🙏This site is under construction. 🙏Please co-operate with us.🙏
📌17👈 👉19
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः॥१८॥
अन्वयः-
कार्याणि उद्यमेन हि सिध्यन्ति मनोरथैः न सुप्तस्य सिंहस्य मुखम् मृगाः हि न प्रविशन्ति ।
अनुवादः-
मराठी हिन्दी English
सन्धिपरिचयः मुखं मृगाः
==========
१. मुखम् + मृगाः = मोऽनुस्वारः। पा.सू.८.३.२३
=========================