विभक्तिश्लोका:
Vibhakti shlokas
Vibhakti shlokas
AN EASY WAY TO REMEMBER THE VIBHAKTIS FOR BEGINNERS!
प्रथमा - राम: (रामो)
द्वितीया - रामं रमेशं
तृतीया - रामेण अभिहता
चतुर्थी - रामाय तस्मै
पञ्चमी - रामात् नास्ति (रामान्नास्ति)
षष्टी - रामस्य दास: अस्मि अहं
सम्बोधन - हे राम !
प्रथमा - गुरुः एव गतिः
द्वितीया - गुरुं एव भजे
तृतीया - गुरुणा एव
चतुर्थी - नमो गुरवे सहास्मि
पञ्चमी - न गुरोः
षष्टी - शिशुरस्मि गुरोः
सम्बोधन - पाहि गुरो ! !