अत्र कानिचन संस्कृतगीतानि आनुकूल्यार्थं दत्तानि वर्तन्ते - एतानि संस्कृतभारत्या: गेय/गीतसंस्कृतपुस्तके वा अन्यत्र वा लभ्यन्ते | गेयसंस्कृतं / गीतसंस्कृतं पुस्तकं च अत्र लभ्यते
पठत संस्कृतम्
सुरस-सुबोधा विश्वमनोज्ञा
मनसा सततम् स्मरणीयम्
सरलभाषा संस्कृतं
देववाणीं वेदवाणीं मातरं वन्दामहे
भुवनमण्डले नवयुगमुदयतु -
अवनितलं पुनरवतीर्णा स्यात्
पाठयेम संस्कृतम्
अमर-भरत-भूवनजा:
प्रवहतु नित्यं संस्कृतगङ्गा
सुन्दरसुरभाषा
प्रियं भारतं तत्
जयति जयति भारत माता
कावेरी सदृशी जीवनदा
चल चल पुरतो निधेहि चरणम्
नियतमविरतं चलनीयम्
मञ्जुनाथ शर्मा
पठत संस्कृतम्, वदत संस्कृतम्
लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥
ज्ञानवैभवं वेदवाङ्मयं
लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभिः ॥
स्थानमूर्जितं यस्य मन्वते
वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
यद्विना जना नैव जानते
भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥
जयतु संस्कृतम्, संस्कृतिस्तथा
संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
जयतु संस्कृतम्, जयतु मनुकुलम्
जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥
paṭhata saṃskṛtam, vadata saṃskṛtam
lasatu saṃskṛtaṃ ciraṃ gṛhe gṛhe ca punarapi ||
jñānavaibhavaṃ vedavāṅmayaṃ
lasati yatra bhavabhayāpahāri munibhirārjitam .
kīrtirārjitā yasya praṇayanāt
vyāsa-bhāsa-kālidāsa-bāṇa-mukhyakavibhiḥ ||
sthānamūrjitaṃ yasya manvate
vāgvicintakā hi vākṣu yasya vīkṣya madhuratām .
yadvinā janā naiva jānate
bhāratīyasaṃskṛtiṃ sanātanābhidhāṃ varām ||
jayatu saṃskṛtam, saṃskṛtistathā
saṃskṛtasya saṃskṛteśca praṇayanācca manukulam .
jayatu saṃskṛtam, jayatu manukulam
jayatu jayatu saṃskṛtam, jayatu jayatu manukulam ||
वसन्त: गाडगिलः
सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया ।
अमृतवाणी संस्कृतभाषा नैव क्लिष्टा न च कठिना ॥
कविकुलगुरु-वाल्मीकि-विरचिता रामायण-रमणीय-कथा ।
अतीव सरला मधुर-मञ्जुला नैव क्लिष्टा न च कठिना ॥
व्यास-विरचिता गणेश-लिखिता महाभारते पुण्य-कथा ।
कौरव-पाण्डव-सङ्गरमथिता नैव क्लिष्टा न च कठिना ॥
कुरुक्षेत्र-समराङ्गण-गीता विश्ववन्दिता भगवद्गीता ।
अतीव मधुरा कर्मदीपिका नैव क्लिष्टा न च कठिना ॥
कवि-कुलगुरु-नव-रसोन्मेषजा ऋतु-रघु-कुमार-कविता ।
विक्रम-शाकुन्तल-मालविका नैव क्लिष्टा न च कठिना ॥
surasa subodhā viśvamanojñā lalitā hṛdyā ramaṇīyā ।
amṛtavāṇī saṃskṛtabhāṣā naiva kliṣṭā na ca kaṭhinā ॥ 1
kavikulaguru vālmīki viracitā rāmāyaṇa ramaṇīya kathā ।
atīva saralā madhura mañjulā naiva kliṣṭā na ca kaṭhinā ॥ 2
vyāsa viracitā gaṇeśa likhitā mahābhārate puṇya kathā ।
kaurava pāṇḍava saṅgara mathitā naiva kliṣṭā na ca kaṭhinā ॥ 3
kurukṣetra samarāṅgaṇa gītā viśvavanditā bhagavadgītā ।
atīva madhurā karmadīpikā naiva kliṣṭā na ca kaṭhinā ॥ 4
kavi kulaguru nava rasonmeṣajā ṛtu raghu kumāra kavitā ।
vikrama-śākuntala-mālavikā naiva kliṣṭā na ca kaṭhinā ॥ 5
डाॅ श्रीधर भास्कर वर्णेकर:
मनसा सततम् स्मरणीयं, वचसा सततम् वदनीयम्
लोकहितं मम करणीयं , लोकहितं मम करणीयम् ॥
न भोग भवने रमणीयं , न च सुख शयने शयनीयं
अहर्निशं जागरणीयं, लोकहितम् मम करणीयम् ॥१॥
न जातु दुःखं गणनीयं, न च निज सौख्यं गणनीयं
मननीयं कार्य क्षेत्रे त्वरणीयं, लोकहितं मम करणीयम् ॥२॥
दुःख सागरे तरणीयं, कष्ट पर्वते चरणीयं
विपत्ति विपिने भ्रमणीयं, लोकहितम् मम करणीयम् ॥३॥
गहनारण्ये घनान्धकारे, बन्धु जना ये स्थिता गह्वरे
तत्र मया सञ्चरणीयं , लोकहितम् मम करणीयम् ॥४॥
स्न्च्च्ज्ज्ञ्ज्
manasā satatam smaraṇīyam vacasā satatam vadanīyam
lokahitam mama karaṇīyam .
na bhoga bhavane ramaṇīyam na ca sukha śayane śayanīyam
aharniśam jāgaraṇīyam. lokahitam mama karaṇīyam ..1..
na jātu duḥkham gaṇanīyam na ca nija saukhyam mananīyam
kārya kṣetre tvaraṇīyam lokahitam mama karaṇīyam ..2..
duḥkha sāgare taraṇīyam kaṣṭa parvate caraṇīyam
vipatti vipine bhramaṇīyam lokahitam mama karaṇīyam ..3..
gahanāraṇye ghanāndhakāre bandhu janā ye sthitā gahvare
tatra mayā sancaraṇīyam lokahitam mama karaṇīyam ..4..
सरलभाषा संस्कृतं सरसभाषा संस्कृतं
सरससरल-मनोज्ञ-मङ्गल-देव-भाषा संस्कृतम्
मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतं
मृदुल-मधुर-मनोहरामृत-तुल्य-भाषा संस्कृतम्
देवभाषा संस्कृतं वेदभाषा संस्कृतं
भेद-भाव भव-विनाशकं खलु दिव्य-भाषा संस्कृतम्
अमृतभाषा संस्कृतं अतुलभाषा संस्कृतम्
सुकृति-जन-हृदि. परिलसित-शुभ-वरद-भाषा संस्कृतम्
भुवनभाषा संस्कृतं भवनभाषा संस्कृतं
भरत-भुवि-परिलसित-काव्य-मनोज्ञ-भाषा संस्कृतम्
शस्त्रभाषा संस्कृतं शास्त्रभाषा संस्कृतं
शस्त्र-शास्त्र- भृतार्ष-भारत- राष्ट्-भाषा संस्कृतम्
धर्म-भाषासंस्कृतं कर्मभाषा संस्कृतं
धर्म-कर्म-प्रचोदकं खलु विश्वभाषा संस्कृतम्
saralabhāṣā saṃskṛtaṃ sarasabhāṣā saṃskṛtaṃ
sarasasarala-manojña-maṅgala-deva-bhāṣā saṃskṛtam
madhurabhāṣā saṃskṛtaṃ mṛdulabhāṣā saṃskṛtaṃ
mṛdula-madhura-manoharāmṛta-tulya-bhāṣā saṃskṛtam
devabhāṣā saṃskṛtaṃ vedabhāṣā saṃskṛtaṃ
bheda-bhava-vināśakaṃ khalu divya-bhāṣā saṃskṛtam
amṛtabhāṣā saṃskṛtaṃ atulabhāṣā saṃskṛtam
sukṛti-jana-hṛdi. parilasita-śubha-varada-bhāṣā saṃskṛtam
bhuvanabhāṣā saṃskṛtaṃ bhavanabhāṣā saṃskṛtaṃ
bharata-bhuvi-parilasita-kāvya-manojña-bhāṣā saṃskṛtam
śastrabhāṣā saṃskṛtaṃ śāstrabhāṣā saṃskṛtaṃ
śastra-śāstra bhṛtārṣa-bhārata- rāṣṭ-bhāṣā saṃskṛtam
dharma-bhāṣāsaṃskṛtaṃ karmabhāṣā saṃskṛtaṃ
dharma-karma-pracodakaṃ khalu viśvabhāṣā saṃskṛtam
Youtube: https://www.youtube.com/watch?v=ww59J8u3358
देववाणीं वेदवाणीं मातरं वन्दामहे ।
चिरनवीनां चिरपुराणीं सरं वन्दामहे ॥
दिव्यसंस्कृतिरक्षणाय, तत्परा भुवने भ्रमन्तः ।
लोकजागरणाय सिद्धाः, सङ्घटनमन्त्रं जपन्तः ।
कृतिपरा लक्ष्यैकनिष्ठा भारतं सेवामहे ॥
भेदभावनिवारणाय बन्धुतामनुभावयेम ।
कर्मणा मनसा च वचसा मातृवन्दनमाचरेम ।
कीर्तिधनपदकामनाभि:र्विरहिता मोदामहे ॥
संस्कृतेर्विमुखं समाजं जीवनेन शिक्षयेम ।
मनुकुलादर्शं वयं वै पालयित्वा दर्शयेम ।
जीवनं संस्कृत हितार्थं ह्यर्पितं मन्यामहे ॥
वयमसाध्यं लक्ष्यमेतत् संस्कृतेन साधयन्तः ।
त्यागधैर्यसमर्पणेन सज्जिता लिखन्तः ।
जन्मभूमिसमर्चनेन सर्वतः स्पन्दामहे ॥
भारताः सोदराः स्मो भावनेयं हृदि निधाय ।
वयं संस्कृतसैनिकाः सज्जीता नैजं विहाय ।
परमवैभवसाधनाया वरमहो याचामहे ॥
देववाणीं वेदवाणीं मातरं वन्दामहे
चिरनवीनां चिरपुराणीं सादरं वन्दामहे ||
devavāṇīṃ vedavāṇīṃ mātaraṃ vandāmahe .
ciranavīnā cirapurāṇīṃ sādaraṃ vandāmahe .. ||
divya-saṃskṛti-rakṣaṇāya tatparā bhuvane bhramantaḥ .
loka-jāgaraṇāya siddhāḥ saṅghaṭana-mantraṃ japantaḥ .
kṛtiparā lakṣyaika-niṣṭhā bhārataṃ sevāmahe .. 1
bheda-bhāva-nivāraṇāya bandhutām-anubhāvayema .
karmaṇā manasā ca vacasā mātṛvandanam-ācarema .
kīrti-dhana-pada-kāmanābhir virahitā modāmahe .. 2
saṃskṛter-vimukhaṃ samājaṃ jīvanena śikṣayema .
manukula-ādarśaṃ vayaṃ vai pālayitvā darśayema .
jīvanaṃ saṃskṛta hitārthaṃ hyarpitaṃ manyāmahe .. 3
vayam-asādhyaṃ lakṣyam-etat saṃskṛtena sādhayantaḥ .
tyāga-dhairya-samarpaṇena navalamitihāsaṃ likhantaḥ .
janma-bhūmi-samarcanena sarvataḥ spandāmahe .. 4
bhāratāḥ sodarāḥ smo bhāvaneyaṃ hṛdi nidhāya .
vayaṃ saṃskṛta-sainikāḥ sajjītā naijaṃ vihāya .
parama-vaibhava-sādhanāyā varamaho yācāmahe .. 5
devavāṇīṃ vedavāṇīṃ mātaraṃ vandāmahe
ciranavīnāṃ cirapurāṇīṃ sādaraṃ vandāmahe ||.
भुवनमण्डले नवयुगमुदयतु सदा विवेकानन्दमयम् ।
सुविवेकमयं स्वानन्दमयम् ।
तमोमयं जन जीवनमधुना निष्क्रियताऽलस्य ग्रस्तम् ।
रजोमयमिदं किंवा बहुधा क्रोध लोभमोहाभिहतम् ।
भक्तिज्ञानकर्मविज्ञानैः भवतु सात्त्विकोद्योतमयम् ॥१॥
वह्निवायुजल बल विवर्धकं पाञ्चभौतिकं विज्ञानम् ।
सलिलनिधितलं गगनमण्डलं करतलफलमिव कुर्वाणम् ।
दीक्षुविकीर्णं मनुजकुलमिदं घटयतुचैक कुटुम्बमयम् ॥२॥
सगुणाकारं ह्यगुणाकारं एकाकारमनेकाकारम् ।
भजन्ति एते भजन्तु देवम् स्वस्वनिष्ठया विमत्सरम् ।
विश्वधर्ममिममुदारभावं प्रवर्धयतु सौहार्दमयम् ॥३॥
जीवे जीवे शिवस्वरूपं सदा भावयतु सेवायाम् ।
श्रीमदूर्जितं महामानवं समर्चयतु निजपूजायाम् ।
चरतु मानवोऽयं सुहितकरं धर्मं सेवात्यागमयं ॥४॥
bhuvanamaṇḍale navayugamudayatu sadā vivekānandamayam
suvivekamayaṃ svānandamayam .
tamomayaṃ jana jīvanamadhunā niṣkriyatā'lasya grastam .
rajomayamidaṃ kiṃvā bahudhā krodha lobhamohābhihatam .
bhaktijñānakarmavijñānaiḥ bhavatu sāttvikodyotamayam ..1..
vahnivāyujala bala vivardhakaṃ pāñcabhautikaṃ vijñānam .
salilanidhitalaṃ gaganamaṇḍalaṃ karatalaphalamiva kurvāṇam .
dīkṣuvikīrṇaṃ manujakulamidaṃ ghaṭayatucaika kuṭumbamayam ..2..
saguṇākāraṃ hyaguṇākāraṃ ekākāramanekākāram .
bhajanti ete bhajantu devam svasvaniṣṭhayā vimatsaram .
viśvadharmamimamudārabhāvaṃ pravardhayatu sauhārdamayam ..3..
jīve jīve śivasvarūpaṃ sadā bhāvayatu sevāyām .
śrīmadūrjitaṃ mahāmānavaṃ samarcayatu nijapūjāyām .
caratu mānavo'yaṃ suhitakaraṃ dharmaṃ sevātyāgamayaṃ ..4..
Youtube: https://www.youtube.com/watch?v=tZoQM8020n0
लेखक: डा . नारायण भट्ट:
अवनितलं पुनरवतीर्णा स्यात् संस्कृत-गंगाधारा
धीरभगीरथवंशोस्माकं वयं तु कृत निर्धारा।।
निपततु पण्डित-हरशिरसि, प्रवहतु नित्यमिदं वचसि
प्रविशतु वैयाकरणमुखं, पुनरपिवहताज्जनमनसि
पुत्र सहस्रं समुद्धृतं स्यात यान्तु च जन्मविकारा:
धीरभगीरथवंशोस्माकं वयं तु कृत निर्धारा।र्विरहिता मोदामहे ॥
संस्कृतेर्विमुखं समाजं जीवनेन शिक्षयेम ।
मनुकुलादर्शं वयं वै पालयित्वा दर्शयेम ।
जीवनं संस्कृत न लभेत एवं सन्ति विचारा:
धीरभगीरथवंशोस्माकं वयं तु कृत निर्धारा।।
या माता संस्कृतिमूला, यस्या: व्याप्ति: सुविशाला
वाङ्ग्मय रूपा सा भवतु, लसतु चिरं सा वांग्माला
सुरवाणीं जनवाणी कर्तुं यतामहे कृतशूरा:
धीरभगीरथवंशोस्माकं वयं तु कृत निर्धारा।।
avanitalaṃ punaravatīrṇā syāt saṃskṛta gaṃgādhārā
dhīrabhagīrathavaṃśosmākaṃ vayaṃ tu kṛta nirdhārā..
nipatatu paṇḍita haraśirasi, pravahatu nityamidaṃ vacasi
praviśatu vaiyākaraṇamukhaṃ, punarapivahatājjanamanasi
putra sahasraṃ samuddhṛtaṃ syāta yāntu ca janmavikārā
dhīrabhagīrathavaṃśosmākaṃ vayaṃ tu kṛta nirdhārā..
grāmaṃ-grāmaṃ gacchāma, saṃskṛta śikṣāṃ yacchāma
sarveṣāmapi tṛptihitārthaṃ svakleśaṃ nahi gaṇayema
kṛte prayatne kiṃ na labheta evaṃ santi vicārā:
dhīrabhagīrathavaṃśosmākaṃ vayaṃ tu kṛta nirdhārā..
yā mātā saṃskṛtimūlā, yasyā: vyāpti: suviśālā
vāṃgmayarūpā sā bhavatu, lasatu ciraṃ sā vāṃgmālā
suravāṇīṃ janavāṇī kartuṃ yatāmahe kṛtaśūrā:
dhīrabhagīrathavaṃśosmākaṃ vayaṃ tu kṛta nirdhārā..
लेखक: डा. चमू कृष्ण शास्त्री
पाठयेम संस्कृतं जगति सर्वमानवान् ।
प्रापयेम भारतं सपदि परमवैभवम् |
सपदि परमवैभवम् | सपदि परमवैभवम् ||
व्यक्तियोजकत्वमेव नायकत्वलक्षणम्
धर्मसेवकत्वमेव शास्त्रतत्त्वचिन्तनम्
स्नेहशक्तिशील-शौर्य देशभक्तिभूषितम्
साधयेम शीघ्रमेव कार्यकर्तृमण्डलम् ॥ (पाठयेम)
देशबन्धुमेलनेन सर्वदोषनाशनम्
उच्चनीचजातिराज्यभेदभाववारणम्
सामरस्यरक्षणेन शान्तिपूर्णजीवनम्
कालयोग्यमेतदेव मोक्षदायिदर्शनम् ॥(पाठयेम)
जीवनस्य लक्ष्यमेव राष्ट्रकर्मसाधना
सङ्घशक्तिवर्धनाय दिव्यभव्ययोजना
व्यक्तिरस्तु वर्तिकेति मामकीन भावना
साधितास्तु माधवस्य वि विजयकामना ॥ (पाठयेम)
pāṭhayema saṃskṛtaṃ jagati sarvamānavān .
prāpayema bhārataṃ sapadi paramavaibhavam |
sapadi paramavaibhavam | sapadi paramavaibhavam |
vyaktiyojakatvameva nāyakatvalakṣaṇam
dharmasevakatvameva śāstratattvacintanam
snehaśaktiśīla-śaurya deśabhaktibhūṣitam
sādhayema śīghrameva kāryakartṛmaṇḍalam .. (pāṭhayema)
deśabandhumelanena sarvadoṣanāśanam
uccanīcajātirājyabhedabhāvavāraṇam
sāmarasyarakṣaṇena śāntipūrṇajīvanam
kālayogyametadeva mokṣadāyidarśanam ..(pāṭhayema)
jīvanasya lakṣyameva rāṣṭrakarmasādhanā
saṅghaśaktivardhanāya divyabhavyayojanā
vyaktirastu vartiketi māmakīna bhāvanā
sādhitāstu mādhavasya vi vijayakāmanā .. (pāṭhayema)
अमर-भरत-भूवनजा: महित-चरित-शोभना:,
शयनं आत्मनोविहाय कुरुत सपदि जागराम्
शुभद-जीवनं विधातुं अवितुं अखिल-मानवान्,
संपठाम संस्कृतं प्रसरयाम सत्वरम् ॥
क्लेश-निचय-वारणाय साधनां प्रकुर्महे,
कष्ट-दुरित-तारणाय योजनां विदध्महे
लक्ष्य-सिद्धिं-उज्वलां विधातुं आत्मनो वयं,
संपठाम संस्कृतं प्रसरयाम सत्वरम् ॥
युवजनान्तरङ्गके प्रकृत्य धर्म-जागराम्,
अन्धकारमग्नलोकं उद्धराम सांप्रताम्
लक्ष्य-सिद्धिं उज्वलां विधातुं आत्मनो वयं,
संपठाम संस्कृतं प्रसरयाम सत्वरम् ॥
अतुल-संघ वैभवेन निखिल-सोदरान इमान्,
पावयाम संस्कृत अपगमृताम्भसा वयम्
पूतमानसै: सह: ततो विदध्महे द्रुतम्,
संस्कृतं यशोयुतं समर्थमार्ष भारतम् ॥
सर्वथा समर्थ-संस्कृतार्षदेश-सृष्टये,
सर्वसद्गुणाभि: पूर्ण विश्व-पौर वृद्धये
शाश्वतैक्य साधनाय सामरस्य सिद्धये,
संपठाम संस्कृतं प्रसारयाम सत्वरम् ॥
amara-bharata-bhūvanajā: mahita-carita-śobhanā:,
śayanaṃ ātmanovihāya kuruta sapadi jāgarām
śubhada-jīvanaṃ vidhātuṃ avituṃ akhila-mānavān,
saṃpaṭhāma saṃskṛtaṃ prasarayāma satvaram ..
kleśa-nicaya-vāraṇāya sādhanāṃ prakurmahe,
kaṣṭa-durita-tāraṇāya yojanāṃ vidadhmahe
lakṣya-siddhiṃ-ujvalāṃ vidhātuṃ ātmano vayaṃ,
saṃpaṭhāma saṃskṛtaṃ prasarayāma satvaram ..
yuvajanāntaraṅgake prakṛtya dharma-jāgarām,
andhakāramagnalokaṃ uddharāma sāṃpratām
lakṣya-siddhiṃ ujvalāṃ vidhātuṃ ātmano vayaṃ,
saṃpaṭhāma saṃskṛtaṃ prasarayāma satvaram ..
atula-saṃgha vaibhavena nikhila-sodarāna imān,
pāvayāma saṃskṛta apagamṛtāmbhasā vayam
pūtamānasai: saha: tato vidadhmahe drutam,
saṃskṛtaṃ yaśoyutaṃ samarthamārṣa bhāratam ..
sarvathā samartha-saṃskṛtārṣadeśa-sṛṣṭaye,
sarvasadguṇābhi: pūrṇa viśva-paura vṛddhaye
śāśvataikya sādhanāya sāmarasya siddhaye,
saṃpaṭhāma saṃskṛtaṃ prasārayāma satvaram .
प्रवहतु नित्यं संस्कृतगङ्गा सत्य-सनातन-धर्म-वृद्धये !
तदर्थमस्मद जीवन पुष्पं समर्पयमो निज-कार्ये (प्रवहतु)
वयं मिलाम: प्रति सप्ताहं, ग्रामे नगरे कार्यस्थाने
पठन-पाठने व्याप्रुता: वयं सुवर्धयाम: संघटनम् (प्रवहतु)
स्वाध्यायेन समेधयामहे परम्परां निजविज्ञानं
हृदय पङ्कजं विकासयाम: संस्कृत-पाठन-यज्ञेन (प्रवहतु)
विवेक वाणी गुञ्जतु हृदये सत्य-भाषणं सहज-जीवनं
अविरत-चलनं सरल-जीवनं कार्य-साधकं भवतु सदा (प्रवहतु)
pravahatu nityaṃ saṃskṛtagaṅgā
satya-sanātana-dharma-vṛddhaye !
tadarthamasmad jīvana puṣpaṃ
samarpayamo nija-kārye (pravahatu)
vayaṃ milāma: prati saptāhaṃ,
grāme nagare kāryasthāne
paṭhana-pāṭhane vyāprutā: vayaṃ
suvardhayāma: saṃghaṭanam (pravahatu)
svādhyāyena samedhayāmahe
paramparāṃ nijavijñānaṃ
hṛdaya paṅkajaṃ vikāsayāma:
saṃskṛta-pāṭhana-yajñena (pravahatu)
viveka vāṇī guñjatu hṛdaye
satya-bhāṣaṇaṃ sahaja-jīvanaṃ
avirata-calanaṃ sarala-jīvanaṃ
kārya-sādhakaṃ bhavatu sadā (pravahatu)
You Tube: https://www.youtube.com/watch?v=QVh-zCqP7WQ
श्री नारायण-भट्ट:
मुनिवरविकसित-कविवरविलसित-मञ्जुलमञ्जूषा सुन्दरसुरभाषा
अयि मातस्तव पोषणक्षमता मम वचनातीता सुन्दरसुरभाषा ॥ मुनिवर ॥
वेदव्यास-वाल्मीकि-मुनीनां कालिदास-बाणादि-कवीनां
पौराणिक-सामान्य-जनानां जीवनस्य आशा, सुन्दरसुरभाषा ॥ मुनिवर ॥
श्रुतिसुखनिनदे.सकलप्रमोदे.स्म्रुतिहितवरदे सरसविनोदे
गति-मति-प्रेरक-काव्य-विशारदे तव संस्कृतिरेषा सुन्दरसुरभाषा ॥ मुनिवर ॥
नवरस-रुचिरालङ्कृति-धारा वेदविषय-वेदान्त-विचारा
वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायां सुन्दरसुरभाषा ॥ मुनिवर ॥
sundarasurabhāṣā
śrī nārāyaṇa-bhaṭṭa:
munivaravikasita-kavivaravilasita-mañjulamañjūṣā sundarasurabhāṣā
ayi mātastava poṣaṇakṣamatā mama vacanātītā sundarasurabhāṣā .. munivara ..
vedavyāsa-vālmīki-munīnāṃ kālidāsa-bāṇādi-kavīnāṃ
paurāṇika-sāmānya-janānāṃ jīvanasya āśā, sundarasurabhāṣā .. munivara ..
śrutisukhaninade.sakalapramode.smrutihitavarade sarasavinode
gati-mati-preraka-kāvya-viśārade tava saṃskṛtireṣā sundarasurabhāṣā .. munivara ..
navarasa-rucirālaṅkṛti-dhārā vedaviṣaya-vedānta-vicārā
vaidya-vyoma-śāstrādi-vihārā vijayate dharāyāṃ sundarasurabhāṣā .. munivara ..
Youtube :
https://www.youtube.com/watch?v=FUfI4WdKkCU
https://www.youtube.com/watch?v=NHmFmg-SsqA&list=TLPQMTUwNTIwMjFzbP7sBwX8BA&index=1
प्रियं भारतं तत्
Shri Chandrabhanu Tripathi.प्रकृत्या सुरम्यं विशालं प्रकामम्, सरित्तारहारैः ललालं निकामम्
हिमाद्रिः ललाटे पदे चैव सिन्धुः, प्रियं भारतं सर्वथा दर्शनीयम् ||
धनानां निधानं धरायां प्रधानम्, इदं भारतं देवलोकेन तुल्यम्
यशो यस्य शुभ्रं विदेशेषु गीतम्, प्रियं भारतं तत् सदा पूजनीयम् ||
अनेके प्रदेशा अनेके च वेषाः, अनेकानि रूपाणि भाषा अनेकाः
परं यत्र सर्वे वयं भारतीयाः, प्रियं भारतं तत् सदा रक्षणीयम् ||
सुधीरा जना यत्र युद्धेषु वीराः, शरीरार्पणेनापि रक्षन्ति देशम्
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः, प्रियं भारतं तत् सदा श्लाघनीयम्
वयं भारतीयाः स्वभूमिं नमामः, परं धर्ममेकं सदा मानयामः
यदर्थं धनं जीवनं चार्पयामः, प्रियं भारतं तत् सदा वन्दनीयम् ||
prakṛtyā suramyaṃ viśālaṃ prakāmam sarittārahāraiḥ lalālaṃ nikāmam
himādriḥ lalāṭe pade caiva sindhuḥ, priyaṃ bhārataṃ tat sarvathā darśanīyam
dhanānāṃ nidhānaṃ dharāyāṃ pradhānam, idaṃ bhārataṃ devalokena tulyam
yaśo yasya śubhraṃ videśeṣu gītam, priyaṃ bhārataṃ tat sadā pūjanīyam
aneke pradeśā aneke ca veṣāḥ, anekāni rūpāṇi bhāṣā anekāḥ
paraṃ yatra sarve vayaṃ bhāratīyāḥ, priyaṃ bhārataṃ tat sadā rakṣaṇīyam
sudhīrā janā yatra yuddheṣu vīrāḥ, śarīrārpaṇenāpi rakṣanti deśam
svadharmānuraktāḥ suśīlāśca nāryaḥ, priyaṃ bhārataṃ tat sadā ślāghanīyam
vayam bhāratīyāḥ svabhūmiṃ namāmaḥ, paraṃ dharmamekaṃ sadā mānayāmaḥ
yadarthaṃ dhanaṃ jīvanaṃ cārpayāmaḥ, priyaṃ bhārataṃ tat sadā vandanīyam
जयति जयति भारत माता बुध गीता
निखिलमता वननिरता नतजन सुहिता जयति-जयति जयति
सकल जीव समता साधु साधु विदिता
अखिल लॊक प्रिथिता परमानन्द समुदिता
अगणित गुण शीला अति दयाल बाला
प्रकटित शुभ जाला पतितप्राण लोला
पण्डित परि पूजिता पाप सङ्ग विवर्जिता
खण्डित खल चेष्टिता अखण्ड देश वेष्टिता
अमित कलाधारा अतुलनिधि विस्तारा
विमत भय विदूरा विश्व सङ्गीत सारा
jayati jayati bhārata mātā budha gītā
nikhilamatā vananiratā natajana suhitā jayati-jayati jayati
sakala jīva samatā sādhu sādhu viditā
akhila lŏka prithitā paramananda samuditā
agaṇita guṇa śīlā ati dayāla bālā
prakaṭita śubha jālā patitaprāṇa lolā
paṇḍita pari pūjitā pāpa saṅga vivarjitā
khaṇḍita khala ceṣṭitā akhaṇḍa deśa veṣṭitā
amita kalādhārā atulanidhi vistārā
vimata bhaya vidūrā viśva saṅgīta sārā
YouTube
कावेरी सदृशी जीवनदा
कावेरी सदृशी जीवनदा संस्कृत वाणी वहतु सदा
शुभ्रा ह्रद्या रम्या मधुरा सर्वै सेव्या भवतु मुदा |
यां यां भाषां भारतजननी धत्ते रम्या पुन्यधरा
भाषाणां तासां जनयित्री संस्कृतवाग्देशाधारा
यस्य हेतोर्विश्वगुरुत्वं प्राप्तं किल देशेन पुरा ||
यन्त्रयुगेस्मिन आधुनिके भुवि संस्कृतमिन्धनवद्भवति
शक्तिहीनतां क्लेशसन्ततिं हृत्वा जगदग्रे नयति
विश्वमङ्गला सकलसमृद्धि: स्यात्गीर्वाणी यदि लसति ||
सुललित सुमधुर बालालापात् पुनरपि जनरसनावसति:
भाषणतत्परलोककारणात् लेखगानकरणे प्रगति:
गीर्वाण्या: स्यात् यावद्वितति: विश्वेस्माकं तावत् न हि विरति: ||
kaaveri sadrushee jeevanadaa
kaaveri sadhrushee jeevanadaa samskrutavaaNi vahatu sadaa
shubhra hrudhya ramya madura, sarvaissevya bhavatu mudaa ||
yaam yaam bhaashaam bharatajananee dhatte ramya puNyadharaa
bhaashaanam taasam janayitree samskrutavaag deshaadhaara
yasyaa: hethor vishwagurutvam praaptam kila deshena puraa ||
yantra yugesmin aadhunike bhuvi samskrutam indhanavad bhavati
shaktiheenataam kleshasantatim hrutva jagadagre nayati
vishwamangala sakalsamruddhi syaath geervaani yadi lasati ||
sulalitha sumadhura baalaalaapath punarpi janarasana vasati:
bhaashanatatpara lokakaaranaat lekhagaanakaraNe pragati:
geervaanyaa: syaat yaavat vitati vishwesmaakam tavat na hi virati: ||
Namo bhagvati He Saraswati
https://www.youtube.com/watch?v=dgt2pnlWaF8
Samskrutasya Sevanam
https://www.youtube.com/watch?v=u9w1Hj9eUgU
Grame Nagare SamastrRashtre - रचयेम संस्कृत भवनं
https://www.youtube.com/watch?v=TfVjjdI7jRI
Dehi केशव Dehi माधव
https://www.youtube.com/watch?v=rbkIEcA-jio
चल चल पुरतो निधेहि चरणम्
सदैव पुरतो निधेहि चरणम् ॥ध्रु॥
गिरीशिखरे तव निजनिकेतनं
समारोहणं विनैव यानम् |
आत्मबलं केवलं साधनं
सदैव पुरतो निधेहि चरणम्. ॥१॥
पथिपाषाणा: विषमा: प्रखरा:
तिर्यञ्चोपि च परितो घोरा:
सुदुष्करं खलु यद्यपि गमनं
सदैव पुरतो निधेहि चरणम् ॥२॥
जहीहि भीतिं हृदि भज शक्तिं
देहि देहि रे भगवती भक्तिम् |
कुरु कुरु सततं ध्येयस्मरणं
सदैव पुरतो निधेहि चरणम् ॥३॥
chala chala purato nidhehi charaMam
sadaiva puratho nidhehi charaNam
girishikhare tava nijaniketanam
samarohaNam vinaiva yaanam
aatmabalam kevalam saadhanam
sadaiva puratho nidhehi charaNam ||
pathipaashaNaa: vishamaa: prakharaa:
tiryanchopi cha paritho ghora:
sudushkaram khalu yadyapi gamanam
sadaiva puratho nidhehi charaNam
jaheehi bheetim hrudi bhaja shaktim
dhehi dhehi he bhagavati bhaktim
kuru kuru sathatham dhyeyasmaraNam
sadaiva puratho nidhehi charaNam
नियतमविरतं चलनीयम् नैजं कार्यं करणीयम् 𑅂
गगने यान्ति च तारकयूथश्चन्द्रभास्करावविरामम् 𑅁
घूर्णति पृथिवी नित्यंत्वाक्षे भवतु दिनं रजनीकामम् 𑅂
पवन: प्रवहति मन्दं सुखद: कार्ये तथैव रमणीयम् 𑅁
नैजं कार्यं करणीयम् 𑅂 1 𑅂
नित्यं कार्यं कुर्वन् कूर्मो निजलक्ष्यं प्राप्नोति दरम् 𑅁
अलस: शशक: सबल: सन्नपि लक्ष्याद्दूरम् भवति परम् 𑅂
आलस्यं त्यज सङ्कल्पं कुरु साफल्यं संवरणीयम् 𑅁
नैजं कार्यं करणीयम् 𑅂 2 𑅂
सागरवक्षसि धुनोति नौरीति झञ्झावातो हा कष्टम् 𑅁
त्यजति साहसं नैव धीवरो वृणोति विजयं प्राप्य तटम् 𑅂
दौर्बल्यं त्यज धैर्यं धृत्वा विपत्सागरे तरणीयम् 𑅁
नैजं कार्यं करणीयम् 𑅂 3 𑅂
niyatamaviratam chalaneeyam naijam kaaryam karaNeeyam!
gagane yanti cha taarakayoothash-chandrabhaasaraavaviraamam
ghoornati pruthivi nityamtvaakshe bhavatu dinam rajaneekamam 𑅂
pavana: pravahati mandam sukhada: karye thathaiva ramaNeeyam
naijam kaaryam karaNeeyam! 𑅂
nityam kaaryam kurvan koormo, nijalakshyam prapnoti daram
alasa: shashaka: sabala: sannapi lakshyaad dooram bhavati param 𑅂
aalasyam tyaja sankalpam kuru, saaphalyam samvaraneeyam
naijam kaaryam karaNeeyam! 𑅂
saagaravakshasi dhunoti nauriti jhanjhaavaato haa kashtam
tyajati saahasam naiva dheevaro vruNoti vijayam praapya tatam 𑅂
daurbalyam tyaja dhairyam dhrutvaa vipatsaagare taraneeyam
naijam kaaryam karaNeeyam! 𑅂
प्रकृत्या सुरम्यं विशालं प्रकामम्, सरित्तारहारैः ललालं निकामम्
हिमाद्रिः ललाटे पदे चैव सिन्धुः, प्रियं भारतं सर्वथा दर्शनीयम्
prakṛtyā suramyaṃ viśālaṃ prakāmam, sarittārahāraiḥ lalālaṃ nikāmam
himādriḥ lalāṭe pade caiva sindhuḥ priyaṃ bhārataṃ sarvathā darśanīyam
धनानां निधानं धरायां प्रधानम्, इदं भारतं देवलोकेन तुल्यम्
यशो यस्य शुभ्रं विदेशेषु गीतम्, प्रियं भारतं तत् सदा पूजनीयम्
dhanānāṃ nidhānaṃ dharāyāṃ pradhānam, idaṃ bhārataṃ devalokena tulyam
yaśo yasya śubhraṃ videśeṣu gītam, priyaṃ bhārataṃ tat sadā pūjanīyam
अनेके प्रदेशा अनेके च वेषाः, अनेकानि रूपाणि भाषा अनेकाः
परं यत्र सर्वे वयं भारतीयाः, प्रियं भारतं तत् सदा रक्षणीयम्
aneke pradeśā aneke ca veṣāḥ, anekāni rūpāṇi bhāṣā anekāḥ
paraṃ yatra sarve vayaṃ bhāratīyāḥ, priyaṃ bhārataṃ tat sadā rakṣaṇīyam
सुधीरा जना यत्र युद्धेषु वीराः, शरीरार्पणेनापि रक्षन्ति देशम्
स्वधर्मानुरक्ताः सुशीलाश्च नार्यः, प्रियं भारतं तत् सदा श्लाघनीयम्
sudhīrā janā yatra yuddheṣu vīrāḥ, śarīrārpaṇenāpi rakṣanti deśam
svadharmānuraktāḥ suśīlāśca nāryaḥ, priyaṃ bhārataṃ tat sadā ślāghanīyam
वयं भारतीयाः स्वभूमिं नमामः, परं धर्ममेकं सदा मानयामः
यदर्थं धनं जीवनं चार्पयामः, प्रियं भारतं तत् सदा वन्दनीयम्
vayaṃ bhāratīyāḥ svabhūmiṃ namāmaḥ, paraṃ dharmamekaṃ sadā mānayāmaḥ
yadarthaṃ dhanaṃ jīvanaṃ cārpayāmaḥ, priyaṃ bhārataṃ tat sadā vandanīyam