तृतीयोऽध्यायः
तृतीयोऽध्यायः
प्रथमस्कन्धः तृतीयः अध्यायः
अवतारकथनम्
तृतीयाध्याये भगवान् विष्णोः विभिन्नावताराणां कथायाः विवेचनं कृतम् अस्ति। अस्मिन् अध्याये दशावताराणाम् उल्लेखः कृतः यथा मत्स्य, कूर्म, वराह, नृसिंह इत्यादयः। प्रत्येकावतारे भगवान् धर्मसंस्थापनार्थं, भक्तजनपरित्राणाय च अवतीर्णाः। अध्यायस्य अन्ते भगवान् श्रीकृष्ण एव परमपुरुषः इति प्रतिपादितम् अस्ति।