🙏This site is under construction. 🙏Please co-operate with us.🙏
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः॥१८॥
अन्वयः-
कार्याणि उद्यमेन हि सिध्यन्ति मनोरथैः न सुप्तस्य सिंहस्य मुखम् मृगाः हि न प्रविशन्ति ।
अनुवादः-
वास्तव में, उपक्रम ज़ोरदार प्रयासों से पूरे होते हैं, इच्छाओं से नहीं। सोते हुए शेर के मुख में पशु/आखेट प्रवेश नहीं करते।