🙏This site is under construction. 🙏Please co-operate with us.🙏
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखं मृगाः॥१८॥
अन्वयः-
कार्याणि उद्यमेन हि सिध्यन्ति मनोरथैः न सुप्तस्य सिंहस्य मुखम् मृगाः हि न प्रविशन्ति ।
अनुवादः-
उद्योगानेच कार्ये तडीस जातात, मनोरथांनी नाही [जात]. [उदा.] झोपलेल्या सिंहाच्या मुखांत पशू [स्वत:हून] खरंच प्रवेश करीत नाहीत.