ॐ नमस्ते गणपतये|
त्वमेव प्रत्यक्षं तत्वमसि|
त्वमेव केवलं कर्तासि|
त्वमेव केवलं धर्तासि|
त्वमेव केवलं हर्तासि|
त्वमेव सर्वं खल्विदं ब्रह्मासि|
त्वं साक्षादात्मासि नित्यम् ॥१॥
ऋुतं वच्मि । सत्यं वच्मि ॥२॥
अव त्वं माम् । अव वक्तारम् । अवश्रोताराम् । अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव पश्चात्तात् । अव पुरसत्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव चोर्ध्वात्तात् । अवधरात्तात् । सर्वतो मां पाहि पाहि समन्तात् ॥३॥