If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : एतद्
प्रकारः : हलन्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : सर्वनाम
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
एतद् pr.
हा, ही, हे.
=================================
एतद् सर्व* वि* [इ+अदि, तुक्]
यह
===================
एतद् mfn. (Gr. 223 ; g. सर्वादि, Pāṇ. i, 1, 27)
this, this here, here (especially as pointing to what is nearest to the speaker.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
एनत्प्रकृतमात्मतत्त्वम् ।
=====================