श्लोकः जन्माद्यस्य यतोऽन्वयादि तरतश्चार्थेष्वभि ज्ञः स्वराट्
तेनेब्रह्महृदा य आदि कवयेमुह्यन्ति यत्सूरयः ।
तेजोवारि मृदां यथा वि नि मयो यत्र त्रि सर्गो ऽमृषा
धाम्ना स्वेन सदा नि रस्तकुहकं सत्यं परंधीमहि || ०१||
पदच्छेद : जन्माद्यस्य यतः अन्वयात् इतरतः च अर्थेषुअभि ज्ञः स्वराट्तेनेब्रह्म हृदा यः आदि कवयेमुह्यन्ति यत् सूरयः तेजोवारि मृदाम्यथा वि नि मयः यत्र त्रि सर्गः अमृषा धाम्ना स्वेन सदा नि रस्तकुहकम् सत्यम्परम्धीमहि
अन्वयः अर्थेषुअन्वयात्अस्य जन्मादि च अभि ज्ञः स्वराट्यः हृदा ब्रह्म आदि कवयेतेनेयत्सूरयः मुह्यंति यथा तेजोवारि मृदाम्वि नि मयः तथा त्रि सर्गः यत्र मृषा स्वेन धाम्ना नि रस्तकुहकम्सत्यम्परम् धीमहि ।