मंगल शासनम्

गर्भाद्रीशाय देवाय । कामितार्थप्रदायिने ।

श्रीगुरूसर्वसिध्दाय । श्रीगगनगिरी मंगलम् ।।१।।

सर्वमंगलरूपाय । लोककल्याणकारिणे ।

कारूण्यरूपश्रीधराय । श्रीगगनगिरी मंगलम् ।।२।।

परमानंदस्वरूपयाय । सर्वानंदप्रदायिने ।

श्रुतिस्मृतिअगम्याय । श्रीगगनगिरी मंगलम् ।।३।।

भुक्तिमुक्तिप्रदात्रेच । भक्तानुग्रहकारिणे ।

योगेंद्रयोगीवल्लभाय । श्रीगगनगिरी मंगलम् ।।४।।

सर्वसिध्दस्वरूपाय । सर्वदेवस्वरूपिणे ।

सर्वज्ञसहजवर्तनाय । श्रीगगनगिरी मंगलम् ।।५।।

श्रुतिस्मृतिपुराणाय । नित्यं स्तुवन्ति सामगा ।

सर्वदेवस्वरूपाय । श्रीगगनगिरी मंगलम् ।।६।।

भक्तानां कल्पवृक्षाय । सिध्दानां सिध्दिदायिने ।

सह्यगिरी निवासाय । श्रीगगनगिरी मंगलम् ।।७।।

गगनविहारी योगी । सर्व ब्रह्मांड व्यापिने ।

भक्तानां सिध्दिदात्रेच । श्रीगगनगिरी मंगलम् ।।८।।

★ Refer book ❛चैतन्यलहरी❜ available in most of the Gagangiri Maharaj ashrams.

๑۩۞۩๑|| ॐ चैतन्य गगनगिरी नाथाय नमः ||๑۩۞۩๑