर्नस्य णः। प्रणदति। प्रणिनदति। नदति। ननाद॥
अत एकहल्मध्ये ऽनादेशादेर्लिटि॥ लसक_४६२ = पा_६,४.१२०॥
लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। नेदतुः। नेदुः॥
थलि च सेटि॥ लसक_४६३ = पा_६,४.१२१॥
प्रागुक्तं स्यात्। नेदिथ। नेदथुः। नेद। ननाद, ननद। नेदिव। नेदिम। नदिता। नदिष्यति। नदतु। अनदत्। नदेत्। नद्यात्। अनादीत्, अनदीत्। अनदिष्यत्॥ टु नदि समृद्धौ॥ ८॥
आदिर्ञिटुडवः॥ लसक_४६४ = पा_१,३.५॥
उपदेशे धातोराद्या एते इतः स्युः॥
इदितो नुम् धातोः॥ लसक_४६५ = पा_७,१.५८॥
नन्दति। ननन्द। नन्दिता। नन्दिष्यति। नन्दतु। अनन्दत्। नन्देत्। नन्द्यात्। अनन्दीत्। अनन्दिष्यत्। अर्च पूजायाम्॥ ९॥ अर्चति॥
07:53 PM
तस्मान्नुड् द्विहलः॥ लसक_४६६ = पा_७,४.७१॥
द्विहलो धातोर्दीर्घीभूतात्परस्य नुट् स्यात्। आनर्च। आनर्चतुः। अर्चिता। अर्चिष्यति। अर्चतु। आर्चत्। अर्चेत्। अर्च्यात्। आर्चीत्। आर्चिष्यत्॥ व्रज गतौ॥ १०॥ व्रजति। वव्राज। व्रजिता। व्रजिष्यति। व्रजतु। अव्रजत्। व्रजेत्। व्रज्यात्॥
वदव्रजहलन्तस्याचः॥ लसक_४६७ = पा_७,२.३॥
एषामचो वृद्धिः सिचि परस्मैपदेषु। अव्राजीत्। अव्रजिष्यत्॥ कटे वर्षावरणयोः॥ ११॥ कटति। चकाट। चकटतुः। कटिता। कटिष्यति। कटतु। अकटत्। कटेत्। कट्यात्॥
ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम्॥ लसक_४६८ = पा_७,२.५॥
हमयान्तस्य क्षणादेर्ण्यन्तस्य श्वयतेरेदितश्च वृद्धिर्नेडादौ सिचि। अकटीत्। अकटिष्यत्॥ गुपू रक्षणे॥ १२॥
गुपूधूपविच्छिपणिपनिभ्य आयः॥ लसक_४६९ = पा_३,१.२८॥
एभ्य आयः प्रत्ययः स्यात् स्वार्थे॥
सनाद्यन्ता धातवः॥ लसक_४७० = पा_३,१.३२॥
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः। धातुत्वाल्लडादयः। गोपायति॥
आयादय आर्धधातुके वा॥ लसक_४७१ = पा_३,१.३१॥
आर्धधातुकविवक्षायामायादयो वा स्युः। (कास्यनेकाच आम् वक्तव्यः)। लिटि आस्कासोराम्विधानान्मस्य नेत्त्वम्॥
अतो लोपः॥ लसक_४७२ = पा_६,४.४८॥
आर्धधातुकोपदेशे यददन्तं तस्यातो लोप आर्धधातुके॥
आमः॥ लसक_४७३ = पा_२,४.८१॥
आमः परस्य लुक्॥
कृञ् चानुप्रयुज्यते लिटि॥ लसक_४७४ = पा_३,१.४०॥
आमन्ताल्लिट्पराः कृभ्वस्तयो ऽनुप्रयुज्यन्ते। तेषां द्वित्वादि॥
उरत्॥ लसक_४७५ = पा_७,४.६६॥
अभ्यासऋवर्णस्यात् प्रत्यये। रपरः। हलादिः शेषः। वृद्धिः। गोपायाञ्चकार। द्वित्वात्परत्वाद्यणि प्राप्ते ----- .
द्विर्वचने ऽचि॥ लसक_४७६ = पा_१,१.५९॥
द्वित्वनिमित्ते ऽचि अच आदेशो न द्वित्वे कर्तव्ये। गोपायाञ्चक्रतुः॥
एकाच उपदेशे ऽनुदात्तात्॥ लसक_४७७ = पा_७,२.१०॥
उपदेशे यो धातुरेकाजनुदात्तश्च तत आर्धधातुकस्येण्न।
&न्ब्स्प्॑ूदॄदन्तैर्यौतिरुक्ष्णुशीङ्स्नुनुक्षुश्विडीङ्श्रिभिः।
&न्ब्स्प्॑वृङ्वृञ्भ्यां च विनैकाचो ऽजन्तेषु निहताः स्मृताः॥
कान्तेषु शक्लेकः। चान्तेषु पच्मुच्रिच्वच्विच्सिचः षट्। छान्तेषु प्रच्छेकः। जान्तेषु त्यज्निजिर्भज्भञ्ज्भुज्भ्रस्ज्मस्ज्यज्युज्रुज् रञ्ज्विजिर्स्वञ्ज्सञ्ज्सृजः पञ्चदश॥ दान्तेषु अद्क्षुद्खिद्छिद्तुद् नुद्पद्यभिद्विद्यतिविनद्विन्द्शद्सद्स्विद्यस्कन्धदः षोडश। धान्तेषु क्रुध्क्षुध्बुध्यबन्ध्युध्रुध्राध्व्यध्साध्शुध्सिध्या एकादश। नान्तेषु मन्यहनी द्वौ। पान्तेषु आप्छुप्क्षिप्तप्तिप्तृप्यदृप्यलिपलुप्वप्शप्स्वप् सृपस्त्रयोदश। भान्तेषु यभ्रभ्लभस्त्रयः। मान्तेषु गम्यम्नम्रमश्चत्वारः। शान्तेषु क्रश्दंश्दिश्दृश्मृश्रिश्रुश्लिश्विश्स्पृशो दश। षान्तेषु कृष् त्विष्तुष्द्विष्पुष्यपिष्विष्शिष्शुष्श्लिष्या एकादश॥ सान्तेषु घस्वसती द्वौ। हान्तेषु दह्दिह्दुह्नह्मिह्रुह्लिह्वहो ऽष्टौ।
&न्ब्स्प्॑नुदात्ता हलन्तेषु धातवस्त्र्यधिकं शतम्।
गोपायाञ्चकर्थ। गोपायाञ्चक्रथुः। गोपायाञ्चक्र। गोपायाञ्चकार। गोपायाञ्चकर। गोपायाञ्चकृव। गोपायाञ्चकृम। गोपायाम्बभूव, गोपायामास। जुगोप। जुगुपतुः। जुगुपुः॥
स्वरतिसूतिसूयतिधूञूदितो वा॥ लसक_४७८ = पा_७,२.४४॥
स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड् वा स्यात्। जुगोपिथ, जुगोप्थ। गोपायिता, गोपिता, गोप्ता। गोपायिष्यति, गोपिष्यति, गोप्स्यति। गोपायतु। अगोपायत्। गोपायेत्। गोपाय्यात्, गुप्यात्। अगोपायीत्॥
नेटि॥ लसक_४७९ = पा_७,२.४॥
इडादौ सिचि हलन्तस्य वृद्धिर्न। अगोपीत्, अगौप्सीत्॥
झलो झलि॥ लसक_४८० = पा_८,२.२६॥
झलः परस्य सस्य लोपो झलि। अगौप्ताम्। अगौप्सुः। अगौप्सीः। अगौप्तम्। अगौप्त। अगौप्सम्। अगौप्स्व। अगौप्स्म। अगोपायिष्यत्, अगोपिष्यत्, अगोप्स्यत्॥ क्षि क्षये॥ १३॥ क्षयति। चिक्षाय। चिक्षियतुः। चिक्षियुः। एकाच इति निषेधे प्राप्ते -- .
कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि॥ लसक_४८१ = पा_७,२.१३॥
क्रादिभ्य एव लिट इण्न स्यादन्यस्मादनिटो ऽपि स्यात्॥
अचस्तास्वत्थल्यनिटो नित्यम्॥ लसक_४८२ = पा_७,२.६१॥
उपदेशे ऽजन्तो यो धातुस्तासौ नित्यानिट् ततस्थल इण्न॥
उपदेशे ऽत्वतः॥ लसक_४८३ = पा_७,२.६२॥
उपदेशे ऽकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात्॥
ऋतो भारद्वाजस्य॥ लसक_४८४ = पा_७,२.६३॥
तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मते। तेन अन्यस्य स्यादेव। अयमत्र संग्रहः --- &न्ब्स्प्॑जन्तो ऽकारवान्वा यस्तास्यनिट्थलि वेडयम्।
&न्ब्स्प्॑ृदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत्॥
चिक्षयिथ, चिक्षेथ। चिक्षियथुः। चिक्षिय। चिक्षाय, चिक्षय। चिक्षियिव। चिक्षियिम। क्षेता। क्षेष्यति। क्षयतु। अक्षयत्। क्षयेत्॥
अकृत्सार्वधातुकयोर्दीर्घः॥ लसक_४८५ = पा_७,४.२५॥
अजन्ताङ्गस्य दीर्घो यादौ प्रत्यये न तु कृत्सार्वधातुकयोः। क्षीयात्॥
07:53 PM
सिचि वृद्धिः परस्मैपदेषु॥ लसक_४८६ = पा_७,२.१॥
इगन्ताङ्गस्य वृद्धिः स्यात् परस्मैपदे सिचि। अक्षैषीत्। अक्षेष्यत्॥ तप सन्तापे॥ १४॥ तपति। तताप। तेपतुः। तेपुः। तेपिथ, ततप्थ। तेपिव। तेपिम। तप्ता। तप्स्यति। तपतु। अतपत्। तपेत्। तप्यात्। अताप्सीत्। अताप्ताम्। अतप्स्यत्॥ क्रमु पादविक्षेपे॥ १५॥
वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः॥ लसक_४८७ = पा_३,१.७०॥
एभ्यः श्यन्वा कर्त्रर्थे सार्वधातुके परे। पक्षे शप्॥
क्रमः परस्मैपदेषु॥ लसक_४८८ = पा_७,३.७६॥
क्रमो दीर्घः परस्मैपदे शिति। क्राम्यति, क्रामति। चक्राम। क्रमिता। क्रमिष्यति। क्राम्यतु, क्रामतु। अक्राम्यत्, अक्रामत्। क्राम्येत्। क्रामेत्। क्रम्यात्। अक्रमीत्। अक्रमिष्यत्॥ पा पाने॥ १६॥
पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः॥ लसक_४८९ = पा_७,३.७८॥
पादीनां पिबादयः स्युरित्संज्ञकशकारादौ प्रत्यये परे। पिबादेशो ऽदन्तस्तेन न गुणः। पिबति॥
आत औ णलः॥ लसक_४९० = पा_७,१.३४॥
आदन्ताद्धातोर्णल औकारादेशः स्यात्। पपौ॥
आतो लोप इटि च॥ लसक_४९१ = पा_६,४.६४॥
अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः। पपतुः। पपुः। पपिथ, पपाथ। पपथुः। पप। पपौ। पपिव। पपिम। पाता। पास्यति। पिबतु। अपिबत्। पिबेत्॥
एर्लिङि॥ लसक_४९२ = पा_६,४.६७॥
घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि। पेयात्। गातिस्थेति सिचो लुक्। अपात्। अपाताम्॥
आतः॥ लसक_४९३ = पा_३,४.११०॥
सिज्लुकि आदन्तादेव झेर्जुस्॥
उस्यपदान्तात्॥ लसक_४९४ = पा_६,१.९६॥
अपदान्तादकारादुसि पररूपमेकादेशः। अपुः। अपास्यत्॥ ग्लै हर्षक्षये॥ १७॥ ग्लायति॥
आदेच उपदेशे ऽशिति॥ लसक_४९५ = पा_६,१.४५॥
उपदेशे एजन्तस्य धातोरात्वं न तु शिति। जग्लौ। ग्लाता। ग्लास्यति। ग्लायतु। अग्लायत्। ग्लायेत्॥
वान्यस्य संयोगादेः॥ लसक_४९६ = पा_६,४.६८॥
घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वार्धधातुके किति लिङि। ग्लेयात्, ग्लायात्॥
यमरमनमातां सक् च॥ लसक_४९७ = पा_७,२.७३॥
एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु। अग्लासीत्। अग्लास्यत्॥ ह्वृ कौटिल्ये॥ १८॥ ह्वरति॥
ऋतश्च संयोगादेर्गुणः॥ लसक_४९८ = पा_७,४.१०॥
ऋदन्तस्य संयोगादेरङ्गस्य गुणो लिटि। उपधाया वृद्धिः। जह्वार। जह्वरतुः। जह्वरुः। जह्वर्थ। जह्वरथुः। जह्वर। जह्वार, जह्वर। जह्वरिव। जह्वरिम। ह्वर्ता॥
ऋद्धनोः स्ये॥ लसक_४९९ = पा_७,२.१०॥
ऋतो हन्तेश्च स्यस्येट्। ह्वरिष्यति। ह्वरतु। अह्वरत्। ह्वरेत्॥
गुणो ऽर्तिसंयोगाद्योः॥ लसक_५०० = पा_७,४.२९॥
अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च। ह्वर्यात्। अह्वार्षीत्। अह्वरिष्यत्॥ श्रु श्रवणे॥ १९॥
श्रुवः शृ च॥ लसक_५०१ = पा_६,१.७४॥
श्रुवः शृ इत्यादेशः स्यात् श्नुप्रत्ययश्च। शृणोति॥
सार्वधातुकमपित्॥ लसक_५०२ = पा_१,२.४॥
अपित्सार्वधातुकं ङिद्वत्। शृणुतः॥
हुश्नुवोः सार्वधातुके॥ लसक_५०३ = पा_६,४.८७॥
हुश्नुवोरनेकाचो ऽसंयोगपूर्वस्योवर्णस्य यण् स्यादचि सार्वधातुके। शृण्वन्ति। शृणोषि। शृणुथः। शृणुथ। शृणोमि॥
लोपश्चास्यान्यतरस्यां म्वोः॥ लसक_५०४ = पा_६,४.१०७॥
असंयोगपूर्वस्य प्रत्ययोकारस्य लोपो वा म्वोः परयोः। शृण्वः, शृणुवः। शृण्मः, शृणुमः। शुश्राव। शुश्रुवतुः। शुश्रुवुः। शुश्रोथ। शुश्रुवथुः। शुश्रुव। शुश्राव, शुश्रव। शुश्रुव। शुश्रुम। श्रोता। श्रोष्यति। शृणोतु, शृणुतात्। शृणुताम्। शृण्वन्तु॥
उतश्च प्रत्ययादसंयोगपूर्वात्॥ लसक_५०५ = पा_६,४.१०६॥
असंयोगपूर्वात्प्रत्ययोतो हेर्लुक्। शृणु, शृणुतात्। शृणुतम्। शृणुत। गुणावादेशौ। शृणवानि। शृणवाव। शृणवाम। अशृणोत्। अशृणुताम्। अशृण्वन्। अशृणोः। अशृणुतम्। अशृणुत। अशृणवम्। अशृण्व, अशृणुव। अशृण्म, अशृणुम। शृणुयात्। शृणुयाताम्। शृणुयुः। शृणुयाः। शृणुयातम्। शृणुयात। शृणुयाम्। शृणुयाव। शृणुयाम। श्रूयात्। अश्रौषीत्। अश्रोष्यत्॥ गमॢ गतौ॥ २०॥
इषुगमियमां छः॥ लसक_५०६ = पा_७,३.७७॥
एषां छः स्यात् शिति। गच्छति। जगाम॥
गमहनजनखनघसां लोपः क्ङित्यनङि॥ लसक_५०७ = पा_६,४.९८॥
एषामुपधाया लोपो ऽजादौ क्ङिति न त्वङि। जग्मतुः। जग्मुः। जगमिथ, जगन्थ। जग्मथुः। जग्म। जगाम, जगम। जग्मिव। जग्मिम। गन्ता॥
गमेरिट् परस्मैपदेषु॥ लसक_५०८ = पा_७,२.५८॥
गमेः परस्य सादेरार्धधातुकस्येट् स्यात् परस्मैपदेषु। गमिष्यति। गच्छतु। अगच्छत्। गच्छेत्। गम्यात्॥
पुषादिद्युताद्यॢदितः परस्मैपदेषु॥ लसक_५०९ = पा_३,१.५५॥
श्यन्विकरणपुषादेर्द्युतादेरॢदितश्च च्लेरङ् परस्मैपदेषु। अगमत्। अगमिष्यत्॥
इति परस्मैपदिनः।
एध वृद्धौ॥ १॥
टित आत्मनपदानां टेरे॥ लसक_५१० = पा_३,४.७९॥
टितो लस्यात्मनेपदानां टेरेत्वम्। एधते॥
आतो ङितः॥ लसक_५११ = पा_७,२.८१॥
अतः परस्य ङितामाकारस्य इय् स्यात्। एधेते। एधन्ते॥
थासः से॥ लसक_५१२ = पा_३,४.८०॥
टितो लस्य थासः से स्यात्। एधसे। एधेथे। एधध्वे। अतो गुणे। एधे। एधावहे। एधामहे॥
07:53 PM
इजादेश्च गुरुमतो ऽनृच्छः॥ लसक_५१३ = पा_३,१.३६॥
इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि॥
आम्प्रत्ययवत्कृञो ऽनुप्रयोगस्य॥ लसक_५१४ = पा_१,३.६३॥
आम्प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः। आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात् कृञो ऽप्यात्मनेपदम्॥
लिटस्तझयोरेशिरेच्॥ लसक_५१५ = पा_३,४.८१॥
लिडादेशयोस्तझयोरेश् इरेजेतौ स्तः। एधाञ्चक्रे। एधाञ्चक्राते। एधाञ्चक्रिरे। एधाञ्चकृषे। एधाञ्चक्राथे॥
इणः षीध्वंलुङ्लिटां धो ऽङ्गात्॥ लसक_५१६ = पा_८,३.७८॥
इणन्तादङ्गात्परेषां षीध्वंलुङ्लिटां धस्य ढः स्यात्॥ एधाञ्चकृढ्वे। एधाञ्चक्रे। एधाञ्चकृवहे। एधाञ्चकृमहे। एधाम्बभूव। एधामास। एधिता। एधितारौ। एधितारः। एधितासे। एधितासाथे॥
धि च॥ लसक_५१७ = पा_८,२.२५॥
धादौ प्रत्यये परे सस्य लोपः। एधिताध्वे॥
ह एति॥ लसक_५१८ = पा_७,४.२५॥
तासस्त्योः सस्य हः स्यादेति परे। एधिताहे। एधितास्वहे। एधितास्महे। एधिष्यते। एधिष्येते। एधिष्यन्ते। एधिष्यसे। एधिष्येथे। एधिष्यध्वे। एधिष्ये। एधिष्यावहे। एधिष्यामहे॥
आमेतः॥ लसक_५१९ = पा_३,४.९०॥
लोट एकारस्याम् स्यात्। एधताम्। एधेताम्। एधन्ताम्॥
सवाभ्यां वामौ॥ लसक_५२० = पा_३,४.९१॥
सवाभ्याम् परस्य लोडेतः क्रमाद्वामौ स्तः। एधस्व। एधेथाम्। एधध्वम्॥
एत ऐ॥ लसक_५२१ = पा_३,४.९३॥
लोडुत्तमस्य एत ऐ स्यात्। एधै। एधावहै। एधामहै॥ आटश्च। ऐधत। ऐधेताम्। ऐधन्त। ऐधथाः। ऐधेथाम्। ऐधध्वम्। ऐधे। ऐधावहि। ऐधामहि॥
लिडः सीयुट्॥ लसक_५२२ = पा_३,४.१०२॥
सलोपः। एधेत। एधेयाताम्॥
झस्य रन्॥ लसक_५२३ = पा_३,४.१०५॥
लिङो झस्य रन् स्यात्। एधेरन्। एधेथाः। एधेयाथाम्। एधेध्वम्॥
इटो ऽत्॥ लसक_५२४ = पा_३,४.१०६॥
लिङादेशस्य इटो ऽत्स्यात्। एधेय। एधेवहि। एधेमहि॥
सुट् तिथोः॥ लसक_५२५ = पा_३,४.१०७॥
लिङस्तथोः सुट्। यलोपः। आर्धधातुकत्वात्सलोपो न। एधिषीष्ट। एधिषीयास्ताम्। एधिषीरन्। एधिषीष्ठाः। एधिषीयास्थाम्। एधिषीध्वम्। एधिषीय। एधिषीवहि। एधिषीमहि। ऐधिष्ट। ऐधिषाताम्॥
आत्मनेपदेष्वनतः॥ लसक_५२६ = पा_७,१.५॥
अनकारात्परस्यात्मनेपदेषु झस्य अदित्यादेशः स्यात्। ऐधिषत। ऐधिष्ठाः। ऐधिषाथाम्। ऐधिढ्वम्। ऐधिषि। ऐधिष्वहि। ऐधिष्महि। ऐधिष्यत। ऐधिष्येताम्। ऐधिष्यन्त। ऐधिष्यथाः। ऐधिष्येथाम्। ऐधिष्यध्वम्। ऐधिष्ये। ऐधिष्यावहि। ऐधिष्यामहि॥ कमु कान्तौ॥ २॥
क्रमेर्णिङ्॥ लसक_५२७ = पा_३,१.३०॥
स्वार्थे। ङित्त्वात्तङ्। कामयते॥
अयामन्ताल्वाय्येत्न्विष्णुषु॥ लसक_५२८ = पा_६,४.५५॥
आम् अन्त आलु आय्य इत्नु इष्णु एषु णेरयादेशः स्यात्। कामायाञ्चक्रे। आयादय इति णिङ् वा। चकमे। चकमाते। चकमिरे। चकमिषे। चकमाथे। चकमिध्वे। चकमे। चकमिवहे। चकमिमहे। कामयिता। कामयितासे। कमिता। कामयिष्यते, कमिष्यते। कामयताम्। अकामयत। कामयेत। कामयिषीष्ट॥
विभाषेटः॥ लसक_५२९ = पा_८,३.७९॥
इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा ढः। कामयिषीढ्वम्, कामयिषीध्वम्। कमिषीष्ट। कमिषीध्वम्॥
णिश्रिद्रुश्रुभ्यः कर्तरि चङ्॥ लसक_५३० = पा_३,१.४८॥
ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात् कर्त्रर्थे लुङि परे। अकामि अ त इति स्थिते -- .
णेरनिटि॥ लसक_५३१ = पा_६,४.५१॥
अनिडादावार्धधातुके परे णेर्लोपः स्यात्।
णौ चङ्युपधाया ह्रस्वः॥ लसक_५३२ = पा_७,४.१॥
चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात्॥
चङि॥ लसक_५३३ = पा_६,१.११॥
चङि परे अनभ्यासस्य धात्ववयवस्यैकाचः प्रथमस्य द्वे स्तो ऽजादेर्द्वितीयस्य॥
सन्वल्लघुनि चङ्परे ऽनग्लोपे॥ लसक_५३४ = पा_७,४.९३॥
चङ्परे णौ यदङ्गं तस्य यो ऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपे ऽसति॥
सन्यतः॥ लसक_५३५ = पा_७,४.७९॥
अभ्यासस्यात इत् स्यात् सनि॥
दीर्घो लघोः॥ लसक_५३६ = पा_७,४.९४॥
लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये। अचीकमत, णिङ्भावपक्षे -- (कमेश्च्लेश्चङ् वाच्यः)। अचकमत। अकामयिष्यत, अकमिष्यत॥ अय गतौ॥ ३॥ अयते॥
उपसर्गस्यायतौ॥ लसक_५३७ = पा_८,२.१९॥
अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात्। प्लायते। पलायते॥
दयायासश्च॥ लसक_५३८ = पा_३,१.३७॥
दय् अय् आस् एभ्य आम् स्याल्लिटि। अयाञ्चक्रे। अयिता। अयिष्यते। अयताम्। आयत। अयेत। अयिषीष्ट। विभाषेटः। अयिषीढ्वम्, अयिषीध्वम्। आयिष्ट। आयिढ्वम्, आयिध्वम्। आयिष्यत॥ द्युत दीप्तौ॥ ४॥ द्योतते॥
द्युतिस्वाप्योः सम्प्रसारणम्॥ लसक_५३९ = पा_७,४.६७॥
अनयोरभ्यासस्य सम्प्रसारणं स्यात्। दिद्युते॥
द्युद्भ्यो लुङि॥ लसक_५४० = पा_१,३.९१॥
द्युतादिभ्यो लुङः परस्मैपदं वा स्यात्। पुषादीत्यङ्। अद्युतत्, अद्योतिष्ट। अद्योतिष्यत॥ एवं श्विता वर्णे॥ ५॥ ञिमिदा स्नेहने॥ ६॥ ञिष्विदा स्नेहनमोचनयोः॥ ७॥ मोहनयोरित्येके। ञिक्ष्विदा चेत्येके॥ रुच दीप्तावभिप्रीतौ च॥ ८॥ घुट परिवर्तने॥ ९॥ शुभ दीप्तौ॥ १०॥ क्षुभ संचलने॥ ११॥ णभ तुभ हिंसायाम्॥ १२-१३॥ स्रंसु भ्रंसु ध्वंसु अवस्रंसने॥ १४-१५-१६॥ ध्वंसु गतौ च॥ स्रम्भु विश्वासे॥ १७॥ वृतु वर्तने॥ १८॥ वर्तते। ववृते। वर्तिता॥
07:53 PM
वृद्भ्यः स्यसनोः॥ लसक_५४१ = पा_१,४.९२॥
वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च॥
न वृद्भ्यश्चतुर्भ्यः॥ लसक_५४२ = पा_७,२.५९॥
वृतुवृधुशृधुस्यन्दूभ्यः सकारादेरार्धधातुकस्येण् न स्यात् तङानयोरभावे। वर्त्स्यति, वर्तिष्यते। वर्तताम्। अवर्तत। वर्तेत। वर्तिषीष्ट। अवर्तिष्ट। अवर्त्स्यत्, अवर्तिष्यत्॥ दद दाने॥ १९॥ ददते॥
न शसददवादिगुणानाम्॥ लसक_५४३ = पा_६,४.१२६॥
शसेर्ददेर्वकारादीनां गुणशब्देन विहितो यो ऽकारस्तस्य एत्त्वाभ्यासलोपौ न। दददे। दददाते। दददिरे। ददिता। ददिष्यते। ददताम्। अददत। ददेत। ददिषीष्ट। अददिष्ट। अददिष्यत॥ त्रपूष् लज्जायाम्॥ २०॥ त्रपते॥
तॄफलभजत्रपश्च॥ लसक_५४४ = पा_६,४.१२२॥
एषामत एत्त्वमभ्यासलोपश्च स्यात् किति लिटि सेटि थलि च। त्रेपे। त्रपिता, त्रप्ता। त्रपिष्यते, त्रप्स्यते। त्रपताम्। अत्रपत। त्रपेत। त्रपिषीष्ट, त्रप्सीष्ट। अत्रपिष्ट, अत्रप्त। अत्रपिष्यत, अत्रप्स्यत॥
इत्यात्मनेपदिनः//
श्रिञ् सेवायाम्॥ १॥ श्रयति, श्रयते। शिश्राय, शिश्रिये। श्रयितासि, श्रयितासे। श्रयिष्यति, श्रयिष्यते। श्रयतु, श्रयताम्। अश्रयत्, अश्रयत। श्रयेत्, श्रयेत। श्रीयात्, श्रयिषीष्ट। चङ्। अशिश्रियत्, अशिश्रियत। अश्रयिष्यत्, अश्रयिष्यत॥ भृञ् भरणे॥ २॥ भरति, भरते। बभार। बभ्रतुः। बभ्रुः। बभर्थ। बभृव। बभृम। बभ्रे। बभृषे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। भरतु, भरताम्। अभरत्, अभरत। भरेत्, भरेत॥
रिङ् शयग्लिङ्क्षु॥ लसक_५४५ = पा_७,४.२८॥
शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात्। रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न। भ्रियात्॥
उश्च॥ लसक_५४६ = पा_१,२.१२॥
ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। भृषीष्ट। भृषीयास्ताम्। अभार्षीत्॥
ह्रस्वादङ्गात्॥ लसक_५४७ = पा_८,२.२७॥
सिचो लोपो झलि। अभृत। अभृषाताम्। अभरिष्यत्, अभरिष्यत॥ हृञ् हरणे॥ ३॥ हरति, हरते। जहार। जहर्थ। जह्रिव। जह्रिम। जह्रे। जह्रिषे। हर्तासि, हर्तासे। हरिष्यति, हरिष्यते। हरतु, हरताम्। अहरत्, अहरत। हरेत्, हरेत। ह्रियात्, हृषीष्ट। हृषीयास्ताम्। अहार्षीत्, अहृत। अहरिष्यत्, अहरिष्यत॥ धृञ् धारणे॥ ४॥ धरति, धरते॥ णीञ् प्रापणे॥ ५॥ नयति, नयते॥ डुपचष् पाके॥ ६॥ पचति, पचते। पपाच। पेचिथ, पपक्थ। पेचे। पक्तासि, पक्तासे॥ भज सेवायाम्॥ ७॥ भजति, भजते। बभाज, भेजे। भक्तासि, भक्तासे। भक्ष्यति, भक्ष्यते। अभाक्षीत्, अभक्त। अभक्षाताम्॥
यज देवपूजा सङ्गतिकरणदानेषु॥ ८॥ यजति, यजते॥
लिट्यभ्यासस्योभयेषाम्॥ लसक_५४८ = पा_६,१.१७॥
वच्यादीनां ग्रह्यादीनां चाभ्यासस्य सम्प्रसारणं लिटि। इयाज॥
वचिस्वपियजादीनां किति॥ लसक_५४९ = पा_६,१.१५॥
वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात् किति। ईजतुः। ईजुः। इयजिथ, इयष्ठ। ईजे। यष्टा॥
षढोः कः सि॥ लसक_५५० = पा_८,२.४१॥
यक्ष्यति, यक्ष्यते। इज्यात्, यक्षीष्ट। अयाक्षीत्, अयष्ट॥ वह्अ प्रापणे॥ ९॥ वहति, वहते। उवाह। ऊहतुः। ऊहुः। उवहिथ॥
झषस्ताथोर्धो ऽधः॥ लसक_५५१ = पा_८,२.४०॥
झषः परस्योस्तथोर्धः स्यान्न तु दधातेः॥
ढो ढे लोपः॥ लसक_५५२ = पा_८,३.१३॥
सहिवहोरोदवर्णस्य॥ लसक_५५३ = पा_६,३.११२॥
अनयोरवर्णस्य ओत्स्याड्ढलोपे। उवोढ। ऊहे। वोढा। वक्ष्यति। अवाक्षीत्। अवोढाम्। अवाक्षुः। अवाक्षीः। अवोढम्। अवोढ। अवाक्षम्। अवाक्ष्व। अवाक्ष्म। अवोढ। अवक्षाताम्। अवक्षत। अवोढाः। अवक्षाथाम्। अवोढ्वम्। अवक्षि। अवक्ष्वहि। अवक्ष्महि॥
इति भ्वादयः॥ १॥
अथादादयः
अद भक्षणे॥ १॥
अदिप्रभृतिभ्यः शपः॥ लसक_५५४ = पा_२,४.७२॥
लुक् स्यात्। अत्ति। अत्तः। अदन्ति। अत्सि। अत्थः। अत्थ। अद्मि। अद्वः। अद्मः।
लिट्यन्यतरस्याम्॥ लसक_५५५ = पा_२,४.४०॥
अदो घसॢ वा स्याल्लिटि। जघास। उपधालोपः॥
शासिवसिघसीनां च॥ लसक_५५६ = पा_८,३.६०॥
इण्कुभ्यां परस्यैषां सस्य षः स्यात्। घस्य चर्त्वम्॥ जक्षतुः। जक्षुः। जघसिथ। जक्षथुः। जक्ष। जघास, जघस। जक्षिव। जक्षिम। आद। आदतुः। आदुः॥
इडत्त्यर्तिव्ययतीनाम्॥ लसक_५५७ = पा_७,२.६६॥
अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात्। आदिथ। अत्ता। अत्स्यति। अत्तु। अत्तात्। अत्ताम्। अदन्तु॥
हुझल्भ्यो हेर्धिः॥ लसक_५५८ = पा_६,४.१०१॥
होर्झलन्तेभ्यश्च हेर्धिः स्यात्। अद्धि। अत्तात्। अत्तम्। अत्त। अदानि। अदाव। अदाम॥
अदः सर्वेषाम्॥ लसक_५५९ = पा_७,३.१००॥
अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन। आदत्। आत्ताम्। आदन्। आदः। आत्तम्। आत्त। आदम्। आद्व। आद्म। अद्यात्। अद्याताम्। अद्युः। अद्यात्। अद्यास्ताम्। अद्यासुः॥
लुङ्सनोर्घसॢ॥ लसक_५६० = पा_२,४.३७॥
अदो घसॢ स्याल्लुङि सनि च। ऌदित्वादङ्। अघसत्। आत्स्यत्॥ हन हिंसागत्योः॥ २॥ हन्ति॥
07:53 PM
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति॥ लसक_५६१ = पा_६,४.३७॥
अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ किति ङिति परे। यमिरमिनमिगमिहनिमन्यतयो ऽनुदात्तोपदेशाः। तनु क्षणु क्षिणु ऋणु तृणु घृणु वनु मनु तनोत्यादयः। हतः। घ्नन्ति। हंसि। हथः। हथ। हन्मि। हन्वः। हन्मः। जघान। जघ्नतुः। जघ्नुः॥
अभ्यासाच्च॥ लसक_५६२ = पा_७,३.५५॥
अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात्। जघनिथ, जघन्थ। जघ्नथुः। जघ्न। जघ्निव। जघ्निम। हन्ता। हनिष्यति। हन्तु, हतात्। हताम्। घ्नन्तु॥
हन्तेर्जः॥ लसक_५६३ = पा_६,४.३६॥
हौ परे॥
असिद्धवदत्राभात्॥ लसक_५६४ = पा_६,४.२२॥
इत उर्ध्वमापादसमाप्तेराभीयम्, समानाश्रये तस्मिन्कर्तव्ये तदसिद्धम्। इति जस्यासिद्धत्वान्न हेर्लुक्। जहि, हतात्। हतम्। हत। हनानि। हनाव। हनाम। अहन्। अहताम्। अघ्नन्। अहन्। अहतम्। अहत। अहनम्। अहन्व। अहन्म। हन्यात्। हन्याताम्। हन्युः॥
आर्धधातुके॥ लसक_५६५ = पा_२,४.३५॥
इत्यधिकृत्य॥
हनो वध लिङि॥ लसक_५६६ = पा_२,४.४१॥
लुङि च॥ लसक_५६७ = पा_२,४,४३॥
वधादेशो ऽदन्तः। अर्धधातुके इति विषयसप्तमी, तेन आर्धधातुकोपदेशे अकारान्तत्वादतो लोपः। वध्यात्। वध्यास्ताम्। आदेशस्यानेकाच्त्वादेकाच इतीण्निषेधाभावादिट्। ऽतो हलादेः&८२१७॑ इति वृद्धौ प्राप्तायाम् ---- .
अचः परस्मिन् पूर्वविधौ॥ लसक_५६८ = पा_१,१.५७॥
परनिमित्तो ऽजादेशः स्थानिवत्, स्थानिभूतादचः पूर्वत्वेन दृष्टस्य विधौ कर्तव्ये। इत्यल्लोपस्य स्थानिवत्त्वान्न वृद्धिः। अवधीत्। अहनिष्यत्॥ यु मिश्राणामिश्रणयोः॥ ३॥
उतो वृद्धिर्लुकि हलि॥ लसक_५६९ = पा_७,३.८९॥
लुग्विषये उतो वृद्धिः पिति हलादौ सार्वधातुके नत्वभ्यस्तस्य। यौति। युतः। युवन्ति। यौषि। युथः। युथ। यौमि। युवः। युमः। युयाव। यविता। यविष्यति। यौतु, युतात्। अयौत्। अयुताम्। अयुवन्। युयात्। इह उतो वृद्धिर्न, भाष्ये - ऽपिच्च ङिन्न ङिच्च पिन्न&८२१७॑ इति व्याख्यानात्। युयाताम्। युयुः। यूयात्। यूयास्ताम्। यूयासुः। अयावीत्। अयविष्यत्॥ या प्रापणे॥ ४॥ याति। यातः। यान्ति। ययौ। याता। यास्यति। यातु। अयात्। अयाताम्॥
लङः शाकटायनस्यैव॥ लसक_५७० = पा_३,४.१११॥
आदन्तात्परस्य लङो झेर्जुस् वा स्यात्। अयुः, अयान्। यायात्। यायाताम्। यायुः। यायात्। यायास्ताम्। यायासुः। अयासीत्। अयास्यत्। वा गतिगन्धनयोः॥ ५॥ भा दीप्तौ॥ ६॥ ष्णा शौचे॥ ७॥ श्रा पाके॥ ८॥ द्रा कुत्सायां गतौ॥ ९॥ प्सा भक्षणे॥ १०॥ रा दाने॥ ११॥ ला आदाने॥ १२॥ दाप् लवने॥ १३॥ पा रक्षणे॥ १४॥ ख्या प्रकथने॥ १५॥ अयं सार्वधातुके एव प्रयोक्तव्यः॥ विद ज्ञाने॥ १६॥
विदो लटो वा॥ लसक_५७१ = पा_३,४.८३॥
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः। वेद। विदतुः। विदुः। वेत्थ। विदथुः। विद। वेद। विद्व। विद्म। पक्षे -- वेत्ति। वित्तः। विदन्ति॥
उषविदजागृभ्यो ऽन्यतरस्याम्॥ लसक_५७२ = पा_३,१.३८॥
एभ्यो लिटि आम्वा स्यात्। विदेरन्तत्वप्रतिज्ञानादामि न गुणः। विदाञ्चकार, विवेद। वेदिता। वेदिष्यति॥
विदाङ्कुर्वन्त्वित्यन्यतरस्याम्॥ लसक_५७३ = पा_३,१.४१॥
वेत्तेर्लोटि आम् गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते पुरुषवचने न विवक्षिते॥
तनादिकृञ्भ्य उः॥ लसक_५७४ = पा_३,१.७९॥
तनादेः कृञश्च उः प्रत्ययः स्यात्। शपो ऽपवादः। गुणौ। विदाङ्करोतु॥
अत उत्सार्वधातुके॥ लसक_५७५ = पा_६,४.११०॥
उत्प्रत्ययान्तस्य कृञो ऽत उत्सार्वधातुके क्ङिति। विदाङ्कुरुतात्। विदाङ्कुरुताम्। विदाङ्कुर्वन्तु। विदाङ्कुरु। विदाङ्करवाणि। अवेत्। अवित्ताम्। अविदुः॥
दश्च॥ लसक_५७६ = पा_८,२.७५॥
धातोर्दस्य पदान्तस्य सिपि रुर्वा। अवेः, अवेत्। विद्यात्। विद्याताम्। विद्युः। विद्यात्। विद्यास्ताम्। अवेदीत्। अवेदिष्यत्॥ अस् भुवि॥ १७॥ अस्ति॥
श्नसोरल्लोपः॥ लसक_५७७ = पा_६,४.१११॥
श्नस्यास्तेश्चातो लोपः सार्वधातुके क्ङिति। स्तः। सन्ति। असि। स्थः। स्थ। अस्मि। स्वः। स्मः।
उपसर्गप्रादुर्भ्यामस्तिर्यच्परः॥ लसक_५७८ = पा_८,३.८७॥
उपसर्गेणः प्रादुसश्चास्तेः सस्य षो यकारे ऽचि च परे। निष्यात्। प्रनिषन्ति, प्रादुः षन्ति। यच्परः किम् ?। अभिस्तः॥
अस्तेर्भूः॥ लसक_५७९ = पा_२,४.५२॥
आर्धधातुके। बभूव। भविता। भविष्यति। अस्तु, स्तात्। स्ताम्। सन्तु॥
घ्वसोरेद्धावभ्यासलोपश्च॥ लसक_५८० = पा_६,४.११९॥
घोरस्तेश्च एत्त्वं स्याद्धौ परे अभ्यासलोपश्च। एत्त्वस्यासिद्धत्वाद्धेर्धिः। श्नसोरित्यल्लोपः। तातङ्पक्षे एत्त्वं न, परेण तातङा बाधात्। एधि, स्तात्। स्तम्। स्त। असानि। असाव। असाम। आसीत्। आस्ताम्। आसन्। स्यात्। स्याताम्। स्युः। भूयात्। अभूत्। अभविष्यत्॥ इण् गतौ॥ १८॥ एति। इतः॥
इणो यण्॥ लसक_५८१ = पा_६,४.८१॥
अजादौ प्रत्यये परे। यन्ति॥
अभ्यासस्यासवर्णे॥ लसक_५८२ = पा_६,४.७८॥
अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तो ऽसवर्णे ऽचि। इयाय॥