श्रीमद्भागवतस्य अध्ययनस्य माहात्म्यम्
श्रीमद्भागवतम् भारतीयसंस्कृतौ परमपवित्रग्रन्थेषु एकम्। एतस्य ग्रन्थस्य अध्ययनं न केवलं अध्यात्मिकज्ञानं ददाति, अपितु व्यक्तित्वविकासे अपि सहायकं भवति। भागवतमाहात्म्ये उपन्यस्तं यत् एषः ग्रन्थः परमहंसानां जीवनमार्गं प्रकाशयति, भक्तेः महत्त्वं व्याख्याय परमानन्दस्य अनुभवं ददाति।
एतस्य ग्रन्थस्य अध्ययनं कर्तुं यः प्रयत्नं करोति, सः आत्मज्ञानं, भक्तिं, शान्तिं च लभते। श्रीकृष्णस्य जीवनकथासु साक्षात्कृतं भगवद्दर्शनं अध्ययनस्य प्रमुखलाभः। भागवतमाध्ययनं मोक्षमार्गे प्रवृत्तये साधनं भवति।
अतः सर्वेऽपि साधकाः, जिज्ञासवः, भक्ताः च अस्य अध्ययनं कुर्वन्तु। अस्मात् अध्ययनेन आत्मसाक्षात्कारः, भक्तिरसस्य अनुभवः, धर्मपथस्य च बोधः प्राप्यते। यः एषः ग्रन्थः पठति, सः तस्य जीवनं पावनं कृत्वा सर्वार्थतः सिद्धिम् अपि प्राप्नोति।