If you feel it is useful Please
योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥
अन्वयः-
पूषन् एकर्षे यम सूर्य प्राजापत्य रश्मीन् व्यूह तेजः समूह यत् ते कल्याणतमम् रूपम् तत् ते पश्यामि यः असौ पुरुषः सः अहम् अस्मि ॥
अनुवादः-
मराठी हिन्दी English टीका/भाष्यम्
हे जगत्पोषक, हे एकाकी गमन करनेवाले, हे नियमन करनेवाले, हे प्रजापति-पुत्र, अपनी किरणोंको हटा लो | तेजको समेट लो | तेरा जो अतिशय कल्याणमय रूप है, उसे मैं देखता हूँ | यह जो पुरुष है वह मैं हूँ |