If you feel it is useful Please
==========
एकः ऋषति इति, एकर्षिः | उपपद-तत्पुरुषः |
=========================
==========
=========================
प्रातिपदिकम् : एकर्षि
प्रकारः : इकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : सम्बोधनम्
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
एकर्षि a.
एकटा जाणारा
=================
एकर्षि वि* [एक+ ऋष्]
अकेला जानेवाला
===================
एकर्षि m.
the lonely courser
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
एक एव ऋषति गच्छतीत्येकर्षिः हे एकर्षे
=====================