卡拉瑪經偈

張貼日期:2016/7/27 上午 04:16:59

✩ 卡 拉 瑪 經 偈──佛 陀 法 語

☆ 《卡拉瑪經》與《四大教法》的忠告 ☞ 「如是我聞」不能代表佛說!

~《增支部經典‧Kesamuttisutta 卡拉瑪經》(AN 3.66)

“❶ Mā anussavena, ❷ mā paramparāya, ❸ mā itikirāya, ❹ mā piṭakasampadānena, ❺ mā takkahetu, ❻ mā nayahetu, ❼ mā ākāraparivitakkena, ❽ mā diṭṭhinijjhānakkhantiyā, ❾ mā bhabbarūpatāya, ❿ mā samaṇo no garūti. Yadā tumhe, kālāmā, attanāva jāneyyātha – ‘① ime dhammā akusalā, ② ime dhammā sāvajjā, ③ ime dhammā viññugarahitā, ④ ime dhammā samattā samādinnā ahitāya dukkhāya saṃvattantī’ti, atha tumhe, kālāmā, pajaheyyāthā… Yadā tumhe, kālāmā, attanāva jāneyyātha – ‘⑤ ime dhammā kusalā, ⑥ ime dhammā anavajjā, ⑦ ime dhammā viññuppasatthā, ⑧ ime dhammā samattā samādinnā hitāya sukhāya saṃvattantī’ti, atha tumhe, kālāmā, upasampajja vihareyyāthā”ti.

「❶ 汝等勿信風俗;❷ 勿輕信傳統;❸ 勿輕信聽聞;❹ 勿信因與經教相合;❺ 勿信基於推理;❻ 勿信基於研究(科學);❼ 勿信情況考慮周詳;❽ 勿信見解卓越;❾ 勿信形象權威;❿ 勿信因此沙門,是我等祖師。

卡拉瑪眾!若汝等發現──『① 此法是不善,② 此法是有罪,③ 此法是智者所訶毀,④ 如果實踐此法,能導致無益與苦!』卡拉瑪眾!其時,則應捨棄此法……。

卡拉瑪眾!若汝等發現──『⑤ 此法是善,⑥ 此法是無罪,⑦ 此法是智者所稱讚,⑧ 如果實踐此法,能帶來利益快樂!』卡拉瑪眾!其時,則應圓滿受持!」

༺☸༻