श्लोकः  धर्मः प्रोज्झि तकैतवोऽत्र परमो नि र्मत्सराणांसतां 

      वेद्यं वास्तवमत्र वस्तुशि वदं तापत्रयोन्मूलनम्। 

             श्रीमद्भागवतेमहामुनि कृतेकि वा परैरीश्वरः सद्यो 

     हृद्यवरुध्यतेऽत्र कृति भि ः शुश्रूषुभि स्तत्क्षणात् ||२ ||




पदच्छेद : धर्मः प्रोज्झि त-कैतवः अत्र परमः नि र्-मत्सराणाम्सताम्वेद्यम्वास्तवम् अत्र वस्तुशि वदम् तापत्रय-उन्मूलनम्श्रीमद्भागवतेमहामुनि -कृतेकि म्वा परैः ईश्वरः सद्यः हृदि अव-रुध्यतेअत्र कृति भि ः शुश्रूषुभि ः तत्क्षणात् 




अन्वयः महामुनि कृतेअत्र श्रीमद्भागवतेप्रोज्ञि त-कैतवः धर्मः नि र्मत्सराणाम्सताम्वेद्यम्वास्तवम्शि वदम् तापत्रय- उन्मूलनम्वस्तुपरैः ईश्वरः सद्यः अत्र शुश्रूषुभि ः कृति भि ः तत्क्षणात्।