प्रथमस्कन्धः
प्रथमस्कन्धः
प्रथमस्कन्धस्य परिचयः
श्रीमद्भागवतस्य प्रथमस्कन्धे ब्रह्माण्डस्य उत्पत्तिः, धर्मस्य पालनं, भक्तिरसस्य प्रवाहः च विस्तृततः वर्ण्यते। अस्मिन् स्कन्दे महाभारतकथायाः अन्ते धर्मराजस्य शासनं, भगवान् श्रीकृष्णस्य द्वारकायां प्रस्थानं, पार्थानां दुःख-निवारणं च संक्षेपेण विवृतम् अस्ति।
प्रथमस्कन्धस्य महत्त्वपूर्णं अंगम् एव विदुर-मैत्रेययोः संवादः, यत्र भगवद्भक्तेः ज्ञानस्य च विवेचनं कृतम् अस्ति। यदा पारिक्षितराजा श्रापितः, तदा शुकदेवगोस्वामिना कथितं भागवतं तस्य मोक्षमार्गे प्रेरणां ददाति।
अत्र श्रीकृष्णस्य लीला, साधकानां मार्गनिर्देशनं, भक्तिवेदान्तस्य प्रकाशनं च प्रतिपादितम् अस्ति। प्रथमस्कन्ध भगवद्दर्शनं, भक्तियोगः, आत्मसाक्षात्कारः च सिद्ध्यति। साधकानां हेतुं अयं स्कन्दः अतीव महत्त्वपूर्णः, यतः एषः भक्तिपथस्य आद्यं सोपानम् इति निर्दिष्टः।