हरिः ॐ ।
ॐ नमः शिवाय।
1-5
विश्वनाथ नमस्तुभ्यं विश्वमायाविलासिने। काशिकेश नमस्तुभ्यं केशवाद्यर्चिताङ्घ्रये॥
विश्वंभर नमस्तुभ्यं विश्वविध्वंसमूर्तये। विश्वरूप नमस्तुभ्यं विश्वसृड्दर्पहारिणे॥
वामदेव महादेव देवदेव जगत्पते। भव भक्त्या भजामि त्वद्भवच्छेदिपदाम्बुजम्॥
सौम्यकाशीपते तुभ्यं सौम्यमूर्ते नमो नमः। सर्वदैव नमस्तुभ्यं सर्वदैवतरूपिणे॥
गङ्गाधरोऽपिभगवान् गङ्गारोधसि वर्तसे। सोमसूर्याग्निनेत्रोऽपि सोमचूडश्च दृश्यसे॥
6-10
काशीपृष्ठे विहरसि विराण्मूर्तिरपि प्रभो। को वेत्ति तव माहात्म्यं त्वदन्यः परमाद्भुतम्॥
गिरिराजसुतापुण्यपरिपाकोऽस्तु मे गतिः। सुरवृक्षवृते यस्य मन्दिरे सुन्दरे स्थितिः॥
त्रिशूलरूपया शक्त्या हेरम्बाद्यैश्च निर्ज्जरैः। गोपकोटेश्वराभ्याञ्च संवृतं शंकरं भजे॥
वारिदाभं गले गङ्गावारिगौरं कलेवरे। वारणाद्रिपतिं वन्दे वारणाजिनवाससम्॥
कालकालं महाकालं कालव्यालविभूषणम्। फालनेत्रं प्रणौमि श्रीकाशिकापतिमीश्वरम्॥
11-15
भूतानामीश्वरं भस्मभूषाभूषितविग्रहम्। श्मशानशायिनं वन्दे जटाजूटकमस्तकम्॥
पुरत्रयनिषूदाय परमैश्वर्यधारिणे। परापराय रुद्राय परेशाय नमो नमः॥
करालं कालिकेशं नृकरोटीकलितस्रजम्। आशावासो वसानं श्रीविश्वनाथमुपास्महे॥
कालकूटाशिने तुभ्यं शैलकूटनिवासिने शूलिने पालिने धन्वशालिनेऽस्तु नमो नमः॥
तुषारधवलांगोऽयं तुषारगिरिजाधवः। वृषाधिवाहनो हन्याद्बृषवन्द्योऽवृषद्विषम्॥
16-20
अर्धनारीपते तुभ्यमध्वरध्वंसकारिणे। अघोराय नमः साक्षादपारकरुणांबुधे॥
प्रसीद भगवन् शंभो प्रसीद वृषभध्वज। कुरुष्व कृपया नित्यं नृत्यमस्मन्मनोङ्गणे॥
त्र्यक्षोऽप्यसौ सप्तशिराश्च बिभ्रत् सर्पस्रजं क्ष्वेलभुगष्टमूर्तिः।
जेजीयते हन्त हिमाद्रिमध्ये कपालभृत् कश्चन भिक्षुवर्यः॥
कैलासशैले कलधौतधौतम् शैलेन्द्रकन्यामुपलालयंतम्।
आराध्यमानञ्च सुरेन्द्रमुख्यैर्वाराणसीनाथमहं प्रपद्ये॥
कुबेरमित्रं कुसुमेष्वमित्रम् कारुण्यपात्रं करिराजपुत्रम्।
सरोजनेत्रं स्मितपंचवक्त्रम् सदापवित्रं शरणं प्रपद्ये॥
21-25
अस्तु मे शरणं सौम्यकाशीनाथः स्वयंप्रभुः। यत्कृपालेशमात्रेण मर्त्यौऽमर्त्यपदं व्रजेत्॥
विभो विश्वेश विश्वात्मन् विभाकरनिभद्युते। विभातु मोहरजनी द्विभावो मेऽपसर्पतु॥
व्योमादिभूतानि भवत्स्वरूपं देवादिदेहाश्चभवत्स्वरूपम्।
जीवाश्च सर्वेऽपि भवत्स्वरूपं सर्वात्मनस्तेऽस्तु नमः पदाभ्याम्॥
त्वमेव विष्णुः कमला च दुर्गेत्युपास्यसे कल्पितमूर्तिभेदैः।
काशीश सर्वेश्वर शर्व सर्वदेवात्मनस्तेऽस्तु नमः पदाभ्याम्॥
शुद्धं शिवं बुद्धमबुद्धिगम्यं ब्रह्मेतियद्वस्तु वदन्ति वेदाः।
तत्त्वं विभो विश्व पते न तत्त्वं किञ्चित्परं तेऽस्तु नमः पदाभ्याम्॥