If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : तेजस्
प्रकारः : सकारान्तम्
लिङ्गम् : नपुंसकलिङ्गम्
जातिः : नाम
विभक्तिः : द्वितीया
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
तेजस् n.
प्रकाश, उजेड,प्रभा
=================
तेजस् नपुं* [तिज—भावे करणादौ असुन्]
प्रकाश, आलोक, उजाला,रोशनी
===================
तेजस् n.
top of a flame or ray, glow
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
तेजः तावकं ज्योतिः ।
=====================