Ten Ways To Practice Knowledge
1. If one truly deserves due to accumulated merit, he/she will attain supreme knowledge.
पश्यन्तु केचिदमलं जलमेव गङ्गेत्यन्ये वयं तु भवयन्त्र विमुक्ति हेतुः।
श्रीमूलशक्तिरखिलेश्वर रूपरूपिण्यानन्द कन्दमिति नित्यमुपास्महे त्वाम्॥
श्रद्दैवमूलं त्वदुपासनाया जलेऽपि देवत्व विधानदक्षा।
श्रद्दां विना कः परलोकचिन्तामग्नः प्रवर्तेत परोक्षकार्ये॥
प्राग्जन्म पुण्य निचयेन तवान्घ्रि पद्मे श्रद्दा भवेत् स्थिरतराध च भक्तिभावः।
भक्त्या च भावुक निधेः पुरुषार्थ सिद्धिः श्रद्धोञ्झितः स्वयमेवमपुच्छ पशुर्धरण्याम्॥
2. Develop zeal for realization
किं वा मुन्डनतः किमस्ति जटया वैवर्ण्य वस्त्रेण किम्
किं वा वस्त्र विसर्जनेन भसिता लेपेन जापेन किम्।
भिक्षान्नाशनतश्च किं व्रजशतैस्तीर्थेषु चाटाट्यया
विश्वाधीश्वरि युष्मदङ्घ्रि युगले भक्तिर्नचेन्निश्चला॥
गुहाछिद्रे वाद्रेः शिखिरभुवि वा घोरगहने
श्मशाने वैकाकी वसतु वसतौ वा निजजनैः।
महाभागे भागीरथि तव पदांभोज भजन
प्रमत्तं चित्तं चेत् स तु परमयोगी स तु सुखी॥
यद्वा योगी जाह्नवि कर्मी तव भक्तो
यद्वा ज्ञानी त्वद्रतिरन्तर्यदि नो चेत्।
अव्यावृत्ता तर्ह्यापि योगादि महाहं
मन्ये मोघं मोघमशेषं खलु तेषाम्॥
3. Exert unremitting labor
पादाङ्गुष्ठाद्वोदिता देवि विष्णोः गङ्गोत्तर्यां गोमुखी मस्तकाद्वा
गङ्गा गङ्गैवास्य बाधो न किङ्चित् सर्वेशत्री सर्वधा हि त्वमम्ब॥
4. Pray for the blessings of God
युष्मत् पदाब्ज रतिरेव शिवे विशुद्धम्
वैरक्त्य मन्यदखिलं खलु मोह सिद्धिम् ।
कोवा सुधीस्तमभिवान्छति काष्टभावं
यं हा वितृष्णपदवीति विदन्ति मूर्खाः॥
वैराग्यं यदिहा परत्र विषयेष्विच्छाक्षयस्तर्ह्यमी
बालोन्मत्त जडादयोऽपि सुतरां वैतृष्ण्य सीमा जुषः।
हेदेवि त्वददभ्र शुभ्र वपुरापूर्णं सदा पश्यतो
योपेक्षामति रन्य वस्तुषु दृढां वैरक्त्य मेतन्मतम्॥
5. Associate with the enlightened
तत्त्वासक्तिस्तत्त्व चिन्तानितान्तं तत्त्वक्रीडा तत्त्व विद्याप्रचारः।
शिष्टाचारश्चाम्ब धर्मो यतीनां नेषत्तेषं द्वेषरागप्रवृत्तिः॥
6. Convince yourself that Self is different from body
Use logical arguments, study of the scriptures, contact with the enlightened, teaching of acharyas, Convince yourself.
7. Carry on exercises of Brahman in the shape of thought and discussion
मलिनं मलिनं चित्तमत्यन्त मलिनं शुभे।
कुतो न कुरुषे दृष्टिं मयि सर्वमलापहाम्॥
चित्तं विशोधय बहिर्विषयाभिषक्तमन्तर् निरुन्धि भवदङ्घ्रि सरोज युग्मे।
यावद्विनिश्चरति बाह्यविलोकि वै हृत् तावत् कथं जननि सौख्य कथा नराणाम्॥
मातर्जाह्नवि निह्नवे तु जगतः पृथ्व्यादि मिध्यात्मनो
यत्तत्त्वं न निषिद्ध्यते तदचलं त्वन्मात्र मेकाकिनी।
यस्मात्तत्त्वं सदशेषमूलममलं भ्रह्मैव निर्धर्मकं
मन्देभ्यः खलु कल्पिता जलमयी मूर्तिस्तवान्या च या॥
अच्छिन्न रूपिणी देवी नित्यया मृत्युमत्यगात्।
प्राणिति प्राणहीना च जाह्नवी साऽस्तु मे गतिः॥
8. Rely on faith to reach the goal.
पण्डितस्त्वां न जानाति श्रद्धावान् वेत्ति तत्त्वतः।
बंभ्रमीति मनो ह्यस्य नो चेन्नतु स पन्डितः॥
प्रातः सायं दिनमथनिशा माससम्वत्सरौ चेत्
एवं कालः प्रचलति चलत्यायु रत्युग्रवेगम्।
9. Knowledge of Brahman is useful to us. Endeavor to secure it.
क्षुद्रान् भोगान् त्यजतु भजतु श्रीपादं प्रेमतोऽन्तः
स्वर्गङ्गायः श्व इति मतिमान् मानवो मा ब्रवीतु॥
10. Devote yourself to eternal Truth.
अस्तीति भातीति भवत्प्रकाश मास्तिक्य बुद्ध्याम्ब करोति साक्षात्।
ततश्च सच्चित्सुखस्वरूपिणि त्वामभ्यर्थये वेति भवाम्बुधेर्माम्॥
YOUTH
1. If one truly deserves due to accumulated merit, he/she will attain supreme knowledge.
2. Develop zeal for realization
3. Exert unremitting labor
4. Pray for the blessings of God
5. Associate with the enlightened
6. Convince yourself that Self is different from body
Use logical arguments, study of the scriptures, contact with the enlightened, teaching of acharyas, Convince yourself.
7. Carry on exercises of Brahman in the shape of thought and discussion
8. Rely on faith to reach the goal.
9. Knowledge of Brahman is useful to us. Endeavor to secure it.
10. Devote yourself to eternal Truth.
CHILDREN
1. If one truly deserves due to accumulated merit, he/she will attain supreme knowledge.
2. Develop zeal for realization
3. Exert unremitting labor
4. Pray for the blessings of God
5. Associate with the enlightened
6. Convince yourself that Self is different from body
Use logical arguments, study of the scriptures, contact with the enlightened, teaching of acharyas, Convince yourself.
7. Carry on exercises of Brahman in the shape of thought and discussion
8. Rely on faith to reach the goal.
9. Knowledge of Brahman is useful to us. Endeavor to secure it.
10. Devote yourself to eternal Truth.