🙏This site is under construction. 🙏Please co-operate with us.🙏
==========
पदच्छेदः मः षष्ठी-एकवचनम्, अनुस्वारः प्रथमा-एकवचनम्
अनुवृत्तिः हलि ८.३.२२
अधिकारः पदस्य ८.१.१६, पूर्वत्रासिद्धम् ८.२.१, संहितायाम् ८.२.१०८
सूत्रप्रकारः विधिसूत्रम्
सूत्रार्थः
मराठी: हल् प्रत्याहारातील वर्ण समोर असतील तर मकाराच्या ठिकाणी अनुस्वार होतो.
हिन्दी: हल् पर में रहने पर मकारान्त पद के स्थान पर अनुस्वार आदेश होता है।
English:(S.C.Vasu): The अनुस्वार is substituted for म् at the end of a word, before a consonant.