🙏This site is under construction. 🙏Please co-operate with us.🙏
पदपरिचयः
==========
=========================
धातुः : स्वप् [ञिष्वपँ शये]
गणः : २ [अदादि]
पदम् : परस्मैपदम्
प्रकारः : क्त-प्रत्ययान्तम्
प्रयोगः : कर्तरि
जातिः : विशेषणम्
प्रातिपदिकम् : सुप्त
प्रकारः : अकारान्तम्
लिङ्गम् : पुंलिङ्गम्
विभक्तिः : षष्ठी
वचनम् : एकवचनम्
==================
पदार्थः
[G.V. Devathali's Sanskrit Marathi Dictionary]
सुप्त vt.adj.
झोपलेला
==================
सुप्त वि* [स्वप्+क्त]
सोया हुआ, सोता हुआ
===================
सुप्त mfn.
fallen asleep, slept, sleeping, asleep
====================