If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : अप्
प्रकारः : पकारान्तम्
लिङ्गम् : स्त्रीलिङ्गम्
जातिः : नाम
विभक्तिः : द्वितीया
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
अप् f.
पाणी, प्राण्यांची कर्मे
=================================
1. अप् स्त्री* [आप्+क्विप्+ह्रस्वश्च]
पानी
चैव स्पृशेदद्भिः(मनु* २/६०)अप एव ससर्जादौ तासु बीजमवासृजत्(मनु* १/८)(श* १/१)परिनिष्ठित भाषा में केवल ,ब* व* में ही रूप होते हैं-यथा आपः, अपः, अद्भिः, अद्भयः२, अपाम्, अप्सु,
परन्तु वेद में एक वचन और द्विवचन भी होते हैं परन्तु मनु* १/७ में बतलाया गया है-कि मन, आकाश, वायु और ज्योति अथवा अग्नि के पश्चात् तेजस् या ज्योतिस् से जलों की उत्पत्ति हुई ,पानी बहुधा सृष्टि के पांच तत्त्वों में से सब से पहला तत्त्व समझा जाता है |
प्राणियों के चेष्टारूप कर्म
===================
अप् f.
water (in Ved. used in sing. and pl., but in the classical language only in pl., आपस्)
activity of all living beings.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
अपः कर्माणि प्राणिनां चेष्टालक्षणानि
अग्न्यादित्यपर्जन्यादीनां
ज्वलनदहनप्रकाशाभिवर्षणादिलक्षणानि |
=====================