If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : प्राजापत्य
प्रकारः : अकारान्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : नाम
विभक्तिः : सम्बोधनम्
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
प्राजापत्य m.
प्रजापतीची मुले
=================
प्राजापत्य वि* प्राजापत्य [प्रजापति+ यक्]
प्रजापति से संबंध रखने वाला
===================
प्राजापत्य m.
descendant of Prajāpati.
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
प्रजापतेरपत्यं प्राजापत्यः हे प्राजापत्य ।
=====================