If you feel it is useful Please
==========
=========================
धातुः : दृश् [ दृशिँर् प्रेक्षणे]
गणः : १ [भ्वादि]
पदम् : परस्मैपदम्
प्रकारः : तिङन्तम्
प्रयोगः : कर्तरि
जातिः : क्रियापदम्
लकारः : लट्
पुरुषः : प्रथमः
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
दृश् vt.1.P.
पाहणे
=================
दृश् भ्वा* पश्यति
देखना
===================
दृश् cl.1.P.
to see, behold.
====================