1 एक: शृगाल: वनं गच्छति, स: वनं गच्छति
पिपासा तस्य बुभूक्षा, पिपासया बुभूक्षया -
वनं गच्छति स: वनं गच्छति ||
2 तत्र गच्छति किमपि न लभते ,
इतोऽपि गच्छति किमपि न लभते
श्रान्तः:जायते खिन्न: जायते
तस्य श्रान्तः:जायते खिन्न: जायते ||.
किं च करोति ? स: किं च करोति ?
3 वामतः: पश्यति .. दक्षिणत: पश्यति ….
अग्रत: पश्यति … पृष्ठत: पश्यति
श्वेद: जायते त्रिश जायते
तस्य श्वेद: जायते त्रिश जायते ||
किं च पश्यति स: किं च पश्यति
4 पश्यति द्राक्षालताम् , स: पश्यति द्राक्षालताम् ,
उपरि उपरि लतायां, दृश्यते च तत् फलम्
अनुक्षणं, तन्मुखे रस जायते तत्र रस: जायते ||.
किं च करोति स: किं च करोति ?
5 एकवारम् उत्पतति ! द्विवारम् उत्पतति !
त्रिवारम् उत्पतति उत्पत्ति ! पुन: पुन: उत्पतति
श्वेद: जायते श्रम: जायते
तस्य श्वेद: जायते श्रम: जायते ||
किं च कथयति , स: किं च कथयति ?
6 आम्लं द्राक्षाफलम्! आम्लं द्राक्षाफलम् !
स: इत्येव कथयति, पलायते (2) ||
1 eka: śṛgāla: vanaṃ gacchati, sa: vanaṃ gacchati
pipāsā tasya bubhūkṣā, pipāsayā bubhūkṣayā -
vanaṃ gacchati sa: vanaṃ gacchati ||
2 tatra gacchati kimapi na labhate ,
ito'pi gacchati kimapi na labhate
śrāntaḥ:jāyate khinna: jāyate
tasya śrāntaḥ:jāyate khinna: jāyate ||
kiṃ ca karoti ? sa: kiṃca karoti ?
3 vāmataḥ: paśyati .. dakṣiṇata: paśyati ….
agrata: paśyati … pṛṣṭhata: paśyati
śveda: jāyate triśa jāyate
tasya śveda: jāyate triśa jāyate ||
kiṃ ca paśyati sa: kiṃ ca paśyati
4 paśyati drākṣālatām , sa: paśyati drākṣālatām ,
upari upari latāyāṃ, dṛśyate ca tat phalam
anukṣaṇaṃ, tanmukhe rasa: jāyate
tatra rasa: jāyate ||.
kiṃ ca karoti sa: kiṃ ca karoti ?
5 ekavāram utpatati ! dvivāram utpatati !
trivāram utpatati utpatti ! puna: puna: utpatati
śveda: jāyate śrama: jāyate
tasya śveda: jāyate śrama: jāyate ||
kiṃca kathayati , sa: kiṃ ca kathayati ?
6 āmlaṃ drākṣāphalam!
āmlaṃ drākṣāphalam !
ityeva kathayati , sa: palāyate (2) ||
1 तित्तित् तारा तित्तित् तै. तित् तै तक तै तै तोम् |
आगच्छन्तु आगच्छन्तु आस्वाद्यन्तु! (ओ तित्तित् तारा तित्तित् तै ...)
2 सुन्दरी च एषा भाषा, सरला च एषा भाषा |
आगच्छन्तु आगच्छन्तु आस्वाद्यन्तु! (ओ तित्तित् तारा तित्तित् तै ...)
3 मृदुला च एषा भाषा. मधुरा च एषा भाषा
आगच्छन्तु आगच्छन्तु आस्वाद्यन्तु! (ओ तित्तित् तारा तित्तित् तै ...)
4 युष्माकं च एषा भाषा अस्माकं च एष भाषा
आगच्छन्तु आगच्छन्तु आस्वाद्यन्तु (ओ तित्तित् तारा तित्तित् तै ...)
1 tittit tārā tittit tai. tit tai taka tai tai tom |
āgacchantu āsvādyantu āgacchantu āsvādyantu! (o tittit tārā tittit tai ...)
2 sundarī ca eṣā bhāṣā, saralā ca eṣā bhāṣā |
āgacchantu āsvādyantu āgacchantu āsvādyantu! (o tittit tārā tittit tai ...)
3 mṛdulā ca eṣā bhāṣā. madhurā ca eṣā bhāṣā
āgacchantu āsvādyantu āgacchantu āsvādyantu! (o tittit tārā tittit tai ...)
4 yuṣmākaṃ ca eṣa bhāṣā asmākaṃ ca eṣa bhāṣā
āgacchantu āsvādyantu āgacchantu āsvādyantu (o tittit tārā tittit tai ...)
चटक, चटक, रे चटक चिँव्, चिँव् कूजसि त्वं विहगा ||
नीडे निवससि सुखेन डयसे खादसि फलानि मधुराणि ।
विहरसि विमले विपुले गगने नास्ति जनः खलु वारयिता ॥ ( चटक, चटक )
मातापित् रौ इह मम न स्तः एकाकी खलु खिन्नोऽहम् ।
एहि समीपं चिँव् चिँव् मित्र ददामि तुभ्यं बहुधान्यम् ॥ ( चटक, चटक )
चणकं स्वीकुरु पिब रे नीरं त्वं पुनरपि रट चिँव् चिँव् चिँव् ।
तोषय मां कुरु मधुरालापं पाठय मामपि तव भाषाम् ॥ (चटक, चटका)
caṭakā, caṭakā, re caṭakā cim̐v, cim̐v kūjasi tvaṃ vihagā ||
nīḍe nivasasi sukhena ḍayase khādasi phalāni madhurāṇi .
viharasi vimale vipule gagane nāsti janaḥ khalu vārayitā .. ( caṭakā, caṭakā )
mātāpirau iha mama na staḥ ekākī khalu khinno'ham .
ehi samīpaṃ cim̐v cim̐v mitra dadāmi tubhyaṃ bahudhānyam .. ( caṭakā, caṭakā )
caṇakaṃ svīkuru piba re nīraṃ tvaṃ punarapi raṭa cim̐v cim̐v cim̐v .
toṣaya māṃ kuru madhurālāpaṃ pāṭhaya māmapi tava bhāṣām .. (caṭakā, caṭakā )
[इदं गीतं विनोदार्थं - अत्र च शब्दानां प्रयोगे साधुता न गणनीया ]
"हल्लो हल्लो" मास्तु "हरि: ॐ" वदतु
"मम्मी डेडी" मास्तु "अम्मा अप्पा" वदतु
"अङ्कल् आन्त्टी" मास्तु, "मामा मामी" वदतु
"पिज्जा पास्ता" मास्तु, "ईड्ली-वडौ" खादतु
"सोरी सोरी" मास्तु, "क्षम्यताम्" वदतु
"बय् बय्" मास्तु, "राम् राम्" वदतु.
[This song is for fun - and may not have accurate samskrit word usage]
"hallo hallo" māstu "hari: oṃ" vadatu
"mammī ḍeḍī" māstu "ammā appā" vadatu
"aṅkal āntṭī" māstu. "māmā māmī" vadatu
"pijjā pāstā" māstu, "īḍlī-vaḍāu" khādatu
"sorī sorī" māstu, "kṣamyatām" vadatu
"bay bay" māstu, "rām rām" vadatu.
Shri kc tripati, Srhi ranajit behra
shundaa chum chum shabdham krutvaa
mandam mandam chalati gajah ||
ghantaanaadam tan tan kruthvaa
agrey agrey chalati gajah ||
udaravishalo vistritapaalaha
parvatakaaya: chalati gajah ||
chitra-avaranaha taruvara-charanah
prabalomastaha chalati gajah ||
Youtube: