If you feel it is useful Please
==========
=========================
धातुः : आप् [गमॢँ गतौ]
गणः : ५ [स्वादि]
पदम् : परस्मैपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
जातिः : क्रियापदम्
लकारः : लङ्
पुरुषः : प्रथमः
वचनम् : बहुवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
आप् vt.5.P.
मिळवणे, पावणे, पोहोचणे, गाठणे.
=================
आप् स्वा*पर*आप्नोति,आप्त
प्राप्त करना, उपलब्ध करना, हासिल करना,पहुँचना, जाना.
===================
आप् cl. 5. P.
to reach, overtake, meet with.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
नाप्नुवन् न प्राप्तवन्तः । मनोव्यापारव्यवहितत्वादाभासमात्रमप्यात्मनो नैव
देवानां विषयीभवति |
=====================