पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा ।
ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम् ॥ १ ॥
संस्कृतस्य प्रसाराय, नैजं सर्वं ददाम्यहं
संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम् ॥ १ ॥
संस्कृतस्य कृते जीवन् , संस्कृतस्य कृते यजन् ।
आत्मानं आहुतं मन्ये, वन्दे संस्कृतमातरम् ॥ ३ ॥
यं वैदिका मन्त्रदृशः पुराणा: इन्द्रं यमं मातरिश्वानमाहुः।
वेदन्तिनोऽनिर्वचनियमेकं. यं ब्रह्मशब्देन विनिर्दिशन्ति ॥ १ ॥
शैवा यमीशं शिव इत्यवोचन् यं वैष्णवा विष्णुरितिस्तुवन्ति।
बुद्धस्तथाऽर्हन्निति बौद्धजैनाः सत् श्री अकालेति च सिक्ख संतः ॥ १ ॥
शास्तेति केचित् प्रकृतीक कुमारः स्वामीति मातेति पितेति भक्त्या।
यं प्रार्थयन्ते जगदीशितारं स एक एव प्रभुरद्वितीयः ॥ ३ ॥
सहनाववतु सहनौभुनक्तु. सहवीर्यं करवावहै
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्ति: शान्ति: शान्ति: ॥
सर्वे भवन्तु सुखिन: सर्वे सन्तु निरामया: ,
सर्वे भद्राणि पश्यन्तु, मा कश्चित् दु:खभाग् भवेत् ॥
ॐ शान्ति: शान्ति: शान्ति: ॥
लोका: समस्ता: सुखिनो भवन्तु ॥