श्लोकः  नि गमकल्पतरोर्गलि तंफलंशुकमुखादमृतद्रवसंयुतम्। 

           पि बत भागवतं रसमालयं मुहुरहो रसि का भुवि भावुकाः || ३ ||






पदच्छेद : नि गम-कल्पतरोः गलि तम्फलम्शुक-मुखात् अमृतद्रव-संयुतम्पि बत भागवतम्रसम् आलयम् मुहुः अहः रसि काः भुवि भावुकाः 




अन्वयः अमृतद्रवसंयुतम्भागवतम्फलम्नि गमकल्पतरोः शुकमुखात्भुवि गळि तम्अहो रसि काः भावुकाः रसम्आलयम्मुहुः पि बत |