श्लोकः नि गमकल्पतरोर्गलि तंफलंशुकमुखादमृतद्रवसंयुतम्।
पि बत भागवतं रसमालयं मुहुरहो रसि का भुवि भावुकाः || ३ ||
पदच्छेद : नि गम-कल्पतरोः गलि तम्फलम्शुक-मुखात् अमृतद्रव-संयुतम्पि बत भागवतम्रसम् आलयम् मुहुः अहः रसि काः भुवि भावुकाः
अन्वयः अमृतद्रवसंयुतम्भागवतम्फलम्नि गमकल्पतरोः शुकमुखात्भुवि गळि तम्अहो रसि काः भावुकाः रसम्आलयम्मुहुः पि बत |