If you feel it is useful Please
==========
=========================
प्रातिपदिकम् : अदस्
प्रकारः : हलन्तम्
लिङ्गम् : पुंल्लिङ्गम्
जातिः : सर्वनाम
विभक्तिः : प्रथमा
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
अदस् pr.
हा,ही,हे
=================
अदस् सर्व*, पुं*
यह
===================
अदस् nom. mf.
that
====================
टीका/भाष्यम्
[शाङ्करभाष्यम्]
आदित्यमण्डलस्थः असौ व्याहृत्यवयवः ।
=====================